Occurrences

Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Saundarānanda
Abhidharmakośa
Amarakośa
Divyāvadāna
Laṅkāvatārasūtra
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Haṃsadūta
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 6, 14.1 saṃsthānaṃ pracāraḥ śarīrāvasthāpanam ādānaṃ sarvasamudayapiṇḍaḥ saṃjātaṃ etat karaṇīyam //
ArthaŚ, 2, 6, 28.1 evaṃ kuryāt samudayaṃ vṛddhiṃ cāyasya darśayet /
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 2, 9, 13.1 yaḥ samudayaṃ parihāpayati sa rājārthaṃ bhakṣayati //
ArthaŚ, 2, 9, 15.1 yaḥ samudayaṃ dviguṇam udbhāvayati sa janapadaṃ bhakṣayati //
ArthaŚ, 2, 9, 17.1 yaḥ samudayaṃ vyayam upanayati sa puruṣakarmāṇi bhakṣayati //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
Carakasaṃhitā
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 1, 11.0 tathāyukte hi samudaye samudāyaprabhāvatattvamevam evopalabhya tato dravyavikāraprabhāvatattvaṃ vyavasyet //
Ca, Vim., 4, 5.2 trividhe tvasmin jñānasamudaye pūrvam āptopadeśājjñānaṃ tataḥ pratyakṣānumānābhyāṃ parīkṣopapadyate /
Ca, Vim., 5, 4.1 api caike srotasāmeva samudayaṃ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopaṇapraśamanānām /
Ca, Śār., 1, 47.1 bhāvāsteṣāṃ samudayo nirīśaḥ sattvasaṃjñakaḥ /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 11.5 na hi kevalaṃ sātmyaja evāyaṃ garbhaḥ samudayo 'tra kāraṇamucyate /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Lalitavistara
LalVis, 4, 4.51 dhātusamatā dharmālokamukhaṃ samudayaprahāṇāya saṃvartate /
Mahābhārata
MBh, 3, 222, 51.1 sarvaṃ rājñaḥ samudayam āyaṃ ca vyayam eva ca /
MBh, 5, 90, 6.1 senāsamudayaṃ dṛṣṭvā pārthivaṃ madhusūdana /
MBh, 5, 191, 5.1 tataḥ samudayaṃ kṛtvā balānāṃ rājasattamaḥ /
MBh, 6, 22, 19.1 kasya senāsamudaye gandhamālyasamudbhavaḥ /
MBh, 6, 112, 43.2 mahāsamudayaṃ cakre śaraiḥ saṃnataparvabhiḥ //
MBh, 12, 154, 14.2 tasya liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ //
MBh, 12, 154, 16.2 avivitsānasūyā cāpyeṣāṃ samudayo damaḥ //
MBh, 12, 213, 9.1 teṣāṃ liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ /
MBh, 12, 308, 125.2 bhavatyevaṃ samudayāt kalānām api jantavaḥ //
Saundarānanda
SaundĀ, 3, 12.1 iti duḥkhametadiyamasya samudayalatā pravartikā /
Abhidharmakośa
AbhidhKo, 1, 8.2 duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te //
Amarakośa
AKośa, 2, 261.1 samudāyaḥ samudayaḥ samavāyaśca yo gaṇaḥ /
Divyāvadāna
Divyāv, 13, 23.1 anāthapiṇḍadena gṛhapatinā mahatā śrīsamudayena putrasya pariṇītā //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Laṅkāvatārasūtra
LAS, 2, 101.18 na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ /
LAS, 2, 101.20 punaraparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca saptamaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 16.1 kāraṇam astyavyaktaṃ pravartate triguṇataḥ samudayācca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.5 tathā samudayāt /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
Gītagovinda
GītGov, 7, 63.1 sajalajaladasamudayarucireṇa /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 12.1 paryāptaṃ te pavanacalitair aṅgarāgaṃ parāgaiḥ sthāne kuryuḥ samasamudayād bandhavo bandhujīvāḥ /
Hitopadeśa
Hitop, 1, 169.3 svabhāvād udbhūtāṃ guṇasamudayāvāptiviṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛtakanakamālo 'pi labhate //
Kathāsaritsāgara
KSS, 2, 2, 196.1 tamupājagmatustau ca senāsamudayānvitau /
Tantrāloka
TĀ, 7, 54.1 pūrṇe samudaye tvatra praveśaikātmyanirgamāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 11, 2.0 tathāyukte samudaya iti vikṛtiviṣamasamavāye //
ĀVDīp zu Ca, Vim., 1, 11, 3.0 samudayaprabhāvatattvam iti melakaprabhāvatattvam //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 6.0 teṣāṃ samudaya iti kṣaṇabhaṅgināṃ melaka ityarthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 7, 29.2 tathā nīteryoge rasaparicayaścāpyanupamo mṛgavyāyāṃ kṣātro guṇasamudayo 'bhyasyata iva //
Haṃsadūta
Haṃsadūta, 1, 40.3 muhus tatrābhīrīsamudayaśironyastavipadas tavākṣṇor ānandaṃ vidadhati purā pauravanitāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 147.1 avidyāndhāśca saṃskārānupavicinvati saṃskārapratyayaṃ ca nāmarūpaṃ yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
SDhPS, 7, 189.1 evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //