Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Ratnadīpikā
Rājanighaṇṭu
Sūryaśatakaṭīkā
Agastīyaratnaparīkṣā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 12.1 lokam brahmavarcasam abhayaṃ yajñasamṛddhiṃ me dhukṣva //
Aitareyabrāhmaṇa
AB, 2, 10, 7.0 sarvābhir hāsya samṛddhibhiḥ samṛddhaṃ havyaṃ devān apyeti ya evaṃ veda //
AB, 2, 12, 13.0 ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhaveti yajñasamṛddhim āśāste //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 6, 12, 15.0 yad u jagatprāsāhā jāgataṃ vai tṛtīyasavanaṃ tṛtīyasavanasyaiva samṛddhyai //
AB, 6, 27, 9.0 sa retomiśro bhavati kṣmayā retaḥ saṃjagmāno niṣiñcad iti retaḥsamṛddhyā eva //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
Atharvaveda (Paippalāda)
AVP, 10, 12, 3.1 yo me mṛtyum asamṛddhim ahnā rātryā cecchati /
Atharvaveda (Śaunaka)
AVŚ, 6, 124, 3.1 abhyañjanaṃ surabhi sā samṛddhir hiraṇyaṃ varcas tad u pūtrimam eva /
AVŚ, 10, 2, 10.2 rāddhiḥ samṛddhir avyṛddhir matir uditayaḥ kutaḥ //
AVŚ, 11, 1, 10.2 trayo varā yatamāṃs tvaṃ vṛṇīṣe tās te samṛddhīr iha rādhayāmi //
AVŚ, 11, 7, 18.1 samṛddhir oja ākūtiḥ kṣatraṃ rāṣṭraṃ ṣaḍ urvyaḥ /
AVŚ, 12, 3, 21.1 pṛthag rūpāṇi bahudhā paśūnām ekarūpo bhavasi saṃ samṛddhyā /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 11.2 kūśmāṇḍyas tatra hotavyo hutvā yajñasamṛddhaye //
BaudhGS, 4, 9, 6.0 vyāpannam ājyam avyāpannam antarhitam anājñātaprāyaścittaṃ yajñasamṛddhīr juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 1, 5.0 ākūtim asyāvase kāmam asya samṛddhyā indrasya yuñjate dhiyaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 7.2 imān lājān āvapāmi samṛddhikaraṇān mama /
BhārGS, 2, 21, 6.3 sarvāḥ samṛddhīr ṛddhayo hiraṇye 'smin samāhitāḥ svāhā /
BhārGS, 3, 15, 12.2 kūśmāṇḍyas tatra hotavyā hutvā yajñasamṛddhaye /
Chāndogyopaniṣad
ChU, 1, 1, 8.3 eṣa eva samṛddhir yad anujñā /
ChU, 1, 3, 8.1 atha khalv āśīḥsamṛddhiḥ /
ChU, 5, 2, 8.3 samṛddhiṃ tatra jānīyāt tasmin svapnanidarśane tasmin svapnanidarśane //
Gopathabrāhmaṇa
GB, 1, 2, 24, 7.2 etasya lokasya samṛddhaye //
GB, 1, 2, 24, 22.1 etasya lokasya samṛddhaye /
GB, 2, 2, 1, 26.0 yonīn vā eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai //
GB, 2, 4, 7, 4.0 samṛddhiṃ saṃbharanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 3.2 imāṃl lājān āvapāmi samṛddhikaraṇān mama /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 7.0 ghṛtenāktāḥ samidha ādadhāti samṛddhyai svāheti //
JaimGS, 1, 4, 9.3 samṛddhyai svāhā /
JaimGS, 2, 8, 15.0 samṛddhir evāsya bhavati //
Kauśikasūtra
KauśS, 1, 3, 18.0 purastāddhoma ājyabhāgaḥ saṃsthitahomaḥ samṛddhiḥ śāntānām //
