Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Garuḍapurāṇa

Mahābhārata
MBh, 1, 1, 84.2 āditya iva duṣprekṣyaḥ samareṣvapi cābhavat //
MBh, 1, 213, 47.2 girikūṭanikāśānāṃ samareṣvanivartinām /
MBh, 3, 26, 10.1 sa cāpi śakrasya samaprabhāvo mahānubhāvaḥ samareṣvajeyaḥ /
MBh, 4, 2, 5.2 ye ca tasya mahāmallāḥ samareṣvaparājitāḥ /
MBh, 5, 170, 1.3 udyateṣum atho dṛṣṭvā samareṣvātatāyinam //
MBh, 5, 172, 11.1 sāham āmantrya gāṅgeyaṃ samareṣvanivartinam /
MBh, 5, 193, 64.2 tato nainaṃ haniṣyāmi samareṣvātatāyinam //
MBh, 7, 106, 6.1 brahmaṇyaṃ vīryasampannaṃ samareṣvanivartinam /
MBh, 7, 119, 2.1 sa kathaṃ kauraveyeṇa samareṣvanivāritaḥ /
MBh, 7, 124, 31.2 samaraślāghinau vīrau samareṣvapalāyinau /
MBh, 7, 131, 61.1 pāṇḍavānām ahaṃ putraḥ samareṣvanivartinām /
MBh, 7, 172, 76.2 na kaścit tvāṃ ca devo 'pi samareṣu vijeṣyati //
MBh, 8, 5, 84.2 na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ //
MBh, 8, 29, 16.1 viśāradaṃ rathamārgeṣv asaktaṃ dhuryaṃ nityaṃ samareṣu pravīram /
MBh, 8, 46, 21.1 so 'haṃ tenaiva vīreṇa samareṣv apalāyinā /
MBh, 9, 53, 25.2 rājāno rājaputrāśca samareṣvanivartinaḥ //
MBh, 12, 25, 25.1 saṃtyaktātmā samareṣvātatāyī śastraiśchinno dasyubhir ardyamānaḥ /
MBh, 12, 27, 18.1 aghātayaṃ ca yat karṇaṃ samareṣvapalāyinam /
MBh, 12, 220, 75.2 samareṣu ca vikrāntaṃ paryāptaṃ tannidarśanam //
MBh, 14, 82, 20.2 na hi tvāṃ devarājo 'pi samareṣu parājayet //
MBh, 14, 84, 9.1 tatastam api kaunteyaḥ samareṣvaparājitaḥ /
MBh, 15, 3, 8.2 āśāste pāṇḍuputrāṇāṃ samareṣvaparājayam //
Rāmāyaṇa
Rām, Ār, 12, 25.1 gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau /
Rām, Ār, 21, 8.2 rakṣasāṃ bhīmavegānāṃ samareṣv anivartinām //
Rām, Ki, 16, 3.1 adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām /
Rām, Ki, 19, 21.2 hantāraṃ dānavendrāṇāṃ samareṣv anivartinām //
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Yu, 46, 39.1 vikrāntavijayau vīrau samareṣvanivartinau /
Rām, Yu, 87, 23.2 bāṇavegān samudīkṣya samareṣvaparājitau //
Rām, Utt, 22, 14.2 vijayākāṅkṣiṇostatra samareṣvanivartinoḥ //
Rām, Utt, 24, 24.1 nanu nāma tvayā rakṣyo jāmātā samareṣvapi /
Rām, Utt, 27, 28.2 kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣvanivartinām //
Rām, Utt, 27, 36.2 sumālino vasoścaiva samareṣvanivartinoḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 416.2 pattirakṣyā hi mātaṅgāḥ karmaṇyāḥ samareṣv iti //
Garuḍapurāṇa
GarPur, 1, 70, 2.1 jetrā surāṇāṃ samareṣvajasraṃ vīryāvalepoddhatamānasena /