Occurrences

Atharvaprāyaścittāni
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Taittirīyopaniṣad
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 9, 47.0 sa cet pratinamaskuryāt kuśalenaivainam yojayet //
Chāndogyopaniṣad
ChU, 4, 10, 4.2 tapto brahmacārī kuśalaṃ naḥ paryacārīt /
Gobhilagṛhyasūtra
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
GobhGS, 2, 1, 2.0 lakṣaṇapraśastān kuśalena //
Taittirīyopaniṣad
TU, 1, 11, 1.8 kuśalānna pramaditavyam /
Āpastambadharmasūtra
ĀpDhS, 1, 14, 26.0 kuśalam avaravayasaṃ vayasyaṃ vā pṛcchet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
Avadānaśataka
AvŚat, 10, 5.10 tena saptāhaṃ bhagavān saśrāvakasaṃgho mahatā satkāreṇa satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni /
AvŚat, 10, 13.3 paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 73.0 caturthī ca āśiṣy āyuṣyamadrabhadrakuśalasukhārthahitaiḥ //
Carakasaṃhitā
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Si., 12, 52.2 so 'rthajñaḥ sa vicārajñaścikitsākuśalaśca saḥ //
Mahābhārata
MBh, 1, 25, 7.3 kaccid vaḥ kuśalaṃ nityaṃ bhojane bahulaṃ suta /
MBh, 1, 25, 7.11 na hi me kuśalaṃ tāta bhojane bahule sadā /
MBh, 1, 65, 5.2 papracchānāmayaṃ rājan kuśalaṃ ca narādhipam //
MBh, 1, 99, 27.1 tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam /
MBh, 1, 183, 6.1 ajātaśatruśca kurupravīraḥ papraccha kṛṣṇaṃ kuśalaṃ nivedya /
MBh, 1, 188, 2.1 pratinandya sa tān sarvān pṛṣṭvā kuśalam antataḥ /
MBh, 1, 192, 7.212 kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ /
MBh, 1, 198, 9.3 cakratuśca yathānyāyaṃ kuśalapraśnasaṃvidam //
MBh, 1, 198, 16.1 abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ /
MBh, 1, 198, 17.2 kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati //
MBh, 1, 198, 18.2 samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati //
MBh, 1, 199, 22.1 kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te /
MBh, 1, 200, 9.53 nānārthakuśalastatra taddhiteṣu ca kṛtsnaśaḥ /
MBh, 1, 210, 5.1 tāvanyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane /
MBh, 1, 212, 1.29 ākāraṃ gūhamānastu kuśalapraśnam abravīt /
MBh, 1, 212, 1.30 sarvatra kuśalaṃ coktvā baladevo 'bravīd idam /
MBh, 1, 212, 1.282 kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ /
MBh, 2, 19, 34.1 svastyastu kuśalaṃ rājann iti sarve vyavasthitāḥ /
MBh, 2, 30, 16.2 saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ //
MBh, 2, 40, 15.2 kuśalānāmayaṃ pṛṣṭvā niṣaṇṇau rāmakeśavau //
MBh, 2, 52, 5.2 vijñāyate te manaso na praharṣaḥ kaccit kṣattaḥ kuśalenāgato 'si /
MBh, 2, 52, 7.1 idaṃ tu tvāṃ kururājo 'bhyuvāca pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca /
MBh, 3, 7, 14.1 rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaś ca saṃjayaḥ /
MBh, 3, 51, 13.1 tāvarcitvā sahasrākṣas tataḥ kuśalam avyayam /
MBh, 3, 51, 14.2 āvayoḥ kuśalaṃ deva sarvatragatam īśvara /
MBh, 3, 61, 66.3 kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca //
MBh, 3, 61, 67.1 tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī /
MBh, 3, 68, 7.2 kuśalaṃ caiva māṃ pṛṣṭvā paścād idam abhāṣata //
MBh, 3, 72, 2.1 abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā /
MBh, 3, 155, 8.2 brāhmaṇās te 'nvamodanta śivena kuśalena ca //
MBh, 3, 159, 24.2 svargajicchakralokasthaḥ kuśalaṃ paripṛcchati //
MBh, 3, 197, 37.1 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ parikīrtayet /
MBh, 3, 204, 14.2 saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe /
MBh, 3, 204, 15.2 kuśalaṃ no gṛhe vipra bhṛtyavarge ca sarvaśaḥ /
MBh, 3, 237, 14.2 kuśalaṃ paripapraccha taiḥ pṛṣṭaś cāpyanāmayam //
MBh, 3, 251, 9.1 kuśalaṃ te varārohe bhartāras te 'pyanāmayāḥ /
MBh, 3, 251, 9.2 yeṣāṃ kuśalakāmāsi te 'pi kaccid anāmayāḥ //
MBh, 3, 251, 14.2 kuśalaṃ prātarāśasya sarvā me 'pacitiḥ kṛtā /
MBh, 3, 266, 62.1 kuśalaṃ tvābravīd rāmaḥ sīte saumitriṇā saha /
MBh, 3, 266, 62.2 sakhibhāvācca sugrīvaḥ kuśalaṃ tvānupṛcchati //
MBh, 3, 282, 12.2 vāyubhakṣopavāsaśca kuśalāni ca yāni me //
MBh, 4, 15, 27.3 arthatattvam avijñāya kiṃ nu syāt kuśalaṃ mama //
MBh, 5, 8, 17.1 tataḥ kuśalapūrvaṃ sa madrarājo 'risūdanaḥ /
MBh, 5, 8, 19.1 kuśalaṃ rājaśārdūla kaccit te kurunandana /
MBh, 5, 23, 7.1 cirād idaṃ kuśalaṃ bhāratasya śrutvā rājñaḥ kuruvṛddhasya sūta /
MBh, 5, 30, 9.2 taiśca tvaṃ tāta sahitair yathārhaṃ saṃgacchethāḥ kuśalenaiva sūta //
MBh, 5, 30, 11.2 gandharvaputrapratimaṃ tarasvinaṃ tam aśvatthāmānaṃ kuśalaṃ sma pṛccheḥ //
MBh, 5, 30, 15.2 praśāstā vai pṛthivī yena sarvā suyodhanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 16.2 maheṣvāsaḥ śūratamaḥ kurūṇāṃ duḥśāsanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 17.2 na tasya yuddhaṃ rocate vai kadācid vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 18.2 yo durjayo devitavyena saṃkhye sa citrasenaḥ kuśalaṃ tāta vācyaḥ //
MBh, 5, 30, 21.2 maheṣvāso rathinām uttamo yaḥ sahāmātyaḥ kuśalaṃ tasya pṛccheḥ //
MBh, 5, 30, 24.2 anṛśaṃsāḥ śīlavṛttopapannās teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 27.2 mānaṃ kurvan dhārtarāṣṭrasya sūta mithyābuddheḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 28.2 yo muhyatāṃ mohayitādvitīyo vaikartanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 29.2 agādhabuddhir viduro dīrghadarśī sa no mantrī kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 32.1 yā no bhāryāḥ saṃjaya vettha tatra tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ /
MBh, 5, 30, 36.2 laghu yāsāṃ darśanaṃ vāk ca laghvī veśastriyaḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 42.2 tāṃścāpi tvaṃ kṛpaṇān sarvathaiva asmadvākyāt kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 43.2 dṛṣṭvā tāṃścaivārhataścāpi sarvān saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca //
MBh, 5, 30, 44.2 pṛṣṭvā sarvān kuśalaṃ tāṃśca sūta paścād ahaṃ kuśalī teṣu vācyaḥ //
MBh, 5, 32, 7.3 abhivādya tvāṃ pāṇḍuputro manasvī yudhiṣṭhiraḥ kuśalaṃ cānvapṛcchat //