KauśS, 1, 5, 4.0 prāk sviṣṭakṛtaḥ pārvaṇahomau samṛddhihomāḥ kāmyahomāś ca //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 28.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasya eva samṛddhyai //
KauṣB, 2, 9, 17.0 hutasamṛddhim evopāsīteti hutasamṛddhim evopāsīteti //
KauṣB, 2, 9, 17.0 hutasamṛddhim evopāsīteti hutasamṛddhim evopāsīteti //
KauṣB, 3, 2, 30.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 3, 11, 11.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 7, 12, 36.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 5, 16.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 7, 23.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 6.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 22.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 2, 13.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 3, 27.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 5, 14.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 10, 3, 5.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 12, 2, 24.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
Kāṭhakasaṃhitā
KS, 8, 11, 9.0 pūrṇo vai prajāpatis samṛddhibhir ūno vyṛddhibhiḥ //
KS, 8, 11, 10.0 pūrṇaḥ puruṣaḥ kāmair ūnas samṛddhibhiḥ //
KS, 8, 11, 11.0 pūrṇayaiva pūrṇās samṛddhīr avarunddhe //
KS, 9, 14, 20.0 samṛddhyai //
KS, 9, 17, 21.0 samṛddhyai //
KS, 10, 10, 30.0 samṛddhyai //
KS, 10, 10, 38.0 samṛddhyai //
KS, 11, 1, 19.0 samṛddhyai //
KS, 11, 1, 90.0 samṛddhyai //
KS, 11, 3, 27.0 samṛddhyai //
KS, 11, 4, 18.0 samṛddhyai //
KS, 11, 4, 68.0 samṛddhyai //
KS, 11, 10, 39.0 samṛddhyai //
KS, 12, 4, 9.0 samṛddhyai //
KS, 12, 11, 44.0 samṛddhyai //
KS, 12, 13, 32.0 samṛddhyai //
KS, 13, 4, 6.0 purastān manyos samṛddhyai //
KS, 13, 4, 69.0 samṛddhyai //
KS, 19, 1, 27.0 yat kalmāṣī vaiṇavī suṣirā bhavati sā hy āgneyītamā samṛddhyai //
KS, 19, 3, 22.0 yaddhiraṇyam upāsya juhoty agnimaty eva juhoti samṛddhyai //
KS, 19, 7, 37.0 sā hy āgneyītamā samṛddhyai //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 66.0 evam iva hi yūpaḥ samṛddhyai //
MS, 2, 2, 2, 30.0 samṛddhyai //
MS, 2, 3, 1, 55.0 samṛddhyai //
MS, 2, 3, 6, 40.0 samṛddhyai //
MS, 2, 3, 9, 27.0 samṛddhyai //
MS, 2, 4, 8, 18.0 samṛddhyai //
MS, 2, 5, 1, 8.0 babhruḥ piṅgalo bhavati somasya rūpaṃ samṛddhyai //
MS, 2, 5, 1, 67.0 brahmaṇo rūpaṃ samṛddhyai //
MS, 2, 5, 1, 77.0 brahmaṇo rūpaṃ samṛddhyai //
MS, 2, 5, 1, 86.0 brahmaṇo rūpaṃ samṛddhyai //
MS, 2, 5, 2, 26.0 anadhiskannā samṛddhyai //
MS, 2, 5, 2, 35.0 śvetā bhavati brahmaṇo rūpaṃ samṛddhyai //
MS, 2, 5, 5, 8.0 somasya rūpaṃ samṛddhyai //
MS, 2, 5, 6, 18.0 evam iva hi tasya rūpam āsīt samṛddhyai //
