Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaprāyaścittāni
AVPr, 2, 5, 14.2 darbho rājā samudriyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 7, 7, 1.2 teṣāṃ hi dhāma gabhiṣak samudriyaṃ nainān namasā paro asti kaścana //
AVŚ, 7, 107, 1.2 āpaḥ samudriyā dhārās tāste śalyam asisrasan //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
JaimGS, 2, 1, 18.7 ya iha pitaraḥ pārthivāso ye antarikṣa uta ye samudriyāḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
Kāṭhakasaṃhitā
KS, 19, 5, 45.0 apāṃ garbhaṃ samudriyam ity apāṃ hy eṣa garbhas samudriyaḥ //
KS, 19, 5, 45.0 apāṃ garbhaṃ samudriyam ity apāṃ hy eṣa garbhas samudriyaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 10.1 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
MS, 4, 4, 1, 13.0 yāś ca samudriyā yāś cāsamudriyā īśvarā vā etam etā srotasyā āpo 'śāntā nirmṛjaḥ //
MS, 4, 4, 1, 13.0 yāś ca samudriyā yāś cāsamudriyā īśvarā vā etam etā srotasyā āpo 'śāntā nirmṛjaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 5, 75.1 apāṃ garbhaṃ samudriyam iti āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 46.3 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 11.2 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasva /
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 18, 13, 3.1 apāṃ patir iti samudriyāḥ saindhavīr vā yo vānyaḥ puṃnadaḥ syāt //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
Ṛgveda
ṚV, 1, 25, 7.2 veda nāvaḥ samudriyaḥ //
ṚV, 1, 55, 2.1 so arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ /
ṚV, 4, 16, 7.2 prārṇāṃsi samudriyāṇy ainoḥ patir bhavañchavasā śūra dhṛṣṇo //
ṚV, 7, 87, 1.1 radat patho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām /
ṚV, 8, 76, 3.2 sṛjan samudriyā apaḥ //
ṚV, 9, 62, 26.1 tvaṃ samudriyā apo 'griyo vāca īrayan /
ṚV, 9, 78, 3.1 samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran /
ṚV, 9, 107, 16.1 nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ //
ṚV, 10, 65, 13.1 pāvīravī tanyatur ekapād ajo divo dhartā sindhur āpaḥ samudriyaḥ /