Occurrences

Aitareyabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Rājanighaṇṭu
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Sātvatatantra

Aitareyabrāhmaṇa
AB, 7, 18, 7.0 eṣa vaḥ kuśikā vīro devarātas tam anvita yuṣmāṃś ca dāyam ma upetā vidyāṃ yām u ca vidmasi //
Ṛgveda
ṚV, 3, 26, 1.2 sudānuṃ devaṃ rathiraṃ vasūyavo gīrbhī raṇvaṃ kuśikāso havāmahe //
ṚV, 3, 26, 3.1 aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge yuge /
ṚV, 3, 29, 15.2 dyumnavad brahma kuśikāsa erira eka eko dame agniṃ sam īdhire //
ṚV, 3, 30, 20.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 33, 5.2 pra sindhum acchā bṛhatī manīṣāvasyur ahve kuśikasya sūnuḥ //
ṚV, 3, 42, 9.2 kuśikāso avasyavaḥ //
ṚV, 3, 50, 4.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 53, 9.2 viśvāmitro yad avahat sudāsam apriyāyata kuśikebhir indraḥ //
ṚV, 3, 53, 10.2 devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyam madhu //
ṚV, 3, 53, 11.1 upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 15, 30.2 kuśikābhyavarāṇāṃ ca mana āvartayāmi te //
ṚVKh, 4, 2, 14.1 rātriḥ kuśikaḥ saubharo rātrir vā bhāradvājī rātristavaṃ gāyatram /
Buddhacarita
BCar, 1, 44.1 yacca dvijatvaṃ kuśiko na lebhe tadgādhinaḥ sūnur avāpa rājan /
Carakasaṃhitā
Ca, Sū., 1, 11.1 sāṃkṛtyo baijavāpiśca kuśiko bādarāyaṇaḥ /
Ca, Sū., 25, 16.1 tathā bruvāṇaṃ kuśikamāha tanneti kauśikaḥ /
Mahābhārata
MBh, 1, 8, 20.2 svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ /
MBh, 1, 89, 29.2 anvayāḥ kuśikā rājañ jahnor amitatejasaḥ //
MBh, 1, 113, 10.20 mama patnī mahāprājña kuśikasya sutā matā /
MBh, 1, 164, 6.1 yastu nocchedanaṃ cakre kuśikānām udāradhīḥ /
MBh, 1, 166, 41.2 na tveva kuśikocchedaṃ mene matimatāṃ varaḥ //
MBh, 2, 8, 10.1 aiḍo maruttaḥ kuśikaḥ sāṃkāśyaḥ sāṃkṛtir bhavaḥ /
MBh, 5, 81, 27.2 śukranāradavālmīkā marutaḥ kuśiko bhṛguḥ //
MBh, 12, 49, 3.2 kuśiko nāma dharmajñastasya putro mahīpatiḥ //
MBh, 12, 49, 28.1 viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ /
MBh, 13, 3, 5.1 mahān kuśikavaṃśaśca brahmarṣiśatasaṃkulaḥ /
MBh, 13, 4, 5.2 kuśikastasya tanayaḥ sahasrākṣasamadyutiḥ //
MBh, 13, 4, 6.1 kuśikasyātmajaḥ śrīmān gādhir nāma janeśvaraḥ /
MBh, 13, 52, 7.3 cyavanasya ca saṃvādaṃ kuśikasya ca bhārata //
MBh, 13, 52, 9.2 dagdhukāmaḥ kulaṃ sarvaṃ kuśikānāṃ tapodhanaḥ //
MBh, 13, 52, 10.1 cyavanastam anuprāpya kuśikaṃ vākyam abravīt /
MBh, 13, 52, 11.1 kuśika uvāca /
MBh, 13, 52, 13.3 kuśiko bhāryayā sārdham ājagāma yato muniḥ //
MBh, 13, 52, 19.2 kuśikaṃ pratyuvācedaṃ mudā paramayā yutaḥ //
MBh, 13, 52, 23.1 atha taṃ kuśiko hṛṣṭaḥ prāveśayad anuttamam /
MBh, 13, 52, 26.1 tam apṛcchat tato rājā kuśikaḥ praṇatastadā /
MBh, 13, 52, 32.1 aviśaṅkaśca kuśikastathetyāha sa dharmavit /
MBh, 13, 53, 13.2 darśayāmāsa kuśikaṃ sabhāryaṃ bhṛgunandanaḥ //
MBh, 13, 53, 14.1 saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko munim /
MBh, 13, 53, 26.1 punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam /
MBh, 13, 53, 58.1 ityevam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā /
MBh, 13, 53, 63.1 ityuktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā /
MBh, 13, 53, 66.1 tair vṛtaḥ kuśiko rājā śriyā paramayā jvalan /
MBh, 13, 54, 2.3 tatra divyān abhiprāyān dadarśa kuśikastadā //
MBh, 13, 54, 23.1 tataḥ sa rājā kuśikaḥ sabhāryastena karmaṇā /
MBh, 13, 54, 24.1 tataḥ provāca kuśiko bhāryāṃ harṣasamanvitaḥ /
MBh, 13, 54, 37.1 kuśika uvāca /
MBh, 13, 55, 2.1 kuśika uvāca /
MBh, 13, 55, 12.2 cikīrṣan kuśikocchedaṃ saṃdidhakṣuḥ kulaṃ tava //
MBh, 13, 55, 30.1 bhaviṣyatyeṣa te kāmaḥ kuśikāt kauśiko dvijaḥ /
MBh, 13, 55, 34.1 kuśika uvāca /
MBh, 13, 56, 15.2 kuśikastu muner vākyaṃ cyavanasya mahātmanaḥ /
MBh, 13, 56, 19.2 bhṛgūṇāṃ kuśikānāṃ ca prati saṃbandhakāraṇam //
MBh, 13, 65, 14.1 utpanne ca purā havye kuśikarṣiḥ paraṃtapa /
Rāmāyaṇa
Rām, Bā, 20, 9.2 guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā //
Rām, Bā, 20, 18.1 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ /
Rām, Bā, 21, 3.2 dadau kuśikaputrāya suprītenāntarātmanā //
Rām, Bā, 21, 19.1 gurukāryāṇi sarvāṇi niyujya kuśikātmaje /
Rām, Bā, 22, 18.1 arghyaṃ pādyaṃ tathātithyaṃ nivedya kuśikātmaje /
Rām, Bā, 50, 8.1 api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja /
Rām, Bā, 50, 9.1 api śāntena manasā gurur me kuśikātmaja /
Rām, Bā, 50, 15.2 goptā kuśikaputras te yena taptaṃ mahat tapaḥ //
Rām, Bā, 56, 5.1 jitā rājarṣilokās te tapasā kuśikātmaja /
Rām, Bā, 58, 1.1 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ /
Rām, Bā, 59, 5.1 ayaṃ kuśikadāyādo muniḥ paramakopanaḥ /
Rām, Bā, 62, 5.1 tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ /
Rām, Bā, 62, 13.2 menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ /
Rām, Bā, 62, 16.2 maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ //
Rām, Bā, 63, 10.2 rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ //
Rām, Bā, 64, 21.2 janakaḥ prāñjalir vākyam uvāca kuśikātmajam //
Rām, Bā, 64, 26.2 aprameyā guṇāś caiva nityaṃ te kuśikātmaja //
Rām, Bā, 67, 15.1 guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ /
Harivaṃśa
HV, 23, 82.1 babhūva mṛgayāśīlaḥ kuśikas tasya cātmajaḥ /
HV, 23, 83.1 kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ /
Kūrmapurāṇa
KūPur, 1, 51, 26.2 kuśikaścaiva gargaśca mitraka ṛṣya eva ca //
Liṅgapurāṇa
LiPur, 1, 4, 46.1 uśikaḥ kuśikaścaiva gāndhāro munisattamāḥ /
LiPur, 1, 7, 52.1 kuśikaścaiva garbhaś ca mitraḥ kauruṣya eva ca /
LiPur, 1, 24, 131.2 kuśikaś caiva gargaś ca mitraḥ kauruṣya eva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 4, 10, 15.0 kuśikeśānasambandhāt prāk //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 89.2 śasyasaṃvaraṇaḥ śūraḥ kuśikaś cāśvakarṇakaḥ //
Bhāratamañjarī
BhāMañj, 13, 1273.1 kuśikasya purā rājñaḥ śrīmāngādhiḥ suto 'bhavat /
BhāMañj, 13, 1507.1 kuśikasya kṣitipaterjāto vipraḥ kathaṃ kule /
BhāMañj, 13, 1508.2 mandire pūjitastasthau kuśikasya mahīpateḥ //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 14.2 darbhe ca kuśike vajraṃ kaṅgudhānye priyaṅguke //
Skandapurāṇa
SkPur, 18, 16.2 praṇamya śirasā bhīto jagāma kuśikāntikam //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 43.2 brahmaṇo mānasaḥ putraḥ kuśiko nāma pārthivaḥ /
Sātvatatantra
SātT, 2, 33.2 devārināśanavidhau kuśikānvayena nīto maheśadhanur ājagavaṃ babhañja //