MS, 2, 5, 7, 38.0 brahmaṇo rūpaṃ samṛddhyai //
MS, 2, 5, 7, 46.0 dvirūpā bhavati samṛddhyai //
MS, 2, 5, 7, 53.0 bahurūpā bhavati samṛddhyai //
MS, 2, 5, 7, 83.0 brahmaṇo rūpaṃ samṛddhyai //
MS, 2, 5, 7, 89.0 brahmaṇo rūpaṃ samṛddhyai //
MS, 2, 5, 7, 95.0 dvirūpā bhavati samṛddhyai //
MS, 2, 5, 8, 40.0 somasya rūpaṃ samṛddhyai //
MS, 2, 5, 9, 45.0 evam iva hi tasya rūpam āsīt samṛddhyai //
Mānavagṛhyasūtra
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 13.0 atho khalvāhur uktham eva kāryam ahnaḥ samṛddhyai //
PB, 4, 7, 8.0 atho khalv āhur indra kratuṃ na ābharety eva kāryaṃ samṛddhyai //
PB, 5, 1, 19.0 atho khalv āhur atiśayaṃ vai dvipadāṃ yajñāyajñīyaṃ bhadram kāryaṃ samṛddhyai //
PB, 5, 3, 4.0 tasmād etāsu kāryaṃ samṛddhyai //
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 9, 2, 20.0 yoge yoge tavastaram iti saumedhaṃ rātriṣāma rātrer eva samṛddhyai //
PB, 11, 11, 10.0 tad u samānaṃ vadantīṣu kriyate samṛddhyai //
PB, 12, 3, 21.0 as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛddhyai //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 2.5 imāṃl lājān āvapāmy agnau samṛddhikaraṇaṃ tava /
Taittirīyabrāhmaṇa
TB, 3, 8, 1, 2.1 yad aśvamedhaḥ samṛddhyai /
TB, 3, 8, 2, 1.2 catuḥśapho vā aśvaḥ prājāpatyaḥ samṛddhyai /
Taittirīyasaṃhitā
TS, 1, 5, 2, 37.1 yajñasya samṛddhyai //
TS, 1, 5, 2, 41.1 punarādheyasya samṛddhyai //
TS, 2, 1, 2, 2.5 samṛddhyai /
TS, 2, 1, 3, 1.9 samṛddhyai /
TS, 2, 1, 3, 3.3 samṛddhyai /
TS, 2, 1, 3, 3.13 samṛddhyai /
TS, 2, 1, 3, 4.8 samṛddhyai /
TS, 2, 1, 3, 5.12 samṛddhyai //
TS, 2, 1, 4, 7.11 samṛddhyai /
TS, 2, 1, 5, 7.2 samṛddhyai /
TS, 2, 1, 5, 7.9 samṛddhyai /
TS, 2, 1, 6, 1.8 samṛddhyai /
TS, 2, 1, 6, 2.5 samṛddhyai /
TS, 2, 1, 6, 2.13 samṛddhyai /
TS, 2, 1, 6, 3.6 samṛddhyai /
TS, 2, 1, 6, 4.2 samṛddhyai /
TS, 2, 1, 6, 4.10 samṛddhyai /
TS, 2, 1, 6, 5.5 samṛddhyai /
TS, 2, 1, 6, 5.13 samṛddhyai //
TS, 2, 1, 7, 7.10 rohiṇī bhavati raudrī hy eṣā devatayā samṛddhyai /
TS, 2, 1, 8, 2.8 samṛddhyai /
TS, 2, 1, 8, 3.10 samṛddhyai /
TS, 2, 1, 9, 2.4 samṛddhyai /
TS, 2, 2, 2, 1.6 samṛddhyai /
TS, 5, 1, 1, 30.1 samṛddhyai //
TS, 5, 1, 1, 43.1 rūpasamṛddhyai //
TS, 5, 1, 2, 5.1 yajñasya samṛddhyai //
TS, 5, 5, 1, 6.0 yat triṣṭubhas tenaindrāḥ samṛddhyai //
TS, 5, 5, 1, 42.0 yat trikapālas tena vaiṣṇavaḥ samṛddhyai //
TS, 5, 5, 3, 24.0 samānaṃ hi cakṣuḥ samṛddhyai //
TS, 6, 2, 5, 16.0 vajrasya rūpaṃ samṛddhyai //
TS, 6, 5, 9, 31.0 vikramya hīndro vṛtram ahan samṛddhyai //
TS, 6, 6, 11, 61.0 tad vai vajrasya rūpaṃ samṛddhyai //
TS, 7, 1, 6, 6.3 samṛddhyai /
Taittirīyāraṇyaka
TĀ, 2, 15, 2.1 samṛddhir daivatāni //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
VaikhGS, 1, 15, 6.0 ato devā idaṃ viṣṇur ity ājyaṃ samṛddhyai juhuyāt //
Vārāhagṛhyasūtra
VārGS, 14, 12.8 samṛddhyai tvā svāhā /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
Arthaśāstra
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
Aṣṭasāhasrikā
ASāh, 11, 3.6 punaraparaṃ subhūte utpatsyante agnimanasikārā icchāmanasikārā dhanadhānyasamṛddhimanasikārāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 6.0 avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu //
Buddhacarita
BCar, 10, 26.2 tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ //
Carakasaṃhitā
Ca, Śār., 8, 14.3 ityetat sarvaṃ putrāśiṣāṃ samṛddhikaraṃ karma vyākhyātaṃ bhavati //
Ca, Śār., 8, 67.1 iti putrāśiṣāṃ samṛddhikaraṃ karma vyākhyātam /
Ca, Śār., 8, 68.2 putrāśiṣāṃ karma samṛddhikārakaṃ yaduktam etanmahadarthasaṃhitam /
Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 116, 3.2 anyaiśca bahubhir vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ /
MBh, 2, 19, 23.1 tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ /
MBh, 2, 60, 12.2 na vai samṛddhiṃ pālayate laghīyān yat tvaṃ sabhām eṣyasi rājaputri //
MBh, 3, 31, 39.1 tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane /
MBh, 3, 48, 17.1 yā sā samṛddhiḥ pārthānām indraprasthe babhūva ha /
MBh, 3, 48, 23.1 sā te samṛddhir yair āttā capalā pratisāriṇī /
MBh, 3, 154, 10.1 samṛddhyā hyasya lokasya loko yuṣmākam ṛdhyate /
MBh, 3, 156, 25.1 apsarobhiḥ parivṛtaḥ samṛddhyā naravāhanaḥ /
MBh, 4, 4, 48.2 samṛddhivṛddhilābhāya pṛthivīvijayāya ca //
MBh, 4, 13, 9.1 prabhūtanāgāśvarathaṃ mahādhanaṃ samṛddhiyuktaṃ bahupānabhojanam /
MBh, 5, 33, 19.2 samṛddhir asamṛddhir vā sa vai paṇḍita ucyate //
MBh, 5, 40, 7.1 āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MBh, 5, 132, 11.1 samṛddhir asamṛddhir vā pūrveṣāṃ mama saṃjaya /
MBh, 5, 132, 27.2 avaśāḥ pūrayanti sma sarvakāmasamṛddhibhiḥ //
MBh, 5, 133, 26.2 nuded vṛddhisamṛddhī sa pratikūle nṛpātmaja //
MBh, 10, 3, 12.1 vyasanaṃ vā punar ghoraṃ samṛddhiṃ vāpi tādṛśīm /
MBh, 12, 81, 16.1 yaḥ samṛddhyā na tuṣyeta kṣaye dīnataro bhavet /
MBh, 12, 81, 20.1 vyasanānnityabhīto 'sau samṛddhyām eva tṛpyate /
MBh, 12, 120, 46.1 dhanaṃ bhojyaṃ putradāraṃ samṛddhiṃ sarvo lubdhaḥ prārthayate pareṣām /
MBh, 12, 124, 6.1 bhavatastāṃ sabhāṃ dṛṣṭvā samṛddhiṃ cāpyanuttamām /
MBh, 12, 202, 8.2 na sahante sma devānāṃ samṛddhiṃ tām anuttamām //
MBh, 12, 221, 32.2 na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ //
MBh, 12, 222, 13.2 na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ //
MBh, 12, 287, 44.1 svarūpatām ātmakṛtaṃ ca vistaraṃ kulānvayaṃ dravyasamṛddhisaṃcayam /
