Occurrences

Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 17, 5.1 sarvāyudhasamopetaṃ sarvaśastraviśāradam /
Liṅgapurāṇa
LiPur, 2, 3, 41.2 gītavādyasamopetaṃ gāyamānaṃ mahāmatim //
LiPur, 2, 20, 32.1 evaṃvṛttasamopetā vāṅmanaḥkāyakarmabhiḥ /
LiPur, 2, 22, 81.2 sarvaiśvaryasamopetas tejasāpratimaśca saḥ //
LiPur, 2, 28, 23.1 caturdvārasamopetaṃ catustoraṇabhūṣitam /
LiPur, 2, 28, 42.1 caturdvārasamopetaṃ dvāramaṅgulamātrakam /
LiPur, 2, 28, 42.2 kuṇḍalaiśca samopetaiḥ śuklaśuddhasamanvitaiḥ //
LiPur, 2, 28, 50.1 varṇajātisamopetaṃ pañcavarṇaṃ tu kārayet /
LiPur, 2, 32, 4.2 sarvatīrthasamopetā madhye merusamanvitā //
LiPur, 2, 39, 4.1 sarvāyudhasamopetamindravāhanamuttamam /
LiPur, 2, 47, 17.1 dhūpadīpasamopetaṃ vitānavitatāṃbaram /
LiPur, 2, 47, 29.2 sarvadhānyasamopetaṃ śilāyāmapi vinyaset //
LiPur, 2, 50, 38.1 sarvaduḥkhasamopetāḥ prayānti yamasādanam /
Matsyapurāṇa
MPur, 7, 12.1 nānābhakṣyasamopetaṃ sahiraṇyaṃ tu śaktitaḥ /
MPur, 101, 26.1 tiladhenusamopetaṃ samānte hemapaṅkajam /
Rasārṇava
RArṇ, 2, 44.2 vātāyanasamopetam ūrdhvanirgāmidhūmakam //
RArṇ, 2, 79.1 pañcaratnasamopetaṃ vāsobhiḥ pariveṣṭitam /
RArṇ, 10, 43.0 tasmād ebhiḥ samopetairmardayet pātayed budhaḥ //
RArṇ, 12, 297.1 lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ /
Ānandakanda
ĀK, 1, 2, 33.1 vātāyanasamopetāṃ kavāṭārgalarakṣitām /
Haribhaktivilāsa
HBhVil, 5, 319.1 dīrgharekhāsamopetaṃ dakṣiṇe śuṣiraṃ pṛthu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 59.2 bahuyantrasamopetaṃ prākāraparikhojjvalam //
SkPur (Rkh), Revākhaṇḍa, 28, 134.2 rudrakoṭisamopetaṃ tena tatpuṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 34, 23.2 putradārasamopeto jīvecca śaradaḥ śatam //
SkPur (Rkh), Revākhaṇḍa, 40, 23.2 putrapautrasamopetaḥ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 113.2 putradārasamopeto gṛhakṣetrarataḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 104, 8.2 dhanadhānyasamopetaḥ punaḥ smarati tajjalam //
SkPur (Rkh), Revākhaṇḍa, 119, 11.2 dhanadhānyasamopeto jāyate vipule kule //
SkPur (Rkh), Revākhaṇḍa, 122, 15.2 satyaśaucasamopeto gacchate svargamuttamam //
SkPur (Rkh), Revākhaṇḍa, 122, 28.2 mahābhayasamopeto brāhmaṇaḥ prapalāyitaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 14.1 putrapautrasamopetaḥ sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 135, 4.2 dhanadhānyasamopete kule mahati jāyate //
SkPur (Rkh), Revākhaṇḍa, 150, 13.2 devāpsaraḥsamopetā jagmuste harasannidhau //
SkPur (Rkh), Revākhaṇḍa, 159, 32.1 pañcabhūtasamopetaḥ saṣaṣṭhaḥ parameśvaraḥ /