Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Amarakośa
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Gītagovinda
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Atharvaveda (Śaunaka)
AVŚ, 3, 24, 7.1 upohaś ca samūhaś ca kṣattārau te prajāpate /
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 4.1 sarvakarmaṇāṃ caivārambheṣu prāk saṃdhyopāsanakālāc caitenaiva pavitrasamūhenātmānaṃ prokṣya prayato bhavati //
Arthaśāstra
ArthaŚ, 2, 10, 20.1 padasamūho vākyam arthaparisamāptau //
Avadānaśataka
AvŚat, 15, 3.3 tatas te brāhmaṇā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātā ekasamūhenoktavantaḥ ehy ehi bhagavan svāgataṃ bhagavata iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 37.0 tasya samūhaḥ //
Aṣṭādhyāyī, 4, 4, 140.0 vasoḥ samūhe ca //
Aṣṭādhyāyī, 5, 4, 22.0 samūhavac ca bahuṣu //
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Mahābhārata
MBh, 1, 56, 26.16 sarvaśrutisamūho 'yaṃ śrotavyo dharmabuddhibhiḥ //
MBh, 1, 126, 17.3 karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam //
MBh, 1, 181, 25.3 tato rājasamūhasya paśyato vṛkṣam ārujat /
MBh, 3, 170, 46.1 mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām /
MBh, 3, 252, 2.2 mahendrakalpān niratān svakarmasu sthitān samūheṣvapi yakṣarakṣasām //
MBh, 5, 160, 12.2 tasmād ahaṃ te prathamaṃ samūhe hantā samakṣaṃ kuruvṛddham eva //
MBh, 6, 1, 25.2 tena senāsamūhena samānītena kauravaiḥ //
MBh, 6, 15, 33.2 samūhe ke parān vīrān pratyayudhyanta saṃjaya //
MBh, 6, 41, 14.2 asmin raṇasamūhe vai vartamāne mahābhaye /
MBh, 7, 3, 1.3 mahāvātasamūhena samudram iva śoṣitam //
MBh, 7, 23, 9.1 tasya senāsamūhasya madhye droṇaḥ surakṣitaḥ /
MBh, 7, 100, 6.1 āhṇikeṣu samūheṣu tava sainyasya mānada /
MBh, 7, 100, 6.2 nāsti loke samaḥ kaścit samūha iti me matiḥ //
MBh, 7, 100, 7.2 etadantāḥ samūhā vai bhaviṣyanti mahītale //
MBh, 12, 140, 20.1 śāstraṃ prājñasya vadataḥ samūhe yātyadarśanam /
MBh, 12, 141, 18.1 vāridhārāsamūhaiśca samprahṛṣṭaḥ śatakratuḥ /
MBh, 12, 308, 106.2 pṛthak kalāsamūhasya sāmagryaṃ tad ihocyate //
MBh, 12, 314, 4.2 kiṃnarāṇāṃ samūhaiśca bhṛṅgarājaistathaiva ca //
MBh, 12, 314, 5.3 rājahaṃsasamūhaiśca hṛṣṭaiḥ parabhṛtaistathā //
MBh, 13, 91, 30.2 grāmniḥ kṣemaḥ samūhaśca divyasānustathaiva ca //
Manusmṛti
ManuS, 8, 221.2 grāmajātisamūheṣu samayavyabhicāriṇām //
Nyāyasūtra
NyāSū, 2, 2, 62.0 yā śabdasamūhatyāgaparigrahasaṅkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktopacārāt vyaktiḥ //
NyāSū, 4, 2, 13.0 keśasamūhe taimirikopalabdhivat tadupalabdhiḥ //
Rāmāyaṇa
Rām, Ay, 1, 21.2 śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api //
Rām, Ār, 26, 8.1 śaradhārāsamūhān sa mahāmegha ivotsṛjan /
Rām, Ār, 33, 23.2 muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ //
Rām, Yu, 69, 26.2 dṛṣṭvā vyatiṣṭhanta ca rākṣasāste mahāsamūheṣu nayānayajñāḥ //
Rām, Yu, 91, 29.2 rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau //
Amarakośa
AKośa, 2, 53.2 vanyā vanasamūhe syādaṅkuro 'bhinavodbhidi //
AKośa, 2, 260.1 samūhe nivahavyūhasandohavisaravrajāḥ /
AKośa, 2, 299.1 jñāteyaṃ bandhutā teṣāṃ kramādbhāvasamūhayoḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.1 sakalo'pi cāyaṃ rogasamūhaḥ pratīkāravān āyurvedavihitam upadeśam apekṣate /
Bodhicaryāvatāra
BoCA, 9, 86.2 so 'pi parvasamūhatvātparvāpi svāṃśabhedataḥ //
BoCA, 9, 97.2 samūhasyāpyavastutvādyathā pūrvaṃ vicāritam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 132.1 iti hṛṣṭamatir niśāmya tasyāś caritaṃ putrasamūhalābhahetum /
BKŚS, 5, 49.2 vidyādharasamūhendraḥ putras tava bhaviṣyati //
BKŚS, 5, 75.2 pūritārthisamūhāśa tavāśā pūryatām iti //
BKŚS, 19, 46.1 paścāj janasamūhasya gacchantyāḥ pathi pāṃsavaḥ /
BKŚS, 22, 112.1 tataḥ paurasamūhasya jāmātari tathāvidhe /
BKŚS, 27, 46.2 pṛṣṭā devīsamūhena hriyā kūrmāṅganākṛtiḥ //
Daśakumāracarita
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
Kirātārjunīya
Kir, 6, 46.2 lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ //
Kir, 9, 5.2 sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ //
Kir, 9, 17.2 cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ //
Kir, 10, 12.2 havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ //
Kir, 16, 42.1 tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena /
Kāmasūtra
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho vā catuḥṣaṣṭir iti /
Kātyāyanasmṛti
KātySmṛ, 1, 349.2 samūhasthāś ca ye cānye vargās tān abravīd bhṛguḥ //
KātySmṛ, 1, 350.2 pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tathā /
KātySmṛ, 1, 415.2 kriyāsamūhakartṛtve kośam eva pradāpayet //
KātySmṛ, 1, 676.2 samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu //
KātySmṛ, 1, 678.1 nānāpaurasamūhas tu naigamaḥ parikīrtitaḥ /
KātySmṛ, 1, 679.1 samūho vaṇijādīnāṃ pūgaḥ samparikīrtitaḥ /
KātySmṛ, 1, 680.1 brāhmaṇānāṃ samūhas tu gaṇaḥ samparikīrtitaḥ /
KātySmṛ, 1, 681.1 ārhatasaugatānāṃ tu samūhaḥ saṅgha ucyate /
KātySmṛ, 1, 681.2 cāṇḍālaśvapacādīnāṃ samūho gulma ucyate //
KātySmṛ, 1, 682.2 samūhasthāś ca ye cānye vargākhyās te bṛhaspatiḥ //
Laṅkāvatārasūtra
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 139.10 parasparasamūhāpekṣitatvāt pravicayavibhāgābhāvān mahāmate svasāmānyalakṣaṇasyāpravṛttiḥ /
Liṅgapurāṇa
LiPur, 1, 9, 59.2 mṛgapakṣisamūhasya rutajñānaṃ ca vindati //
LiPur, 1, 21, 25.1 balābalasamūhāya akṣobhyakṣobhaṇāya ca /
LiPur, 1, 24, 140.1 tatra śrutisamūhānāṃ vibhāgo dharmalakṣaṇaḥ /
LiPur, 1, 71, 114.1 yathā taraṅgā laharīsamūhā yudhyanti cānyonyamapāṃnidhau ca /
LiPur, 1, 91, 42.2 kālakarmāṇi vijñāya samūheṣveva nityaśaḥ //
LiPur, 1, 92, 28.2 gulmāntaraprasabhabhītamṛgīsamūhaṃ vāteritaṃ tanubhṛtāmapavargadātṛ //
Matsyapurāṇa
MPur, 150, 150.1 tena jvālāsamūhena himāṃśuragamacchamam /
MPur, 154, 37.2 bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 5, 3.0 mālyam iti puṣpasamūhaparyāyaḥ //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 15, 3.0 strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 4, 6, 3.0 evaṃ grahabahutve sati yo 'yaṃ vātapittaśleṣmaṇāṃ samūhaḥ sāṃnipātiko'yaṃ mahāgrahaḥ //
PABh zu PāśupSūtra, 5, 14, 1.0 bhikṣāṇāṃ samūho bhaikṣyaṃ kāpotavat //
PABh zu PāśupSūtra, 5, 34, 126.0 jālādivat samūhasyetyarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 165.2 tatsamūho 'tha vā brahma taruvṛndavanādivat //
Suśrutasaṃhitā
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Nid., 1, 8.2 acintyavīryo doṣāṇāṃ netā rogasamūharāṭ //
Su, Śār., 1, 14.1 yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 8, 142.1 vāksamūhārthavistārāt pūjitatvācca dehibhiḥ /
Tantrākhyāyikā
TAkhy, 2, 13.1 atha kadācid ahaṃ mahākārttikyāṃ mahātīrthavare puṣkare snānaṃ kṛtvā mahato janasamūhadoṣād bhavatā viyuktaḥ //
Viṣṇupurāṇa
ViPur, 5, 1, 16.1 tadaṃśabhūtaḥ sarveṣāṃ samūho vaḥ surottamāḥ //
ViPur, 5, 20, 41.2 nāgarastrīsamūhaśca draṣṭuṃ na virarāma tam //
Viṣṇusmṛti
ViSmṛ, 2, 3.1 teṣāṃ niṣekādyaḥ śmaśānānto mantravat kriyāsamūhaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 7.1 dviṣṭho hi samūhaḥ //
YSBhā zu YS, 3, 44.1, 9.1 śabdenopāttabhedāvayavānugataḥ samūhaḥ //
YSBhā zu YS, 3, 44.1, 10.1 ubhaye devamanuṣyāḥ samūhasya devā eko bhāgo manuṣyā dvitīyo bhāgaḥ //
YSBhā zu YS, 3, 44.1, 11.1 tābhyām evābhidhīyate samūhaḥ //
YSBhā zu YS, 3, 44.1, 15.1 yutasiddhāvayavaḥ samūho vanaṃ saṃgha iti //
YSBhā zu YS, 3, 44.1, 17.1 ayutasiddhāvayavabhedānugataḥ samūho dravyam iti patañjaliḥ //
YSBhā zu YS, 3, 47.1, 3.1 svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam //
Yājñavalkyasmṛti
YāSmṛ, 2, 188.1 kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām /
YāSmṛ, 2, 189.1 samūhakārya āyātān kṛtakāryān visarjayet /
YāSmṛ, 2, 190.1 samūhakāryaprahito yallabheta tad arpayet /
YāSmṛ, 2, 191.2 kartavyaṃ vacanaṃ teṣāṃ samūhahitavādinām //
Amaraughaśāsana
AmarŚās, 1, 33.1 puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 21.1 aho janasamūhe 'pi na dvaitaṃ paśyato mama /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 36.2 madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 49.1 rujāṃ samūhaṃ harate narāṇāṃ balaṃ surūpaṃ vidadhāti yuktyā /
Gītagovinda
GītGov, 1, 33.1 unmadamadanamanorathapathikavadhūjanajanitavilāpe alikulasaṃkulakusumasamūhanirākulabakulakalāpe //
GītGov, 5, 6.1 dhvanati madhupasamūhe śravaṇam apidadhāti /
GītGov, 11, 52.2 maṇigaṇakiraṇasamūhasamujjvalabhūṣaṇasubhagaśarīram //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 4.1, 2.0 svasthavṛttavaiṣamyamupalakṣayati parābhidrohalakṣaṇaḥ varṣaśatam auṣadhasamūhair katamatsūtramidaṃ uttaratantrasyādau maṅgalārthaḥ 'pyarthaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 vamanādibhir vikārasamūhaṃ cānyonyānupraviṣṭāni bhoje'pi śukrārtavasya viṣamadyajo śrīḍalhaṇaviracitāyāṃ yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 24, 8.4, 11.0 pīḍitajanasamīpotpannā garbhaśayyām jvarādayo prahārādikṛtā sāmapittaduṣṭaṃ rogasamūham //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 125.0 kiṃtu tatsadṛśaḥ samūhaviśeṣo nirvartyate //