MBh, 13, 6, 46.1 bhavati manujalokād devaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi /
MBh, 13, 97, 24.2 godānāni vivāhāśca tathā yajñasamṛddhayaḥ //
MBh, 14, 8, 33.2 samṛddhim ati devebhyaḥ saṃtāpam akarod bhṛśam //
MBh, 14, 37, 15.1 kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ /
MBh, 14, 94, 5.2 sadṛśo devarājena samṛddhyā vikrameṇa ca //
Rāmāyaṇa
Rām, Bā, 49, 2.2 sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ //
Rām, Bā, 49, 13.1 adya yajñasamṛddhir me saphalā daivataiḥ kṛtā /
Rām, Ay, 46, 70.2 yakṣye pramuditā gaṅge sarvakāmasamṛddhaye //
Rām, Yu, 3, 8.1 parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām /
Rām, Utt, 25, 6.1 uśanā tvabravīt tatra gurur yajñasamṛddhaye /
Rām, Utt, 26, 7.1 geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ /
Rām, Utt, 62, 12.2 śobhayāmāsa tad vīro nānāpaṇyasamṛddhibhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 81.2 prāsādatalam āruhya samṛddhir dṛśyatām iti //
BKŚS, 15, 48.1 yā samṛddhis tadā dṛṣṭā vatsarājakule mayā /
BKŚS, 18, 587.2 svapne 'pi na narair dṛṣṭā samṛddhiḥ kaiścid apy asau //
BKŚS, 18, 605.1 tad eva bhavanaṃ devyāḥ samṛddhiḥ saiva cācalā /
BKŚS, 18, 701.1 vrīḍitadraviṇeśasya samṛddhyā divyayānayā /
BKŚS, 25, 22.1 samṛddhiḥ saśarīreva kauśāmbī yatra pattanam /
BKŚS, 27, 18.1 samṛddhiḥ srūyatāṃ tasyāḥ kṛtaṃ vā tatpraśaṃsayā /
BKŚS, 27, 57.2 samṛddhim anveṣya ca kāliyasya prāsthāpayan māṃ mudito narendraḥ //
Daśakumāracarita
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
Divyāvadāna
Divyāv, 7, 57.1 tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ /
Divyāv, 14, 27.1 kutrāsau bhadanta devaputra upapanno bhagavānāha tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ //
Kirātārjunīya
Kir, 2, 11.1 kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye /
Kir, 2, 15.2 nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ //
Kir, 6, 5.2 sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm //
Kir, 10, 8.2 ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ //
Kir, 10, 13.2 dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim //
Kir, 18, 43.2 samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu //
Liṅgapurāṇa
LiPur, 1, 44, 13.2 kasya vādyotsavo deva sarvakāmasamṛddhaye //
LiPur, 1, 53, 57.1 tadā svayaṃ vṛtraripuḥ surendraiḥ sureśvaraḥ sarvasamṛddhihetuḥ /
LiPur, 1, 85, 228.2 sarvasaṃpatsamṛddhyarthaṃ japedayutamātmavān //
Matsyapurāṇa
MPur, 141, 28.2 samṛddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ //
MPur, 154, 268.1 prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ /
Tantrākhyāyikā
