Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Madanapālanighaṇṭu
Paramānandīyanāmamālā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Bhāvaprakāśa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 1, 138, 4.3 mātaraṃ ca vahan bhrātṝn aśrameṇa samīrajaḥ /
MBh, 1, 216, 13.2 hanūmān nāma tejasvī kāmarūpī samīrajaḥ /
MBh, 1, 218, 31.4 śaktiṃ khaḍgaṃ yāturājaḥ samīro 'ṅkuśam eva ca //
MBh, 10, 10, 20.1 dhvajottamāgrocchritadhūmaketuṃ śarārciṣaṃ kopamahāsamīram /
Amarakośa
AKośa, 1, 73.1 samīramārutamarut jagatprāṇasamīraṇāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 34.1 kacasadanasitatvapiñjaratvaṃ pariphuṭanaṃ śirasaḥ samīrarogān /
AHS, Cikitsitasthāna, 11, 1.3 kṛcchre vātaghnatailāktam adho nābheḥ samīraje /
AHS, Cikitsitasthāna, 11, 25.1 varuṇādiḥ samīraghnau gaṇāvelā hareṇukā /
AHS, Cikitsitasthāna, 17, 29.2 svedābhyaṅgān samīraghnān lepam ekāṅgage punaḥ //
AHS, Cikitsitasthāna, 21, 60.2 tat sevitaṃ vidhamati prabalaṃ samīraṃ saṃdhyasthimajjagatam apyatha kuṣṭham īdṛk //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 109.1 anukūlamahāvegasamīrapreritena saḥ /
BKŚS, 19, 144.2 preritaḥ paṭunānyena samīreṇeva toyadaḥ //
BKŚS, 19, 158.2 sa ca potaḥ samīreṇa dūraṃ hṛtvā vipāditaḥ //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
Kirātārjunīya
Kir, 7, 3.1 dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām /
Liṅgapurāṇa
LiPur, 1, 65, 92.1 samīro damanākāro hyartho hyarthakaro vaśaḥ /
LiPur, 2, 14, 22.2 samīrajanakaṃ prāhurbhagavantaṃ munīśvarāḥ //
Matsyapurāṇa
MPur, 117, 1.2 ālokayannadīṃ puṇyāṃ tatsamīrahṛtaśramaḥ /
Suśrutasaṃhitā
Su, Utt., 17, 32.1 samīraje tailayutāṃ kaphātmake madhupragāḍhāṃ vidadhīta yuktitaḥ /
Viṣṇupurāṇa
ViPur, 5, 9, 26.2 somo manaste śvasitaṃ samīro diśaścatasro 'vyaya bāhavaste //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 43.1 jyotiryathaivodakapārthiveṣvadaḥ samīravegānugataṃ vibhāvyate /
Bhāratamañjarī
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 13, 937.2 paśyannantaḥ paraṃ jyotiḥ sarvavyāpī samīravat //
BhāMañj, 13, 1175.2 samīravadasaktāṅgaḥ khe yayau vainateyavat //
BhāMañj, 13, 1472.1 jñātvā ruciṃ śarīrāntaḥ praviśa tvaṃ samīravat /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 84.2 tiktā karkaṭaśṛṅgī ca guruścordhvasamīrajit //
DhanvNigh, 1, 122.1 ṛṣabhastu rase svāduḥ pittaraktasamīrahā /
DhanvNigh, 1, 144.1 vidārī śiśirā svādurguruḥ snigdhā samīrajit /
DhanvNigh, Candanādivarga, 12.1 kuṅkumaṃ kaṭukaṃ tiktamuṣṇaṃ śleṣmasamīrajit /
DhanvNigh, Candanādivarga, 72.1 corakaścogragandhaśca tiktaḥ kṛmisamīrajit /
Garuḍapurāṇa
GarPur, 1, 166, 25.2 viṇmūtramasṛjaṃ prāpya sasamīrasamīraṇāḥ //
Gītagovinda
GītGov, 1, 32.1 lalitalavaṅgalatāpariśīlanakomalamalayasamīre madhukaranikarakarambitakokilakūjitakuñjakuṭīre /
GītGov, 4, 2.2 vyālanilayamilanena garalam iva kalayati malayasamīram //
GītGov, 5, 2.1 vahati malayasamīre madanam upanidhāya /
GītGov, 5, 14.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 16.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 18.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 20.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 22.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 24.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 26.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 28.1 dhīrasamīre yamunātīre vasati vane vanamālī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 36.1 tatpakvam pittakaphakṛcchuṣkaṃ guru samīrajit /
MPālNigh, Abhayādivarga, 55.2 laghūṣṇatiktaṃ rasataḥ kaṣāyam medaḥkaphaśvāsasamīrahāri //
