Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Toḍalatantra
Ānandakanda
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 9, 10, 21.2 aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vi kṣaranti //
AVŚ, 11, 6, 10.2 samudrā nadyo veśantās te no muñcantv aṃhasaḥ //
AVŚ, 11, 7, 14.1 nava bhūmīḥ samudrā ucchiṣṭe 'dhi śritā divaḥ /
AVŚ, 13, 1, 42.2 sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vikṣaranti //
AVŚ, 13, 3, 2.1 yasmād vātā ṛtuthā pavante yasmāt samudrā adhi vikṣaranti /
Jaiminīyabrāhmaṇa
JB, 1, 274, 1.0 trayo ha vā ete samudrā yat pavamānā agnir vāyur asāv ādityaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 3.1 ā samudrā acucyavur divo dhārā asaścata //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 9.1 ataḥ samudrā girayaś ca sarve 'smāt syandante sindhavaḥ sarvarūpāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Ṛgveda
ṚV, 1, 164, 42.1 tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ /
ṚV, 9, 80, 1.2 bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ //
Buddhacarita
BCar, 13, 29.2 tamaśca bhūyo vitatāna rātriḥ sarve ca saṃcukṣubhire samudrāḥ //
Mahābhārata
MBh, 2, 9, 18.1 tathā samudrāścatvāro nadī bhāgīrathī ca yā /
MBh, 3, 81, 135.1 samudrāścāpi catvāraḥ samānītāś ca darbhiṇā /
MBh, 3, 82, 108.2 samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā /
MBh, 3, 83, 60.2 samudrās tatra catvāro nivasanti yudhiṣṭhira //
MBh, 3, 187, 19.1 ratnākarāḥ samudrāś ca sarva eva caturdiśam /
MBh, 5, 45, 4.2 tasmād diśaḥ saritaśca sravanti tasmāt samudrā vihitā mahāntaḥ /
MBh, 9, 44, 11.2 samudrāśca hradāścaiva tīrthāni vividhāni ca /
MBh, 12, 47, 41.2 kukṣau samudrāścatvārastasmai toyātmane namaḥ //
MBh, 12, 175, 17.2 samudrāstasya rudhiram ākāśam udaraṃ tathā //
MBh, 12, 175, 27.1 pṛthivyante samudrāstu samudrānte tamaḥ smṛtam /
MBh, 12, 193, 10.2 nadyaḥ śailāḥ samudrāśca tīrthāni vividhāni ca //
MBh, 12, 319, 28.2 samudrāḥ saritaḥ śailāḥ pratyūcustaṃ samantataḥ //
MBh, 13, 14, 21.1 samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ /
MBh, 13, 151, 13.2 vainateyāḥ samudrāśca kadrujāḥ pannagāstathā //
Rāmāyaṇa
Rām, Ki, 36, 36.1 sarve parigatāḥ śailāḥ samudrāś ca vanāni ca /
Śvetāśvataropaniṣad
ŚvetU, 4, 4.1 nīlaḥ pataṅgo harito lohitākṣas taḍidgarbha ṛtavaḥ samudrāḥ /
Divyāvadāna
Divyāv, 2, 546.0 ucchoṣitā rudhirāśrusamudrāḥ laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi pratiṣṭhāpitā vayaṃ devamanuṣyeṣu atikrāntātikrāntāḥ //
Divyāv, 8, 86.0 uddhṛto narakatiryakpretebhyaḥ pādaḥ pratiṣṭhāpito devamanuṣyeṣu paryantīkṛtaḥ saṃsāraḥ ucchoṣitā rudhirāśrusamudrāḥ uttīrṇā aśrusāgarāḥ laṅghitā asthiparvatāḥ //
Harivaṃśa
HV, 5, 25.1 taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 98.2 kati dvīpāḥ samudrāśca parvatāśca nadīnadāḥ /
KūPur, 1, 4, 40.2 garbhodakaṃ samudrāśca tasyāsan paramātmanaḥ //
KūPur, 1, 7, 31.2 nadyaḥ samudrāḥ śailāśca vṛkṣā vīrudha eva ca //
KūPur, 2, 43, 45.1 tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ /
Laṅkāvatārasūtra
LAS, 2, 63.2 merusamudrā hyacalā dvīpāḥ kṣetrāṇi medinī //
Liṅgapurāṇa
LiPur, 1, 53, 54.1 ājñābalāttasya dharā sthiteha dharādharā vāridharāḥ samudrāḥ /
LiPur, 1, 72, 17.1 samudrāstasya catvāro rathakambalikāḥ smṛtāḥ /
LiPur, 1, 92, 130.2 samudrāḥ sapta caivātra devatīrthāni kṛtsnaśaḥ //
LiPur, 1, 102, 20.2 samudrāś ca nadā vedā mantrāḥ stotrādayaḥ kṣaṇāḥ //
LiPur, 2, 10, 38.1 kavyāśināṃ gaṇāḥ sapta samudrā girisiṃdhavaḥ /
Matsyapurāṇa
MPur, 2, 9.2 samudrāḥ kṣobhamāgatya caikatvena vyavasthitāḥ //
MPur, 67, 8.1 sarve samudrāḥ saritastīrthāni jaladā nadāḥ /
MPur, 93, 25.1 sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā /
MPur, 111, 12.1 saptadvīpāḥ samudrāśca parvatāśca mahītale /
MPur, 113, 1.2 kati dvīpāḥ samudrā vā parvatā vā kati prabho /
MPur, 138, 38.2 te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ //
MPur, 147, 22.1 cacāla sakalā pṛthvī samudrāśca cakampire /
MPur, 154, 10.1 vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ /
MPur, 154, 433.1 nadyaḥ samudrā nikhilāḥ sthāvaraṃ jaṅgamaṃ ca yat /
MPur, 167, 57.2 ahamāpaḥ samudrāśca nakṣatrāṇi diśo daśa //
Trikāṇḍaśeṣa
TriKŚ, 2, 5.1 dvīpāḥ saptātha saptaiva samudrā api kīrtitāḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 56.2 garbhodakaṃ samudrāś ca tasyāsan sumahātmanaḥ //
ViPur, 1, 2, 57.1 sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ /
ViPur, 1, 12, 11.1 nadyo nadāḥ samudrāś ca saṃkṣobhaṃ paramaṃ yayuḥ /
ViPur, 1, 13, 43.1 taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ /
ViPur, 2, 6, 53.1 samudrāḥ parvatāścaiva dvīpā varṣāṇi nimnagāḥ /
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 5, 38, 56.1 nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā /
ViPur, 6, 7, 57.2 manuṣyāḥ paśavaḥ śailāḥ samudrāḥ sarito drumāḥ //
Śatakatraya
ŚTr, 3, 76.1 yato meruḥ śrīmān nipatati yugāntāgnivalitaḥ samudrāḥ śuṣyanti pracuramakaragrāhanilayāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 5.1 nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ /
BhāgPur, 2, 1, 32.2 kastasya meḍhraṃ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo 'sthisaṅghāḥ //
BhāgPur, 2, 10, 29.2 nadyaḥ samudrāśca tayostuṣṭiḥ puṣṭistadāśraye //
BhāgPur, 4, 15, 12.1 saritsamudrā girayo nāgā gāvaḥ khagā mṛgāḥ /
BhāgPur, 8, 7, 28.1 kukṣiḥ samudrā girayo 'sthisaṅghā romāṇi sarvauṣadhivīrudhaste /
Garuḍapurāṇa
GarPur, 1, 2, 25.1 kukṣau samudrāścatvārastaṃ devaṃ cintayāmyaham /
GarPur, 1, 82, 16.1 samudrāḥ saritaḥ sarvā vāpīkūpahradāstathā /
GarPur, 1, 83, 22.1 pṛthivyāṃ yāni tīrthāni ye samudrāḥ sarāṃsi ca /
Skandapurāṇa
SkPur, 13, 68.1 samudrāstatra catvāraḥ śakrādyāśca surottamāḥ /
SkPur, 23, 28.1 tato diśaḥ samudrāśca varuṇaḥ sadhaneśvaraḥ /
SkPur, 23, 30.2 pṛthivī ca samudrāśca varṣāṇi girayastathā //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 5.3 valayākārarūpeṇa samudrāḥ sapta saṃsthitāḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 9.2 valayākārarūpeṇa samudrāḥ saptakāḥ sthitāḥ //
Ānandakanda
ĀK, 1, 2, 166.1 liṅgasya paścime bhāge samudrāḥ sarito nadāḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 20.0 samudra āsāṃ sadanaṃ va āhur iti vedā vai samudrāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.2 samudrāḥ saritaḥ sarvāḥ kalpe kalpe kṣayaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 29.1 śeṣā nadyaḥ samudrāśca sarva eva kṣayaṃgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 76.3 ye catvāraśca te kumbhāḥ samudrāste dvijottama //
SkPur (Rkh), Revākhaṇḍa, 82, 15.2 gaṅgādyāḥ saritaḥ sarvāḥ samudrāśca sarāṃsi ca /
SkPur (Rkh), Revākhaṇḍa, 90, 65.2 samudrāḥ kṣubhitāḥ pārtha nadya unmārgagāminīḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 6.2 nadyo nadāḥ samudrāśca varo me cākṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 193, 11.2 samudrāḥ sakalāḥ śailāḥ saritaḥ kānanāni ca //
SkPur (Rkh), Revākhaṇḍa, 193, 30.1 amī samudrāstava deva dehe maurvālayaḥ śailadharās tathāmī /
SkPur (Rkh), Revākhaṇḍa, 194, 47.1 daduḥ samudrā ratnāni brahmarṣibhyo nṛpottama /
Uḍḍāmareśvaratantra
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /