Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.2 gaṅgādyāḥ saritaḥ sarvāḥ samudrāntāśca yā mune //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.2 samudrāḥ saritaḥ sarvāḥ kalpe kalpe kṣayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 27.1 tato 'drākṣaṃ samudrānte mahadāvartasaṃkulām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 51.2 viveśa narmadā devī samudraṃ saritāṃ patim //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.1 saptadvīpasamudrāntāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 21.1 tato nadīḥ samudrāṃśca saṃvibhajya pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, 9, 2.1 saritsaraḥsamudreṣu kṣayaṃ yāteṣu sarvaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 18.2 sarvayogavido ye ca samudramiva sindhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 4.1 namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 13, 29.1 śeṣā nadyaḥ samudrāśca sarva eva kṣayaṃgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 4.2 grasatsamudranihitavātavārimayaṃ haviḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 9.3 yathā nadyo layaṃ yānti samudraṃ prāpya sasvanāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 17.1 saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare //
SkPur (Rkh), Revākhaṇḍa, 19, 12.1 divyaṃ prāṇabalaṃ jajñe samudraplavanakṣamam /
SkPur (Rkh), Revākhaṇḍa, 19, 46.1 sa tāṃ samuttārya mahājalaughāt samudramāryo vyabhajatsamastam /
SkPur (Rkh), Revākhaṇḍa, 19, 54.2 dvīpaiḥ samudrair abhisaṃvṛtaṃ hi nakṣatratārādivimānakīrṇam //
SkPur (Rkh), Revākhaṇḍa, 20, 76.3 ye catvāraśca te kumbhāḥ samudrāste dvijottama //
SkPur (Rkh), Revākhaṇḍa, 42, 40.1 śoṣayāmi samudrān kiṃ cūrṇayāmi ca parvatān /
SkPur (Rkh), Revākhaṇḍa, 82, 15.2 gaṅgādyāḥ saritaḥ sarvāḥ samudrāśca sarāṃsi ca /
SkPur (Rkh), Revākhaṇḍa, 90, 65.2 samudrāḥ kṣubhitāḥ pārtha nadya unmārgagāminīḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 32.1 samudraṃ laṅghayitvā tu śakuntā yānti sundari /
SkPur (Rkh), Revākhaṇḍa, 97, 41.1 samudropari samprāptaḥ śukaḥ śyenena vīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 25.2 pṛthivyāṃ yāni tīrthāni samudrād yāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 115, 6.2 nadyo nadāḥ samudrāśca varo me cākṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 119, 6.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 125, 24.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 128, 7.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 153, 8.2 apāmiva samudrasya teṣāmanto na labhyate //
SkPur (Rkh), Revākhaṇḍa, 153, 29.1 samudraḥ śoṣito viprairvindhyaścāpi nivāritaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 36.3 samudre kṣipayiṣyāmi devakāryaṃ samutthitam //
SkPur (Rkh), Revākhaṇḍa, 189, 12.1 saparvatavanām urvīṃ samudraparimekhalām /
SkPur (Rkh), Revākhaṇḍa, 192, 80.1 bhavanti layamāyānti samudrasalilormayaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 83.2 samudrādrivanopetā maddehāntaragocarāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 11.2 samudrāḥ sakalāḥ śailāḥ saritaḥ kānanāni ca //
SkPur (Rkh), Revākhaṇḍa, 193, 20.2 samudrarūpaṃ tava dhairyavatsu tejaḥ svarūpeṣu ravistathāgniḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 30.1 amī samudrāstava deva dehe maurvālayaḥ śailadharās tathāmī /
SkPur (Rkh), Revākhaṇḍa, 194, 47.1 daduḥ samudrā ratnāni brahmarṣibhyo nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 209, 61.1 sakhe samudrayānena gacchāvottaraṇaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 14.2 samudre narmadā yatra praviṣṭāsti mahānadī //
SkPur (Rkh), Revākhaṇḍa, 220, 15.1 tatra devādhidevasya samudre liṅgamutthitam /
SkPur (Rkh), Revākhaṇḍa, 220, 26.2 sānnidhyaṃ kuru me deva samudra lavaṇāmbhasi /