Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 21, 58.1 tamobhavā śleṣmasamudbhavā ca manaḥśarīraśramasaṃbhavā ca /
Ca, Śār., 2, 4.1 śukraṃ tadasya pravadanti dhīrā yaddhīyate garbhasamudbhavāya /
Ca, Cik., 3, 322.2 kāmāt krodhajvaro nāśaṃ krodhāt kāmasamudbhavaḥ //
Mahābhārata
MBh, 1, 2, 77.2 anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ /
MBh, 1, 5, 11.3 tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ //
MBh, 2, 47, 22.1 pramāṇarāgasparśāḍhyaṃ bāhlīcīnasamudbhavam /
MBh, 3, 149, 47.1 svebhyaś caiva parebhyaś ca kāryākāryasamudbhavā /
MBh, 3, 215, 21.1 sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā /
MBh, 3, 275, 41.2 rākṣasair nihatānāṃ ca vānarāṇāṃ samudbhavam //
MBh, 6, 22, 19.1 kasya senāsamudaye gandhamālyasamudbhavaḥ /
MBh, 6, 22, 20.3 sragdhūpapānagandhānām ubhayatra samudbhavaḥ //
MBh, 6, BhaGī 3, 14.2 yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ //
MBh, 6, BhaGī 3, 15.1 karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam /
MBh, 6, BhaGī 3, 37.2 kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ /
MBh, 6, BhaGī 14, 7.1 rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam /
MBh, 6, BhaGī 14, 20.1 guṇānetānatītya trīndehī dehasamudbhavān /
MBh, 7, 53, 47.1 bahvāgaskṛt kusaṃbandhī pāpadeśasamudbhavaḥ /
MBh, 7, 94, 2.2 hatānnihanmeha nararṣabheṇa vayaṃ sureśātmasamudbhavena //
MBh, 7, 106, 13.1 anekān viprakārāṃśca sūtaputrasamudbhavān /
MBh, 7, 113, 16.1 vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā /
MBh, 9, 62, 37.1 sa muhūrtam ivotsṛjya bāṣpaṃ śokasamudbhavam /
MBh, 11, 8, 15.1 pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ /
MBh, 12, 154, 32.1 yacca paitāmahaṃ sthānaṃ brahmarāśisamudbhavam /
MBh, 12, 202, 33.2 acyutaḥ puṇḍarīkākṣaḥ sarvabhūtasamudbhavaḥ //
MBh, 12, 299, 3.1 tato brahmāṇam asṛjaddhairaṇyāṇḍasamudbhavam /
MBh, 12, 327, 53.1 etad vo lakṣaṇaṃ devā matprasādasamudbhavam /
MBh, 14, 19, 27.1 duḥkhaśokamayair ghoraiḥ saṅgasnehasamudbhavaiḥ /
MBh, 14, 37, 11.1 idaṃ me syād idaṃ me syāt sneho guṇasamudbhavaḥ /
Manusmṛti
ManuS, 6, 61.1 avekṣeta gatīr nṝṇāṃ karmadoṣasamudbhavāḥ /
ManuS, 9, 170.2 taṃ kānīnaṃ vaden nāmnā voḍhuḥ kanyāsamudbhavam //
ManuS, 11, 146.1 etair vratair apohyaṃ syād eno hiṃsāsamudbhavam /
Rāmāyaṇa
Rām, Ay, 4, 19.1 prāyeṇa hi nimittānām īdṛśānāṃ samudbhave /
Rām, Ār, 13, 5.2 ācacakṣe dvijas tasmai sarvabhūtasamudbhavam //
Amarakośa
AKośa, 2, 636.1 māsarācāmanisrāvā maṇḍe bhaktasamudbhave /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 28.2 vāyunānugato 'smāc ca vṛddhikṣayasamudbhavān //
AHS, Sū., 30, 47.2 tvag vivarṇoṣyate 'tyarthaṃ na ca sphoṭasamudbhavaḥ //
AHS, Nidānasthāna, 4, 4.1 uraḥsthaḥ kurute śvāsam āmāśayasamudbhavam /
AHS, Nidānasthāna, 6, 25.1 rasāsṛkcetanāvāhisrotorodhasamudbhavāḥ /
AHS, Utt., 24, 32.2 varjayed vāriṇā sekaṃ yāvad romasamudbhavaḥ //
AHS, Utt., 39, 112.1 dvijā nāśnanti tam ato daityadehasamudbhavam /
Bodhicaryāvatāra