TAkhy, 2, 211.3 santoṣaś ca samṛddhiḥ pāṇḍityam avāryavinivṛttiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 4, 1.0 sasyānāṃ samṛddhaye vināśāya vā sarvajanānāmadṛṣṭena janitaṃ patanakarma adṛṣṭakāritam ucyate //
Yājñavalkyasmṛti
YāSmṛ, 1, 265.2 putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham //
Śatakatraya
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
ŚTr, 1, 71.2 anuddhatāḥ satpuruṣāḥ samṛddhibhiḥ svabhāva eṣa paropakāriṇām //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 11.1 tad bhavān dahyamānāyāṃ sapatnīnāṃ samṛddhibhiḥ /
BhāgPur, 4, 3, 21.1 pāpacyamānena hṛdāturendriyaḥ samṛddhibhiḥ pūruṣabuddhisākṣiṇām /
BhāgPur, 4, 9, 36.3 vāñchanti taddāsyam ṛte 'rtham ātmano yadṛcchayā labdhamanaḥsamṛddhayaḥ //
BhāgPur, 11, 21, 11.1 śaktyāśaktyātha vā buddhyā samṛddhyā ca yad ātmane /
Bhāratamañjarī
BhāMañj, 14, 31.1 samṛddhimatulāṃ tasya yajñe jñātvā bṛhaspatiḥ /
Garuḍapurāṇa
GarPur, 1, 99, 41.1 putraśraiṣṭhyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham /
GarPur, 1, 114, 19.1 chalena mitraṃ kaluṣeṇa dharmaṃ paropatāpena samṛddhibhāvanam /
Hitopadeśa
Hitop, 1, 199.3 ye cānye suhṛdaḥ samṛddhisamaye dravyābhilāṣākulās te sarvatra milanti tattvanikaṣagrāvā tu teṣāṃ vipat //
Kathāsaritsāgara
KSS, 4, 2, 30.1 tat tathāhaṃ karomīha yathaitasya samṛddhibhiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 180.2 susthā bhavantu kṛṣakā dhanadhānyasamṛddhibhiḥ //
KṛṣiPar, 1, 243.4 samṛddhiṃ ca parāṃ kuryāt tato lakṣmīṃ prapūjayet //
Ratnadīpikā
Ratnadīpikā, 1, 39.2 māhendro'yaṃ maṇirdhāryo dhanadhānyasamṛddhidaḥ //
Rājanighaṇṭu
RājNigh, Pipp., 54.1 śvetavacātiguṇāḍhyā matimedhāyuḥsamṛddhidā kaphanut /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 1.0 abhinavā nūtanā bhānavīyā bhānavaḥ sāvitrā raśmayo vo yuṣmabhyaṃ vibhūtyai samṛddhyai bhūyāsurbhavantu //
Agastīyaratnaparīkṣā
AgRPar, 1, 24.1 māhendro yaṃ maṇir dhāryo dhanadhānyasamṛddhidaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 63.2 mahābalālaye puṇye puṇyaṃ puṇyasamṛddhikṛt //
GokPurS, 4, 54.1 śṛṇvatāṃ paṭhatāṃ cāpi pāpaghnaṃ ca samṛddhidam /
Haribhaktivilāsa
HBhVil, 2, 16.2 samṛddhiḥ śrāvaṇe nūnaṃ jñānaṃ syāt kārttike tathā /
HBhVil, 2, 16.3 phālgune'pi samṛddhiḥ syān malamāsaṃ parityajet //
HBhVil, 5, 108.2 ṛddhiḥ samṛddhiḥ śuddhiś ca buddhir mūrtir natiḥ kṣamā //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 130.0 rūpasamṛddhim evānvāha //
KaṭhĀ, 3, 4, 318.0 pravargyasya vā etāni samṛddhyai gāyati //
Yogaratnākara
YRā, Dh., 222.2 līno bhavetsarvasamṛddhidāyī virājate'sau nitarāṃ rasendraḥ //
YRā, Dh., 262.2 baladīdhitiśukrasamṛddhikaraṃ rasabhasma samastagadāpaharam //