MBh, 5, 81, 62.1 kaccil lokeṣu kuśalaṃ kaccid dharmaḥ svanuṣṭhitaḥ /
MBh, 5, 87, 24.2 kuśalaṃ pāṇḍuputrāṇām apṛcchanmadhusūdanam //
MBh, 5, 94, 34.2 kuśalaṃ brāhmaṇān pṛccher āvayor vacanād bhṛśam //
MBh, 5, 135, 22.1 pāṇḍavān kuśalaṃ pṛccheḥ saputrān kṛṣṇayā saha /
MBh, 5, 139, 4.2 kuntyā tvaham apākīrṇo yathā na kuśalaṃ tathā //
MBh, 9, 33, 6.2 svāgataṃ kuśalaṃ cāsmai paryapṛcchad yathātatham //
MBh, 9, 33, 11.2 apṛcchat kuśalaṃ sarvān pāṇḍavāṃścāmitaujasaḥ /
MBh, 9, 33, 12.2 kṛtvā kuśalasaṃyuktāṃ saṃvidaṃ ca yathāvayaḥ //
MBh, 9, 33, 13.2 mūrdhni caitāvupāghrāya kuśalaṃ paryapṛcchata //
MBh, 12, 3, 23.1 so 'ham etāṃ gatiṃ prāpto yathā nakuśalaṃ tathā /
MBh, 12, 74, 2.2 rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ //
MBh, 12, 76, 30.2 yogakṣemastadā rājan kuśalāyaiva kalpate //
MBh, 12, 96, 3.2 te cet tam āgataṃ tatra vṛṇuyuḥ kuśalaṃ bhavet //
MBh, 12, 122, 8.2 aṣṭāṅgasya ca rājyasya papraccha kuśalaṃ tadā //
MBh, 12, 138, 22.2 kuśalaṃ cāpi pṛccheta yadyapyakuśalaṃ bhavet //
MBh, 12, 192, 35.2 kuśalapraśnam akarot sarveṣāṃ rājasattamaḥ //
MBh, 12, 192, 36.2 abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam //
MBh, 12, 265, 12.2 yathā kuśaladharmā sa kuśalaṃ pratipadyate //
MBh, 12, 278, 24.1 tapovṛddhim apṛcchacca kuśalaṃ cainam avyayam /
MBh, 12, 313, 7.1 paryapṛcchanmahātejā rājñaḥ kuśalam avyayam /
MBh, 12, 313, 9.1 kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ /
MBh, 12, 329, 26.2 sendrā devāstam abhigamyocur bhagavaṃstapasaḥ kuśalam avighnaṃ ceti /
MBh, 12, 338, 15.1 kaccit te kuśalaṃ putra svādhyāyatapasoḥ sadā /
MBh, 12, 338, 16.3 kuśalaṃ cāvyayaṃ caiva sarvasya jagatastathā //
MBh, 13, 20, 12.2 vidhivat kuśalaṃ pṛṣṭvā tato brahmarṣim abravīt //
MBh, 13, 28, 18.2 kasmāt pratinivṛtto 'si kaccinna kuśalaṃ tava //
MBh, 13, 28, 19.3 kuśalaṃ tu kutastasya yasyeyaṃ jananī pitaḥ //
MBh, 13, 94, 20.1 kuśalaṃ saha dānena rājann astu sadā tava /
MBh, 13, 94, 35.2 kuśalaṃ saha dānāya tasmai yasya prajā imāḥ /
MBh, 14, 51, 30.1 kṣattāraṃ cāpi sampūjya pṛṣṭvā kuśalam avyayam /
MBh, 14, 52, 9.1 sa pṛṣṭaḥ kuśalaṃ tena sampūjya madhusūdanam /
MBh, 14, 58, 18.1 sa tān abhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā /
MBh, 14, 60, 29.2 kuśalaṃ cābruvan sarve tvāṃ yuyutsum ihāgatam //
MBh, 14, 82, 2.1 kaccit kuśalakāmāsi rājño 'sya bhujagātmaje /
MBh, 15, 32, 17.2 papraccha sarvān kuśalaṃ tadānīṃ gateṣu sarveṣvatha tāpaseṣu //
MBh, 15, 32, 18.2 strīvṛddhabāle ca susaṃniviṣṭe yathārhataḥ kuśalaṃ paryapṛcchat //
MBh, 15, 33, 10.3 kuśalapraśnasaṃyuktaṃ kuśalo vākyakarmaṇi //
MBh, 15, 45, 3.2 kaccit te kuśalaṃ vipra śubhaṃ vā pratyupasthitam //
Manusmṛti
ManuS, 2, 127.1 brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam /
Rāmāyaṇa
Rām, Bā, 17, 29.2 kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam //
Rām, Bā, 46, 21.2 prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt //
Rām, Bā, 47, 1.1 pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame /
Rām, Bā, 49, 8.2 papraccha kuśalaṃ rājño yajñasya ca nirāmayam //
Rām, Bā, 51, 4.2 tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata //
Rām, Bā, 51, 5.2 sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam //
Rām, Bā, 51, 7.1 kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan /
Rām, Bā, 51, 9.2 kuśalaṃ te naravyāghra putrapautre tathānagha //
Rām, Bā, 51, 10.1 sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat /
Rām, Bā, 60, 12.3 pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ //
Rām, Bā, 72, 2.2 dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt //
Rām, Bā, 72, 3.1 kekayādhipatī rājā snehāt kuśalam abravīt /
Rām, Bā, 72, 3.2 yeṣāṃ kuśalakāmo 'si teṣāṃ sampraty anāmayam //
Rām, Ay, 2, 25.2 paurān svajanavan nityaṃ kuśalaṃ paripṛcchati //
Rām, Ay, 31, 19.2 prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām //
Rām, Ay, 44, 18.2 api te kuśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca //
Rām, Ay, 52, 15.1 bharataḥ kuśalaṃ vācyo vācyo madvacanena ca /
Rām, Ay, 62, 7.1 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 3.1 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 10.3 kuśalās te naravyāghra yeṣāṃ kuśalam icchasi //
Rām, Ay, 64, 15.2 mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa //
Rām, Ay, 64, 16.1 purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ /
Rām, Ay, 84, 6.2 ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule //
Rām, Ay, 85, 55.2 kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham //
Rām, Su, 32, 5.1 sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ /
Rām, Su, 34, 21.2 abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca //
Rām, Su, 36, 49.2 sa mamārthāya kuśalaṃ vaktavyo vacanānmama /
Rām, Su, 37, 7.1 kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau /
Rām, Su, 49, 2.2 rākṣasendra harīśastvāṃ bhrātā kuśalam abravīt //
Rām, Yu, 25, 3.2 nivedya kuśalaṃ rāme praticchannā nivartitum //
Rām, Yu, 101, 4.2 kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ //
Rām, Yu, 101, 6.1 pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ /
Rām, Yu, 112, 4.2 pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe //
Rām, Yu, 113, 4.2 niṣādādhipatiṃ brūhi kuśalaṃ vacanānmama //
Rām, Yu, 113, 7.1 bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama /
Rām, Yu, 113, 21.2 sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt //
Rām, Yu, 113, 33.2 anuśocasi kākutsthaṃ sa tvā kuśalam abravīt //
Rām, Yu, 115, 35.2 kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā //
Rām, Utt, 1, 12.1 rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ /
Rām, Utt, 1, 13.1 kuśalaṃ no mahābāho sarvatra raghunandana /
Rām, Utt, 13, 14.1 pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān /
Rām, Utt, 33, 11.1 adya me kuśalaṃ deva adya me kulam uddhṛtam /
Rām, Utt, 45, 15.1 pure janapade caiva kuśalaṃ prāṇinām api /
Rām, Utt, 47, 10.2 śirasā vandya caraṇau kuśalaṃ brūhi pārthivam //