BoCA, 9, 11.2 cittamāyāsamete tu pāpapuṇyasamudbhavaḥ //
Divyāvadāna
Divyāv, 13, 255.3 nūnamaśreyaso nāśaḥ śreyasaśca samudbhavaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 53.2 svarūpaṃ darśayāmāsa divyaṃ viṣṇusamudbhavam //
KūPur, 1, 4, 10.2 prākṛtaḥ pralayo jñeyo yāvad viśvasamudbhavaḥ //
KūPur, 1, 9, 48.2 māyāśeṣaviśeṣāṇāṃ hetur ātmasamudbhavā //
KūPur, 1, 9, 69.1 tvamātmā hyādipuruṣo mama dehasamudbhavaḥ /
KūPur, 1, 11, 42.2 śaktayaḥ śaktimanto 'nye sarvaśaktisamudbhavāḥ //
KūPur, 1, 11, 85.2 saṃsārayoniḥ sakalā sarvaśaktisamudbhavā //
KūPur, 1, 11, 96.2 mahīyasī brahmayonir mahālakṣmīsamudbhavā //
KūPur, 1, 11, 122.2 mahābhagavatī durgā vāsudevasamudbhavā //
KūPur, 1, 11, 129.1 havyavāhāntarāgādiḥ havyavāhasamudbhavā /
KūPur, 1, 11, 176.2 sarvavādāśrayā saṃkhyā sāṃkhyayogasamudbhavā //
KūPur, 1, 11, 183.2 manasvinī manyumātā mahāmanyusamudbhavā //
KūPur, 1, 11, 192.2 vīrabhadrapriyā vīrā mahākālasamudbhavā //
KūPur, 1, 15, 90.1 hiraṇyanetratanayaḥ śaṃbhordehasamudbhavaḥ /
KūPur, 1, 33, 13.1 bhūteśvaraṃ tathā tīrthaṃ tīrthaṃ dharmasamudbhavam /
KūPur, 2, 1, 20.1 saṃstūya vividhaiḥ stotraiḥ sarve vedasamudbhavaiḥ /
KūPur, 2, 2, 21.2 tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ //
KūPur, 2, 18, 26.2 aiśvarī tu parā śaktis tattvatrayasamudbhavā //
KūPur, 2, 18, 47.1 sarvapāpapraśamanaṃ vedasārasamudbhavam /
KūPur, 2, 18, 78.1 sphāṭikendrākṣarudrākṣaiḥ putrajīvasamudbhavaiḥ /
KūPur, 2, 21, 32.1 śrutivikrayiṇo ye tu parapūrvāsamudbhavāḥ /
KūPur, 2, 31, 82.2 viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 21.2 śmaśānanilayaścaiva candrarekhāsamudbhavaḥ //
LiPur, 1, 2, 51.2 jālaṃdharavadhaścaiva sudarśanasamudbhavaḥ //
LiPur, 1, 17, 1.2 evaṃ saṃkṣepataḥ proktaḥ sahyādīnāṃ samudbhavaḥ /
LiPur, 1, 22, 22.1 tasya tīvrābhavanmūrcchā krodhāmarṣasamudbhavā /
LiPur, 1, 33, 4.1 puṃlliṅgaṃ puruṣo viprā mama dehasamudbhavaḥ /
LiPur, 1, 52, 28.2 kecinmlecchāḥ pulindāś ca nānājātisamudbhavāḥ //
LiPur, 1, 59, 5.2 ataḥ paraṃ tu trividhamagnervakṣye samudbhavam //
LiPur, 1, 59, 40.2 iti varṇāḥ samākhyātā mayā sūryasamudbhavāḥ //
LiPur, 1, 70, 199.1 tatastu yuñjatastasya tamomātrasamudbhavam /
LiPur, 1, 96, 62.1 gaganavyāpi durdharṣaśaivatejaḥsamudbhavam /
LiPur, 1, 102, 27.1 mālāṃ gṛhya jayā tasthau suradrumasamudbhavām /
LiPur, 1, 105, 30.1 etadvaḥ kathitaṃ sarvaṃ skandāgrajasamudbhavam /
LiPur, 2, 8, 13.1 tasminkalpe muneḥ śāpād dhundhumūkasamudbhavaḥ /
LiPur, 2, 20, 39.2 saṃvittijananaṃ tattvaṃ parānandasamudbhavam //
Matsyapurāṇa
MPur, 4, 3.2 divyeyamādisṛṣṭistu rajoguṇasamudbhavā /
MPur, 4, 4.1 divyatejomayī bhūpa divyajñānasamudbhavā /
MPur, 46, 23.2 paṇḍitaṃ prathamaṃ prāhurdevaśravaḥsamudbhavam //
MPur, 87, 4.1 yasmānmadhuvadhe viṣṇordehasvedasamudbhavāḥ /
MPur, 123, 14.1 kūṭaiścitrairmaṇimayaiḥ śilājālasamudbhavaiḥ /
MPur, 125, 24.1 tasminpravartate varṣaṃ tattuṣārasamudbhavam /
MPur, 125, 24.2 tato himavato vāyurhimaṃ tatra samudbhavam //
MPur, 127, 6.1 yuktenāṣṭābhiraśvaiśca dhvajairagnisamudbhavaiḥ /
MPur, 145, 64.2 tathā ṛṣīṇāṃ vakṣyāmi ārṣasyeha samudbhavam //
MPur, 154, 358.1 karmaṇaśca phalaṃ hyetannānārūpasamudbhavam /
MPur, 154, 459.1 na kiṃnarair abhibhavituṃ hi śakyate vibhūṣaṇacayasamudbhavo dhvaniḥ /
Suśrutasaṃhitā
Su, Nid., 7, 13.1 tacchītavātābhrasamudbhaveṣu viśeṣataḥ kupyati dahyate ca /
Su, Cik., 24, 10.2 na khādedgalatālvoṣṭhajihvārogasamudbhave //
Su, Cik., 28, 24.1 payaścānupibet siddhaṃ teṣām eva samudbhave /
Su, Cik., 30, 24.1 haṃsapādīva vicchinnaiḥ pattrair mūlasamudbhavaiḥ /
Su, Utt., 39, 57.2 aupatyake madyasamudbhave ca hetuṃ jvare pittakṛtaṃ vadanti //
Su, Utt., 39, 199.1 pītvā jvaraṃ jayejjantuḥ kaphapittasamudbhavam /
Su, Utt., 40, 66.3 kaṣāyo hantyatīsāraṃ sāmaṃ pittasamudbhavam //
Su, Utt., 42, 83.2 etair liṅgair vijānīyācchūlaṃ vātasamudbhavam //
Su, Utt., 42, 85.1 etair liṅgair vijānīyācchūlaṃ pittasamudbhavam /
Su, Utt., 42, 92.2 sakālalavaṇaṃ peyaṃ śūle vātasamudbhave //
Su, Utt., 42, 119.2 pārśvaśūlaḥ sa vijñeyaḥ kaphānilasamudbhavaḥ //
Su, Utt., 42, 125.2 kukṣiśūla iti khyāto vātādāmasamudbhavaḥ //
Su, Utt., 42, 144.2 avipākād bhavecchūlas tvannadoṣasamudbhavaḥ //
Su, Utt., 48, 6.1 tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca /
Su, Utt., 48, 14.2 tridoṣaliṅgāmasamudbhavā ca hṛcchūlaniṣṭhīvanasādayuktā //
Su, Utt., 48, 27.1 satuṇḍikerāṇyathavā pibettu piṣṭāni kārpāsasamudbhavāni /
Su, Utt., 53, 7.2 medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti //
Su, Utt., 54, 12.2 pipīlikā dāruṇāśca kaphakopasamudbhavāḥ //
Su, Utt., 55, 12.1 ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ prāptamamuñcato hi /
Su, Utt., 56, 10.2 doṣeṇa yenāvatataṃ svaliṅgaistaṃ lakṣayedāmasamudbhavaiśca //
Su, Utt., 56, 21.2 tasmin bhavantyāmasamudbhave tu tṛṣṇāpratiśyāyaśirovidāhāḥ //
Su, Utt., 61, 20.1 śaradi pratirohanti tathā vyādhisamudbhavaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.21 svāminaṃ prati tasyāḥ sukharūpasamudbhavāt /
STKau zu SāṃKār, 13.2, 1.24 tāḥ prati tasyā duḥkharūpasamudbhavāt /
STKau zu SāṃKār, 13.2, 1.27 tat prati tasyā moharūpasamudbhavāt /
Tantrākhyāyikā
TAkhy, 2, 197.2 iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛteḥ setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate //
Viṣṇupurāṇa
ViPur, 1, 6, 15.1 adharmabījam udbhūtaṃ tamolobhasamudbhavam /
ViPur, 1, 12, 74.1 sarvātman sarvabhūteśa sarvasattvasamudbhava /
ViPur, 1, 22, 18.3 te sarve sarvabhūtasya viṣṇor aṃśasamudbhavāḥ //
ViPur, 2, 12, 3.2 kalpamekaṃ muniśreṣṭha vārigarbhasamudbhavāḥ //
ViPur, 2, 15, 20.1 vahninā pārthive dhātau kṣapite kṣutsamudbhavaḥ /
ViPur, 4, 6, 5.1 akhilajagatsraṣṭur bhagavato nārāyaṇasya nābhisarojasamudbhavābjayoner brahmaṇaḥ putro 'triḥ //
ViPur, 5, 15, 14.1 vasudevasutau tatra viṣṇoraṃśasamudbhavau /
ViPur, 5, 23, 23.3 vasudevasya tanayo yadorvaṃśasamudbhavaḥ //
ViPur, 6, 5, 8.1 śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ /
ViPur, 6, 7, 46.3 yadādhāram aśeṣaṃ taddhanti doṣasamudbhavam //
ViPur, 6, 8, 59.1 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya /
Viṣṇusmṛti
ViSmṛ, 23, 45.2 pañcagavyaṃ nyaset paścān navatoyasamudbhave //
Yājñavalkyasmṛti
YāSmṛ, 1, 13.1 evam enaḥ śamaṃ yāti bījagarbhasamudbhavam /
YāSmṛ, 2, 253.1 paṇyasyopari saṃsthāpya vyayaṃ paṇyasamudbhavam /
YāSmṛ, 3, 87.1 dve dve jānukapoloruphalakāṃsasamudbhave /
Abhidhānacintāmaṇi
AbhCint, 1, 35.2 munisuvratanemī tu harivaṃśasamudbhavau //
Acintyastava
Acintyastava, 1, 4.1 yadvacchabdaṃ pratītyeha pratiśabdasamudbhavaḥ /
Acintyastava, 1, 4.2 māyāmarīcivac cāpi tathā bhavasamudbhavaḥ //
Acintyastava, 1, 10.1 ajāte na svabhāvo 'sti kutaḥ svasmāt samudbhavaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 9.2 dadṛśe yena tadrūpaṃ nābhipadmasamudbhavaḥ //
BhāgPur, 3, 20, 19.2 jagṛhur yakṣarakṣāṃsi rātriṃ kṣuttṛṭsamudbhavām //
Bhāratamañjarī
BhāMañj, 1, 12.2 avāpa dharmapavanasurendrāśvisamudbhavān //
BhāMañj, 6, 65.2 rāgadveṣau parityajya priyāpriyasamudbhavau //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 60.2 viṣaṃ hanti hinastyeva dāhaṃ dehasamudbhavam //
DhanvNigh, Candanādivarga, 142.3 rasagarbhaṃ rasāgryaṃ ca dārvīkvāthasamudbhavam //
Garuḍapurāṇa
GarPur, 1, 47, 32.1 vijayo nāmataḥ śvetas triviṣṭapasamudbhavāḥ /
GarPur, 1, 50, 20.1 aiśvarī kevalā śaktistattvatrayasamudbhavā /
GarPur, 1, 50, 55.2 sphaṭikābjākṣarudrākṣaiḥ putrajīvasamudbhavaiḥ //
GarPur, 1, 73, 14.2 guṇadoṣasamudbhavaṃ labhante maṇayo 'rthontaramūlyam eva bhinnāḥ //
GarPur, 1, 93, 13.1 evamenaḥ śamaṃ yāti bījagarbhasamudbhavam /
GarPur, 1, 131, 8.2 kṣīrodārṇavasambhūta atrinetrasamudbhava //
GarPur, 1, 133, 2.1 tvāmaśoka harābhīṣṭa madhumāsasamudbhava /
GarPur, 1, 139, 1.3 nārāyaṇasuto brahmā brahmaṇo 'treḥ samudbhavaḥ //
GarPur, 1, 150, 4.2 uraḥsthaḥ kurute śvāsamāmāśayasamudbhavam //
Kathāsaritsāgara
KSS, 1, 7, 111.1 yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena /
Kālikāpurāṇa
KālPur, 55, 42.1 sphaṭikendrākṣarudrākṣaiḥ putrañjīvasamudbhavaiḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 66.2 apāmārgārkasehuṇḍamuṣkakādisamudbhavāḥ //
Mātṛkābhedatantra
MBhT, 1, 10.1 aśītitolakaṃ mānaṃ kṛṣṇadhenusamudbhavam /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 14.1 truṭyādipratyayasyārthaḥ kālo māyāsamudbhavaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 24.2 evamenaḥ śamaṃ yāti bījagarbhasamudbhavam //
Rasaprakāśasudhākara
RPSudh, 1, 28.1 mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ /
RPSudh, 5, 9.2 sevitaṃ tatprakurute kṣayarogasamudbhavam //
Rasaratnasamuccaya
RRS, 2, 56.1 daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ /
Rasaratnākara
RRĀ, V.kh., 4, 42.2 chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave //
RRĀ, V.kh., 10, 35.0 yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ //
RRĀ, V.kh., 10, 38.1 jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam /
Rasendracintāmaṇi
RCint, 3, 131.1 jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam /
RCint, 3, 136.1 yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ /
RCint, 7, 118.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /
Rasendracūḍāmaṇi
RCūM, 10, 36.1 raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ /
RCūM, 13, 12.2 vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam //
RCūM, 14, 119.2 nihanti sakalānrogāṃstattaddoṣasamudbhavān //
RCūM, 15, 24.1 bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /
RCūM, 15, 48.2 muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām //
RCūM, 15, 70.1 daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /
Rasendrasārasaṃgraha
RSS, 1, 18.2 sulauhapāṣāṇasamudbhave'smin dṛḍhe ca vedāṅguligarbhamātre //
Rasārṇava
RArṇ, 6, 124.1 daityendro mahiṣaḥ siddho haradehasamudbhavaḥ /
RArṇ, 8, 83.1 jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam /
Ratnadīpikā
Ratnadīpikā, 2, 5.1 śaṅkhaśuktibhavaṃ yacca kṣīrodadhisamudbhavam /
Rājanighaṇṭu
RājNigh, 13, 95.2 tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam //
RājNigh, Śālyādivarga, 44.2 rājapriyā pathyakarā madhyadeśasamudbhavā //
Skandapurāṇa
SkPur, 2, 6.2 śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 3.1 yasmātsarvamayo jīvaḥ sarvabhāvasamudbhavāt /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 7.0 kasmāt jīvaḥ sarvamayaḥ ityatra hetuḥ sarvabhāvānāṃ samudbhavād utpattihetutvāt apādānabhāvapradhānaśca nirdeśaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
Ānandakanda
ĀK, 1, 4, 480.2 jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam //
ĀK, 1, 4, 481.1 tailaṃ kūrmavarāhādimeṣamatsyasamudbhavam /
ĀK, 1, 19, 82.2 āsavo madakṛddravyasavanādvā samudbhavaḥ //
ĀK, 1, 20, 61.2 vihaṃgamāṇḍasaṅkāśastatra nāḍīsamudbhavaḥ //
ĀK, 1, 23, 205.1 tanmadhye sūtakaṃ kṣiptvā puṅkhāmūlasamudbhavaiḥ /
ĀK, 2, 1, 89.2 tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam //
ĀK, 2, 1, 277.1 tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam /
ĀK, 2, 8, 9.2 kṣetraṃ caturvidhaṃ tasya māṇikyasya samudbhave //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 3.2, 4.0 uktaṃ hi suśrute tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā hy āmasamudbhavā ca //
Śyainikaśāstra
Śyainikaśāstra, 3, 76.2 yato muktājinādīnāṃ kastūryādeḥ samudbhavaḥ //
Śyainikaśāstra, 4, 44.1 arogā baddhapiṇḍāśca vājadeśasamudbhavāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 11.0 ahiphenaṃ viṣamatsyasamudbhavamiti jñeyam //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 61.3 mathurāyāṃ dvijavaro hy atrigotrasamudbhavaḥ //
Haribhaktivilāsa
HBhVil, 3, 301.2 jalaṃ ca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam /
HBhVil, 3, 308.2 aiśvarī kevalā śaktis tattvatrayasamudbhavā //
HBhVil, 4, 42.1 raktakuṅkumasindūragairikādisamudbhavam /
HBhVil, 4, 232.2 yo mṛttikāṃ dvāravatīsamudbhavāṃ kare samādāya lalāṭapaṭṭake /
HBhVil, 4, 236.1 yo dhārayet kṛṣṇapurīsamudbhavāṃ sadā pavitrāṃ kalikilbiṣāpahām /
HBhVil, 5, 348.1 dṛśyate śikhare liṅgaṃ śālagrāmasamudbhavam /
HBhVil, 5, 407.1 yo dadāti śilāṃ viṣṇoḥ śālagrāmasamudbhavām /
HBhVil, 5, 433.2 dvādaśaiva śilā yo vai śālagrāmasamudbhavāḥ /
Janmamaraṇavicāra
JanMVic, 1, 76.1 dve dve jānukapoloruphalakāṃsasamudbhave /
JanMVic, 1, 123.2 vrīhisaṃtānasādharmyād avacchinnasamudbhavaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 43.2 sūkṣmā śītā sthirā nāḍī pittaśleṣmasamudbhavā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 89.2, 2.3 vyavāyi tadyathā bhaṅgā phenaṃ cāhisamudbhavam /
Rasataraṅgiṇī
RTar, 2, 33.1 bāṣpasvedanayantreṇa vanauṣadhisamudbhavaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 7.3 tadeva te 'dya vakṣyāmi abalāyāḥ samudbhavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 51.1 manunoktaṃ purā mahyam amṛtāyāḥ samudbhavam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 20.2 samastaṃ naraśārdūla mahādevasamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 7, 26.1 mahādevaprasādācca taccharīrasamudbhavā /
SkPur (Rkh), Revākhaṇḍa, 9, 44.1 evametā mahānadyastisro rudrasamudbhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 3.2 namo 'stu te tīrthagaṇairniṣevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 56, 90.2 na mūlyaṃ kāmaye devi phalapuṣpasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 60, 25.2 namo 'stu te viprasahasrasevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 61, 6.1 duḥsvapnasambhavaiḥ pāpairdurnimittasamudbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 3.2 mama santāpajaṃ duḥkhaṃ duryodhanasamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 85, 85.1 kapilā nāśayet pāpaṃ saptajanmasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 87, 1.3 sthāpitaṃ munisaṅghair yadbrahmavaṃśasamudbhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 26.2 mitraghne ca kṛtaghne ca kūṭasākṣyasamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 118, 27.2 etatpāpaṃ mahāghoraṃ brahmahatyāsamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 131, 4.1 mama saṃtāpajaṃ duḥkhaṃ duryodhanasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 159, 78.1 uḍupopari tāṃ dhenuṃ sūryadehasamudbhavām /
SkPur (Rkh), Revākhaṇḍa, 180, 54.1 kāluṣyaṃ brahmasambhūtā saṃvatsarasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 180, 59.2 namo namaste deveśi brahmadehasamudbhave //
SkPur (Rkh), Revākhaṇḍa, 187, 6.1 tatra tīrthe nṛpaśreṣṭha kuṇḍaṃ jvālāsamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 192, 27.1 gandhaśca surabhiḥ sadyo vanarājisamudbhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 38.2 durgamāmāpadaṃ prāpya nijakarmasamudbhavām //
SkPur (Rkh), Revākhaṇḍa, 209, 106.1 tato 'sau daṃśamaśakān pipīlikasamudbhavān /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 13.1 nāmanirvacanaṃ tadvattathā kalpasamudbhavāḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 44.1 kapilākhyaḥ sāṃkhyapātā kardamāṅgasamudbhavaḥ /