Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 21.2 śmaśānanilayaścaiva candrarekhāsamudbhavaḥ //
LiPur, 1, 2, 51.2 jālaṃdharavadhaścaiva sudarśanasamudbhavaḥ //
LiPur, 1, 17, 1.2 evaṃ saṃkṣepataḥ proktaḥ sahyādīnāṃ samudbhavaḥ /
LiPur, 1, 22, 22.1 tasya tīvrābhavanmūrcchā krodhāmarṣasamudbhavā /
LiPur, 1, 33, 4.1 puṃlliṅgaṃ puruṣo viprā mama dehasamudbhavaḥ /
LiPur, 1, 52, 28.2 kecinmlecchāḥ pulindāś ca nānājātisamudbhavāḥ //
LiPur, 1, 59, 5.2 ataḥ paraṃ tu trividhamagnervakṣye samudbhavam //
LiPur, 1, 59, 40.2 iti varṇāḥ samākhyātā mayā sūryasamudbhavāḥ //
LiPur, 1, 70, 199.1 tatastu yuñjatastasya tamomātrasamudbhavam /
LiPur, 1, 96, 62.1 gaganavyāpi durdharṣaśaivatejaḥsamudbhavam /
LiPur, 1, 102, 27.1 mālāṃ gṛhya jayā tasthau suradrumasamudbhavām /
LiPur, 1, 105, 30.1 etadvaḥ kathitaṃ sarvaṃ skandāgrajasamudbhavam /
LiPur, 2, 8, 13.1 tasminkalpe muneḥ śāpād dhundhumūkasamudbhavaḥ /
LiPur, 2, 20, 39.2 saṃvittijananaṃ tattvaṃ parānandasamudbhavam //