Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 3, 21.1 samucchrayād ardhatale sthūṇābandhaśca //
Mahābhārata
MBh, 1, 52, 21.1 mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ /
MBh, 1, 73, 12.2 samucchrayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi /
MBh, 1, 85, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MBh, 2, 50, 18.2 samucchraye yo yatate sa rājan paramo nayī //
MBh, 3, 146, 44.1 utpāṭya kadalīskandhān bahutālasamucchrayān /
MBh, 3, 155, 28.2 maṇikāñcanaramyaṃ ca śailaṃ nānāsamucchrayam //
MBh, 3, 174, 3.1 samucchrayān parvatasaṃnirodhān goṣṭhān girīṇāṃ girisetumālāḥ /
MBh, 3, 297, 21.1 virūpākṣaṃ mahākāyaṃ yakṣaṃ tālasamucchrayam /
MBh, 6, 42, 6.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 95, 52.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 11, 2, 3.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 27, 29.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 34, 14.1 teṣām api śrīnimittaṃ mahān āsīt samucchrayaḥ /
MBh, 12, 317, 20.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 14, 44, 18.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 14, 50, 10.3 guṇebhyaḥ pañcabhūtāni eṣa bhūtasamucchrayaḥ //
Rāmāyaṇa
Rām, Ay, 98, 16.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Rām, Utt, 51, 10.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Rām, Utt, 72, 10.1 daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ /
Saundarānanda
SaundĀ, 9, 10.2 samucchrayaṃ tadvadasāram udvahan balaṃ vyavasyed viṣayārthamudyataḥ //
SaundĀ, 9, 11.2 ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo 'yaṃ sudhṛto 'pi bhidyate //
SaundĀ, 16, 8.2 yaḥ saṃbhavaścāsya samucchrayasya mṛtyośca rogasya ca saṃbhavaḥ saḥ //
Bodhicaryāvatāra
BoCA, 5, 60.1 rakṣasīmaṃ manaḥ kasmādātmīkṛtya samucchrayam /
Divyāvadāna
Divyāv, 2, 98.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Divyāv, 4, 46.0 kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācya saṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe supraṇihito nāma pratyekabuddho bhaviṣyati //
Divyāv, 5, 18.0 kiṃtu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati //
Divyāv, 8, 128.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Matsyapurāṇa
MPur, 39, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MPur, 142, 62.3 samucchrayaḥ parīṇāho nyagrodhaparimaṇḍalaḥ //
MPur, 161, 59.1 skandhavantaḥ suśākhāśca bahutālasamucchrayāḥ /
Suśrutasaṃhitā
Su, Sū., 6, 38.2 varṣāsu śamayedvāyuṃ prāgvikārasamucchrayāt //
Su, Utt., 6, 7.1 dāhaprapākau śiśirābhinandā dhūmāyanaṃ bāṣpasamucchrayaśca /
Su, Utt., 39, 43.1 ojo visraṃsate yasya pittānilasamucchrayāt /
Abhidhānacintāmaṇi
AbhCint, 2, 47.2 pūrvakoṭyāyuṣaḥ pañcadhanuḥśatasamucchrayāḥ //
AbhCint, 2, 48.2 ṣaṣṭhe punaḥ ṣoḍaśābdāyuṣo hastasamucchrayāḥ //
Garuḍapurāṇa
GarPur, 1, 115, 60.1 sarve kṣayāntā nilayāḥ patanāntāḥ samucchrayāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 6, 3.1 sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 56.1 parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśadyojanāni pariṇāhena saptānāṃ ratnānām //
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 75.1 yojanasahasraṃ samucchrayeṇa pañcayojanaśatāni pariṇāhena //
SDhPS, 7, 32.1 tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 8, 32.1 sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 17.1 ṣaḍaśītisahasrāṇi yojanānāṃ samucchraye /