Rām, Utt, 90, 6.1 pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca /
Rām, Utt, 93, 9.2 dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame //
Rām, Utt, 93, 10.1 pṛṣṭaśca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ /
Saundarānanda
SaundĀ, 11, 40.1 yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃcinna vidyate /
Abhidharmakośa
AbhidhKo, 2, 11.1 mano'nyavittiśraddhādīni aṣṭakaṃ kuśalaṃ dvidhā /
AbhidhKo, 2, 25.2 mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā //
Amarakośa
AKośa, 1, 152.2 bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 79.2 bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaś cirāyuḥ //
Bhallaṭaśataka
BhallŚ, 1, 55.1 ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva /
Bodhicaryāvatāra
BoCA, 1, 32.1 katipayajanasattradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ /
BoCA, 4, 18.1 yadā kuśalayogyo'pi kuśalaṃ na karomyaham /
BoCA, 4, 19.1 akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ /
BoCA, 4, 23.2 yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā //
BoCA, 5, 22.2 naśyatvanyac ca kuśalaṃ mā tu cittaṃ kadācana //
BoCA, 6, 9.2 daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tv avahīyate //
BoCA, 7, 44.2 munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //
BoCA, 10, 10.2 mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ //
BoCA, 10, 15.1 iti matkuśalaiḥ samantabhadrapramukhān āvṛtabodhisattvameghān /
BoCA, 10, 31.2 viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 121.1 pṛṣṭe hariśikhādīnāṃ krameṇa kuśale tayā /
BKŚS, 10, 121.2 mayā kuśalam ity uktaṃ mām apṛcchad asau punaḥ //
BKŚS, 18, 520.2 kuśalaṃ sānudāsāya śreṣṭhine bhavatām iti //
Daśakumāracarita
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
Divyāvadāna
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Kūrmapurāṇa
KūPur, 2, 12, 25.1 brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayam /
Matsyapurāṇa
MPur, 97, 3.1 tadārādhya pumānvipra prāpnoti kuśalaṃ sadā /
MPur, 154, 115.1 nāradaḥ kuśalaṃ devamapṛcchatpākaśāsanam /
MPur, 154, 115.2 pṛṣṭe ca kuśale śakraḥ provāca vacanaṃ prabhuḥ //
MPur, 154, 116.2 kuśalasyāṅkure tāvatsambhūte bhuvanatraye /
MPur, 154, 124.1 kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ /
MPur, 154, 124.2 munirapyadrirājānamapṛcchatkuśalaṃ tadā //
Meghadūta
Megh, Pūrvameghaḥ, 4.1 pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim /
Megh, Uttarameghaḥ, 41.2 avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvābhāṣyaṃ sulabhavipadāṃ prāṇinām etad eva //
Nāṭyaśāstra
NāṭŚ, 2, 70.2 pāyasaṃ tatra dātavyaṃ stambhānāṃ kuśalairadhaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 5, 7, 32.0 tasmād akuśalebhyo vyāvartayitvā kāmataḥ kuśalaṃ yojitāni tadā jitāni bhavanti //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 8.1 mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 6, 2.2 yauvanakāntāram iva pratītya kuśalena dharmavatām //
Abhidhānacintāmaṇi
AbhCint, 1, 86.2 kṣemaṃ bhāvukabhavikakuśalamaṅgalabhadramadraśastāni //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 33.2 api smaranti kuśalam asmākaṃ baddhasauhṛdāḥ //
BhāgPur, 1, 18, 7.2 kuśalānyāśu sidhyanti netarāṇi kṛtāni yat //
BhāgPur, 3, 1, 26.2 āsāta urvyāḥ kuśalaṃ vidhāya kṛtakṣaṇau kuśalaṃ śūragehe //
BhāgPur, 4, 22, 13.1 kaccinnaḥ kuśalaṃ nāthā indriyārthārthavedinām /
BhāgPur, 4, 22, 14.1 bhavatsu kuśalapraśna ātmārāmeṣu neṣyate /
BhāgPur, 4, 26, 14.2 api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā //
Bhāratamañjarī
BhāMañj, 1, 309.2 aiśvaryamadamattebhyaḥ kuśalaṃ kena labhyate //
BhāMañj, 1, 880.1 sa pṛṣṭvā karuṇāsindhuḥ kuśalaṃ pāṇḍunandanān /
BhāMañj, 5, 51.1 kṛtābhivādanaṃ pṛṣṭvā kuśalaṃ savyasācinam /
BhāMañj, 5, 116.1 kuśalaṃ bāndhavakule pṛṣṭvovāca tato nṛpaḥ /
BhāMañj, 5, 135.1 nivedya kuśalaṃ tasmai pāṇḍavānāṃ mahaujasām /
BhāMañj, 5, 317.2 sutakuśalakathābhiḥ svairamāśvāsya kuntīṃ punaraviśadudagraṃ dhāma duryodhanasya //
BhāMañj, 5, 469.2 putrāṇāṃ kuśalaṃ śrutvā babhāṣe sāśrulocanā //
BhāMañj, 13, 215.1 kuśalaṃ jagatāṃ kacciditi vādini bhūpatau /
BhāMañj, 13, 656.2 prāpatuśceśvaradṛśā kuśalaṃ gṛdhrajambukau //
BhāMañj, 13, 719.1 tasmātkuśalamevādau kāryaṃ saṃsāraśāntaye /
BhāMañj, 13, 1299.2 tasmātsarvātmanā viprāḥ pūjyāḥ kuśalamicchatā //
BhāMañj, 13, 1504.2 dāśebhyaḥ pratijagrāha dhenuṃ tatkuśale sthitaḥ //
BhāMañj, 14, 92.2 kuśalaṃ vītavairāṇāṃ papracchāśramavāsinām //
BhāMañj, 15, 40.2 papraccha kuśalaṃ kośe paure janapade tathā //
Hitopadeśa
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 103.3 vāyaso 'pi svasthānaṃ gataḥ tataḥprabhṛti tayoḥ anyo 'nyāhārapradānena kuśalapraśnaiḥ viśrambhālāpaiś ca kiyatkālo 'tivartate /
Hitop, 1, 184.7 manthareṇoktaṃ bhadra mṛga kuśalaṃ te svecchayā udakādyāhāro 'nubhūyatām /
Hitop, 1, 186.10 hiraṇyako vimṛśyābravītpunar jalāśaye prāpte mantharasya kuśalam /
Hitop, 2, 152.15 saṃjīvakena sādaram uktaṃ bhadra kuśalaṃ te /
Hitop, 2, 152.16 damanako brūte anujīvināṃ kutaḥ kuśalam /
Hitop, 4, 11.6 haṃsāv āhatuḥ jalāśayāntare prāpte tava kuśalam /
Kathāsaritsāgara
KSS, 3, 4, 252.1 svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
KSS, 3, 4, 275.2 tatprāṇāndehi naḥ putra kuśalaṃ ca tathātmani //
KSS, 6, 1, 177.2 śarīrakuśalaṃ caitām apṛccham iha bhīṣitām //
KSS, 6, 1, 178.2 kiṃ me kuśalametasmai dattā kāpuruṣāya yā //
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 11.1 kuśalaṃ samyag ity uktvā vyāsaḥ pṛcchaty anantaram /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 5, 162.1 evaṃ cāsya cittaṃ na kuśale tiṣṭhati na pāpe //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 77.1 papraccha kuśalaṃ cāpi muniṃ bāṇāsuraḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 67, 53.3 kuśalaṃ ca na devānāṃ śīghram uttiṣṭha gamyatām //
SkPur (Rkh), Revākhaṇḍa, 84, 20.2 cakāra kuśalapraśnaṃ svasvarūpaṃ nyavedayat //
SkPur (Rkh), Revākhaṇḍa, 142, 17.2 kuśalaṃ tava rājendra damaghoṣa śriyāyuta //