Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 77.2 anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ /
MBh, 1, 5, 11.3 tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ //
MBh, 2, 47, 22.1 pramāṇarāgasparśāḍhyaṃ bāhlīcīnasamudbhavam /
MBh, 3, 149, 47.1 svebhyaś caiva parebhyaś ca kāryākāryasamudbhavā /
MBh, 3, 215, 21.1 sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā /
MBh, 3, 275, 41.2 rākṣasair nihatānāṃ ca vānarāṇāṃ samudbhavam //
MBh, 6, 22, 19.1 kasya senāsamudaye gandhamālyasamudbhavaḥ /
MBh, 6, 22, 20.3 sragdhūpapānagandhānām ubhayatra samudbhavaḥ //
MBh, 6, BhaGī 3, 14.2 yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ //
MBh, 6, BhaGī 3, 15.1 karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam /
MBh, 6, BhaGī 3, 37.2 kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ /
MBh, 6, BhaGī 14, 7.1 rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam /
MBh, 6, BhaGī 14, 20.1 guṇānetānatītya trīndehī dehasamudbhavān /
MBh, 7, 53, 47.1 bahvāgaskṛt kusaṃbandhī pāpadeśasamudbhavaḥ /
MBh, 7, 94, 2.2 hatānnihanmeha nararṣabheṇa vayaṃ sureśātmasamudbhavena //
MBh, 7, 106, 13.1 anekān viprakārāṃśca sūtaputrasamudbhavān /
MBh, 7, 113, 16.1 vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā /
MBh, 9, 62, 37.1 sa muhūrtam ivotsṛjya bāṣpaṃ śokasamudbhavam /
MBh, 11, 8, 15.1 pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ /
MBh, 12, 154, 32.1 yacca paitāmahaṃ sthānaṃ brahmarāśisamudbhavam /
MBh, 12, 202, 33.2 acyutaḥ puṇḍarīkākṣaḥ sarvabhūtasamudbhavaḥ //
MBh, 12, 299, 3.1 tato brahmāṇam asṛjaddhairaṇyāṇḍasamudbhavam /
MBh, 12, 327, 53.1 etad vo lakṣaṇaṃ devā matprasādasamudbhavam /
MBh, 14, 19, 27.1 duḥkhaśokamayair ghoraiḥ saṅgasnehasamudbhavaiḥ /
MBh, 14, 37, 11.1 idaṃ me syād idaṃ me syāt sneho guṇasamudbhavaḥ /