Occurrences

Carakasaṃhitā
Saṅghabhedavastu
Amarakośa
Bodhicaryāvatāra
Daśakumāracarita
Kāvyālaṃkāra
Kāśikāvṛtti
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Yogasūtrabhāṣya
Ayurvedarasāyana
Nibandhasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 8, 14.1 tatrānumānagamyānāṃ pañcamahābhūtavikārasamudāyātmakānāmapi satāmindriyāṇāṃ tejaścakṣuṣi khaṃ śrotre ghrāṇe kṣitiḥ āpo rasane sparśane 'nilo viśeṣeṇopapadyate /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Vim., 1, 10.2 na hi vikṛtiviṣamasamavetānāṃ nānātmakānāṃ paraspareṇa copahatānāmanyaiśca vikalpanair vikalpitānām avayavaprabhāvānumānenaiva samudāyaprabhāvatattvam adhyavasātuṃ śakyam //
Ca, Vim., 1, 11.0 tathāyukte hi samudaye samudāyaprabhāvatattvamevam evopalabhya tato dravyavikāraprabhāvatattvaṃ vyavasyet //
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 16.2 yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṃ caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ /
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 4, 6.2 evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ //
Ca, Śār., 5, 7.5 ṣaḍdhātusamudāyo hi sāmānyataḥ sarvalokaḥ //
Ca, Śār., 6, 4.1 tatra śarīraṃ nāma cetanādhiṣṭhānabhūtaṃ pañcamahābhūtavikārasamudāyātmakaṃ samayogavāhi /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amarakośa
AKośa, 2, 261.1 samudāyaḥ samudayaḥ samavāyaśca yo gaṇaḥ /
AKośa, 2, 572.2 samudāyaḥ striyaḥ saṃyatsamityājisamidyudhaḥ //
Bodhicaryāvatāra
BoCA, 8, 101.1 saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā /
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
Kāvyālaṃkāra
KāvyAl, 2, 86.2 samudāyābhidhānasya vakroktyanabhidhānataḥ //
KāvyAl, 4, 8.1 samudāyārthaśūnyaṃ yattadapārthakamiṣyate /
KāvyAl, 6, 8.1 nanvakārādivarṇānāṃ samudāyo'bhidheyavān /
KāvyAl, 6, 9.1 pratyekamasamarthānāṃ samudāyo'rthavān katham /
KāvyAl, 6, 10.1 na cāpi samudāyibhyaḥ samudāyo'tiricyate /
Kāśikāvṛtti
Liṅgapurāṇa
LiPur, 1, 85, 139.2 gaṇānnaṃ samudāyānnaṃ rājānnaṃ ca vivarjayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.25 kriyāṇāṃ kṣaṇikānāṃ samudāyāsambhavāt /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 1.0 pañcapañcasaṃkhyāvacchinnāḥ samudāyāḥ pañcakā lābhādayas teṣāṃ nyūnādhikavyavacchedena aṣṭa iti saṃkhyām āha //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 8.0 trisaṃkhyāvacchinnaḥ samudāyaḥ trikaḥ //
Suśrutasaṃhitā
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 37.1 tad asya mahato duḥkhasamudāyasya prabhavabījam avidyā //
YSBhā zu YS, 3, 44.1, 6.1 sāmānyaviśeṣasamudāyo 'tra dravyam //
YSBhā zu YS, 3, 44.1, 21.1 tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 5.0 rasānāmapi bhūtasamudāyād utpatteḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 8.1, 2.0 saṃjñāntarametat karotītyarthaḥ 'mlabhojananimitto ṣaṣṭeścārvāg śārīrāḥ samudāyasaṃkhyā putrādiviyoge abhihananaṃ kālavaiṣamyaṃ evākhilaṃ rogān hi śrotṛvyākhyātroḥ āpannā strīyonipravṛttasya raktam //
NiSaṃ zu Su, Sū., 24, 7.5, 8.0 rasasya samudāyasaṃkhyām vamanādibhir vikārasamūhaṃ drohāt //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 1.0 api ceti nipātasamudāyo yuktisamuccaye //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
Tantrasāra
TantraS, 8, 91.0 guṇasamudāyamātraṃ ca pṛthivī nānyo guṇī kaścit //
Tantrāloka
TĀ, 3, 178.1 jñeyārūṣaṇayā yuktaṃ samudāyātmakaṃ viduḥ /
TĀ, 3, 279.1 tadvaddharādikaikaikasaṃghātasamudāyataḥ /
TĀ, 8, 174.1 tanvakṣasamudāyatve kathamekatvamityataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 7.0 ṣaḍaṅgamiti samāhāre dviguḥ ṛtuvyatirekeṇa saṃvatsarasyāvidyamānatvāt yadi vā samudāyibhyo'nyaḥ samudāya ityāśritya bahuvrīhiḥ kāryaḥ //
ĀVDīp zu Ca, Sū., 26, 44, 2.0 ekatveneti ekīkṛtya samudāyamātraśa ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 22.8, 7.0 ekaikaśyeneti annasya kuḍavaḥ sūpasya palaṃ māṃsasya dvipalamityādyavayavamānapūrvakaṃ samudāyamānam //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 38.2, 2.0 phalamatreti yathoktasamudāyapuruṣe //
ĀVDīp zu Ca, Śār., 1, 47.2, 10.0 bauddhā hi nirātmakaṃ kṣaṇikajñānādisamudāyamātraṃ śarīram icchanti pratisaṃdhānaṃ ca kṣaṇikānām api jñānādīnāṃ kāryakāraṇabhāvād ekaphalasaṃtatāvicchanti //
ĀVDīp zu Ca, Śār., 1, 53.2, 3.0 rāśisaṃjña iti ṣaḍdhātusamudāyarūpaścaturviṃśatirāśirūpo vā //
ĀVDīp zu Ca, Śār., 1, 57.2, 5.0 saṃyogādvartata iti karaṇasamudāyādutpadyate //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 18.1, 3.0 dehaprāṇamanīṣādisamudāyasya janmanaḥ //
Haribhaktivilāsa
HBhVil, 5, 183.2 lāvaṇyasārasamudāyavinirmitāṅgasaundaryanirjitamanobhavadehakāntim //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 3.0 kathaṃ līyate vidhānata ekaikena yuktaṃ samudāyenāpi ca //
MuA zu RHT, 1, 13.2, 5.0 samudāyatvenopavarṇayati paramātmanītyādi //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //