Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 12, 9.0 sa yo vṛṣā vṛṣṇyebhiḥ samokā iti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
Kauśikasūtra
KauśS, 13, 16, 1.1 atha yatraitad agnināgniḥ saṃsṛjyate bhavataṃ naḥ samanasau samokasāvityetena sūktena juhuyāt //
KauśS, 13, 16, 2.1 bhavataṃ naḥ samanasau samokasāv arepasau /
KauśS, 13, 41, 7.1 bhavataṃ naḥ samanasau samokasāv ity etena sūktena juhuyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 2.1 bhavataṃ naḥ samanasau samokasau sacetasā arepasau //
MS, 1, 8, 8, 24.0 bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti samanasā evainau karoti yajamānasyāhiṃsāyai //
Taittirīyasaṃhitā
TS, 1, 3, 7, 2.1 naḥ samanasau samokasāv arepasau /
Ṛgveda
ṚV, 1, 64, 10.1 viśvavedaso rayibhiḥ samokasaḥ sammiślāsas taviṣībhir virapśinaḥ /
ṚV, 1, 100, 1.1 sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ /
ṚV, 1, 144, 4.1 yam īṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā /
ṚV, 1, 159, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
ṚV, 6, 18, 7.2 sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ //
ṚV, 8, 9, 12.1 yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā /
ṚV, 10, 65, 2.1 indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā samokasā /
ṚV, 10, 65, 8.1 pari kṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā /