Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Acintyastava
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 3, 322.2 kāmāt krodhajvaro nāśaṃ krodhāt kāmasamudbhavaḥ //
Mahābhārata
MBh, 1, 2, 77.2 anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ /
MBh, 1, 5, 11.3 tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ //
MBh, 6, 22, 19.1 kasya senāsamudaye gandhamālyasamudbhavaḥ /
MBh, 6, 22, 20.3 sragdhūpapānagandhānām ubhayatra samudbhavaḥ //
MBh, 6, BhaGī 3, 14.2 yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ //
MBh, 6, BhaGī 3, 37.2 kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ /
MBh, 7, 53, 47.1 bahvāgaskṛt kusaṃbandhī pāpadeśasamudbhavaḥ /
MBh, 11, 8, 15.1 pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ /
MBh, 12, 202, 33.2 acyutaḥ puṇḍarīkākṣaḥ sarvabhūtasamudbhavaḥ //
MBh, 14, 37, 11.1 idaṃ me syād idaṃ me syāt sneho guṇasamudbhavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 47.2 tvag vivarṇoṣyate 'tyarthaṃ na ca sphoṭasamudbhavaḥ //
AHS, Utt., 24, 32.2 varjayed vāriṇā sekaṃ yāvad romasamudbhavaḥ //
Bodhicaryāvatāra
BoCA, 9, 11.2 cittamāyāsamete tu pāpapuṇyasamudbhavaḥ //
Divyāvadāna
Divyāv, 13, 255.3 nūnamaśreyaso nāśaḥ śreyasaśca samudbhavaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 10.2 prākṛtaḥ pralayo jñeyo yāvad viśvasamudbhavaḥ //
KūPur, 1, 9, 69.1 tvamātmā hyādipuruṣo mama dehasamudbhavaḥ /
KūPur, 1, 15, 90.1 hiraṇyanetratanayaḥ śaṃbhordehasamudbhavaḥ /
KūPur, 2, 2, 21.2 tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ //
KūPur, 2, 31, 82.2 viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 21.2 śmaśānanilayaścaiva candrarekhāsamudbhavaḥ //
LiPur, 1, 2, 51.2 jālaṃdharavadhaścaiva sudarśanasamudbhavaḥ //
LiPur, 1, 17, 1.2 evaṃ saṃkṣepataḥ proktaḥ sahyādīnāṃ samudbhavaḥ /
LiPur, 1, 33, 4.1 puṃlliṅgaṃ puruṣo viprā mama dehasamudbhavaḥ /
LiPur, 2, 8, 13.1 tasminkalpe muneḥ śāpād dhundhumūkasamudbhavaḥ /
Matsyapurāṇa
MPur, 154, 459.1 na kiṃnarair abhibhavituṃ hi śakyate vibhūṣaṇacayasamudbhavo dhvaniḥ /
Suśrutasaṃhitā
Su, Utt., 42, 119.2 pārśvaśūlaḥ sa vijñeyaḥ kaphānilasamudbhavaḥ //
Su, Utt., 42, 125.2 kukṣiśūla iti khyāto vātādāmasamudbhavaḥ //
Su, Utt., 42, 144.2 avipākād bhavecchūlas tvannadoṣasamudbhavaḥ //
Su, Utt., 53, 7.2 medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti //
Su, Utt., 61, 20.1 śaradi pratirohanti tathā vyādhisamudbhavaḥ /
Tantrākhyāyikā
TAkhy, 2, 197.2 iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛteḥ setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate //
Viṣṇupurāṇa
ViPur, 2, 15, 20.1 vahninā pārthive dhātau kṣapite kṣutsamudbhavaḥ /
ViPur, 5, 23, 23.3 vasudevasya tanayo yadorvaṃśasamudbhavaḥ //
ViPur, 6, 5, 8.1 śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ /
ViPur, 6, 8, 59.1 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya /
Acintyastava
Acintyastava, 1, 4.1 yadvacchabdaṃ pratītyeha pratiśabdasamudbhavaḥ /
Acintyastava, 1, 4.2 māyāmarīcivac cāpi tathā bhavasamudbhavaḥ //
Acintyastava, 1, 10.1 ajāte na svabhāvo 'sti kutaḥ svasmāt samudbhavaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 9.2 dadṛśe yena tadrūpaṃ nābhipadmasamudbhavaḥ //
Garuḍapurāṇa
GarPur, 1, 139, 1.3 nārāyaṇasuto brahmā brahmaṇo 'treḥ samudbhavaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 14.1 truṭyādipratyayasyārthaḥ kālo māyāsamudbhavaḥ /
Rasaratnasamuccaya
RRS, 2, 56.1 daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 36.1 raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ /
RCūM, 15, 70.1 daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /
Rasārṇava
RArṇ, 6, 124.1 daityendro mahiṣaḥ siddho haradehasamudbhavaḥ /
Skandapurāṇa
SkPur, 2, 6.2 śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ //
Ānandakanda
ĀK, 1, 19, 82.2 āsavo madakṛddravyasavanādvā samudbhavaḥ //
ĀK, 1, 20, 61.2 vihaṃgamāṇḍasaṅkāśastatra nāḍīsamudbhavaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 76.2 yato muktājinādīnāṃ kastūryādeḥ samudbhavaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 61.3 mathurāyāṃ dvijavaro hy atrigotrasamudbhavaḥ //
Janmamaraṇavicāra
JanMVic, 1, 123.2 vrīhisaṃtānasādharmyād avacchinnasamudbhavaḥ //
Rasataraṅgiṇī
RTar, 2, 33.1 bāṣpasvedanayantreṇa vanauṣadhisamudbhavaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 27.1 gandhaśca surabhiḥ sadyo vanarājisamudbhavaḥ /