MPālNigh, Abhayādivarga, 72.1 jayet samīradāhāsrapittaśoṣatṛṣājvarān /
MPālNigh, Abhayādivarga, 73.2 bṛṃhaṇaṃ śītalam pittaraktakṣayasamīranut //
MPālNigh, Abhayādivarga, 88.2 tatphalam bhedanaṃ svādu śāramuṣṇaṃ samīrajit //
MPālNigh, Abhayādivarga, 110.1 tṛvṛt tiktā sarā rūkṣā svādur uṣṇā samīranut /
MPālNigh, Abhayādivarga, 119.2 tanmajjā madhuraḥ pāke snigdhaḥ pittasamīrajit //
MPālNigh, Abhayādivarga, 173.2 śophaśvāsasamīrāsravātaśothodarāpahā //
MPālNigh, Abhayādivarga, 185.2 snigdhaṃ grāhi samīrāsrapīnasakṣatanāśanam //
MPālNigh, Abhayādivarga, 190.2 jyotiṣmatī kaṭustiktā sarā kaphasamīrajit /
MPālNigh, Abhayādivarga, 194.2 uṣṇaḥ snigdhaḥ samīrākṣikaṇṭhakarṇāmayāpahaḥ //
MPālNigh, Abhayādivarga, 206.2 śophaśvāsasamīrāsrapīnasajvaramārutān //
MPālNigh, 2, 39.0 pittodarasamīrārśograhaṇīśophagulmajit //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 15.1 samīraḥ pavano nityagatiḥ kampākamārutau /
Rājanighaṇṭu
RājNigh, Pipp., 18.2 kaphaśvāsasamīrārtiśamanī koṣṭhaśodhanī //
RājNigh, Pipp., 32.2 samīrakṛmihṛdrogaharaṃ ca rucikārakam //
RājNigh, Pipp., 124.2 tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi //
RājNigh, Śat., 153.2 śleṣmaśophasamīrārtipradarādhmānahāriṇī //
RājNigh, Mūl., 33.2 śophādhmānasamīrārtipittaśleṣmāpasārakaḥ //
RājNigh, Pānīyādivarga, 32.1 pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri /
RājNigh, Kṣīrādivarga, 54.1 uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham /
RājNigh, Māṃsādivarga, 15.2 māṃsaṃ teṣāṃ tu saraṃ vṛṣyaṃ guru śiśirabalasamīrakaram //
RājNigh, Sattvādivarga, 7.2 samīraṇo jagatprāṇaḥ samīraśca sadāgatiḥ //
Skandapurāṇa
SkPur, 13, 99.1 bahukusumarajobhirutkarāṅgā himakaṇasaṅgasuśītalāḥ samīrāḥ /
SkPur, 13, 102.2 manobhavodrekakarāḥ surāṇāṃ surāṅganānāṃ ca muhuḥ samīrāḥ //
Tantrāloka
TĀ, 8, 408.2 jalatejaḥsamīranabho'haṃkṛddhīmūlasaptake pratyekam //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 13.1 nāḍīdvayena deveśi samīraṃ pūrayed yadi /
ToḍalT, Dvitīyaḥ paṭalaḥ, 19.2 prāṇamantreṇa deveśi samīraṃ bahuyatnataḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 4.2 nāsikāyāṃ mukhe caiva samīraṃ bahuyatnataḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 16.2 sūryasaṃkhyāsahasraṃ tu samīraścādhikaḥ smṛtaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 18.1 dhamane cāṣṭadhā proktaḥ samīro vṛddhitāṃ gataḥ /
Ānandakanda
ĀK, 1, 12, 38.2 vege samīrasadṛśaśchidraṃ paśyati bhūtale //
ĀK, 1, 15, 235.2 daśanāgabalopetaḥ samīrasadṛśo gatau //
ĀK, 1, 19, 147.2 vyomni jhañjhāsamīreṇa śītalena tuṣāriṇā //
ĀK, 1, 20, 41.2 sa ca caṇḍasamīreṇa śamitaḥ so'pi pārvati //
ĀK, 2, 8, 32.2 turuṣkaviṣayāṃbhodhau samīrārohaṇācale //
Bhāvaprakāśa
BhPr, 6, 2, 111.2 pittodarasamīrārśograhaṇīgulmaśūlahṛt /
BhPr, 6, 2, 166.1 śothaśvāsasamīrāsravātaśūlodarāpahā /
BhPr, 6, 2, 173.1 jyotiṣmatī kaṭus tiktā sarā kaphasamīrajit /
BhPr, 6, Karpūrādivarga, 25.3 pramehapīnasaśleṣmakāsakaṇḍūsamīranut //
Kokilasaṃdeśa
KokSam, 1, 30.2 vītasvedāstava viharataḥ pakṣapālīsamīrair ākhinnabhrūvalanam alasairarcayiṣyantyapāṅgaiḥ //
KokSam, 1, 32.2 vallīḍolāviharadaṭavīdevatālālanīyāḥ seviṣyante capalacamarībālabhārāḥ samīrāḥ //
KokSam, 1, 40.2 dṛṣṭvā dūrād anuminutamām uṣṇaśītaiḥ samīraiḥ saṃdigdhāyāṃ vipadi sahasāvṛttirārtiṃ hi sūte //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 23.1 dṛśyasvarūpaśca hutāśanastvaṃ sparśasvarūpaṃ bhavataḥ samīre /
Yogaratnākara
YRā, Dh., 310.1 vajraṃ samīrakaphapittagadān nihanti vajropamaṃ ca kurute vapur uttamaśri /
YRā, Dh., 331.2 pramehavamikuṣṭhajit kaphasamīradurnāmahṛd valīpalitamānasān api sakāsakṛcchrapraṇut //