NŚVi zu NāṭŚ, 6, 32.2, 127.0 naivaṃ vibhāvādisamūho ratisadṛśatāpratipattigrāhyaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 4.2 sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //
Rasaratnasamuccaya
RRS, 16, 51.1 saṃgrahajvaram atisrutigulmān arśasāṃ ca vinihanti samūham /
Rājanighaṇṭu
RājNigh, Rogādivarga, 31.2 ślaiṣmikaḥ śleṣmasambhūtaḥ samūhaḥ sāṃnipātikaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Tantrasāra
TantraS, 6, 8.0 tatra ghaṭikā tithiḥ māso varṣaṃ ca varṣasamūhātmā iti samastaḥ kālaḥ parisamāpyate //
Tantrāloka
TĀ, 7, 35.2 na ca jñānasamūho 'sti teṣāmayugapatsthiteḥ //
TĀ, 8, 171.1 vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk /
TĀ, 8, 177.1 rūpamuktaṃ yatastena tatsamūho 'ṇḍa ucyate /
TĀ, 8, 177.2 bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ //
TĀ, 8, 414.1 daśa tanmātrasamūhe bhuvanaṃ punarakṣavargavinipatite /
Vetālapañcaviṃśatikā
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
VNSūtraV zu VNSūtra, 11.1, 2.0 tasya udayo niyatāniyataśaktisamūhāntarodito vikāsasvabhāva ullāsaḥ //
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
Ānandakanda
ĀK, 1, 20, 84.1 jālandharaṃ kaṇṭhasirāsamūhānāṃ ca bandhanam /
ĀK, 1, 20, 86.1 karṇāmayasamūhaghnaṃ mṛtyughnaṃ tatparaṃ bhavet /
ĀK, 2, 5, 1.3 devāsurasamūhena mathyamāne mahodadhau //
Āryāsaptaśatī
Āsapt, 2, 573.2 idam api tamaḥsamūhaṃ so 'pi nabho nirbharaṃ viśati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 38.0 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate //
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //
ĀVDīp zu Ca, Śār., 1, 65.2, 1.0 enam eva prakṛtivikārasamūhaṃ kṣetrakṣetrajñabhedena vibhajate itītyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 25.2 yataḥ baddhaḥ khecaratāṃ padaṃ nayeddharate vyādhisamūhaṃ mūrchitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 40.3 divyauṣadhisamūhena mardayeddivasatrayam //
Haribhaktivilāsa
HBhVil, 5, 170.7 tayoḥ prakaraḥ samūhaḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 15.0 punaryeṣāṃ mantragaṇāḥ kiṃkarāḥ mantrasamūhā ājñākarā ityarthaḥ //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
MuA zu RHT, 19, 26.2, 3.0 kiṃbhūtaḥ san vividharogagaṇaiḥ nānārogasamūhaiḥ paribhūto vijitaḥ san iti vākyārthaḥ //
MuA zu RHT, 19, 76.2, 5.0 devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 34.2 dṛṣṭvā munisamūhaṃ sā praṇipatyedam abravīt //
SkPur (Rkh), Revākhaṇḍa, 60, 22.1 ūcuste tu samūhena brāhmaṇāṃstapasi sthitān /
SkPur (Rkh), Revākhaṇḍa, 62, 3.1 kruddhairdevasamūhaiśca dānavā nihatā raṇe /
SkPur (Rkh), Revākhaṇḍa, 83, 9.3 devāsurasamūhaiśca na jito 'haṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 83, 62.1 dṛṣṭvā pakṣisamūhaṃ tu asthikhaṇḍaṃ vyasarjayat /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 54.3 vākyaṃ padasamūhaḥ /