Occurrences

Aitareya-Āraṇyaka
Mahābhārata
Rāmāyaṇa
Amarakośa
Kāmasūtra
Śatakatraya
Ṭikanikayātrā

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 3.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 8.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 5, 2, 2, 4.0 ā na indro dūrād ā na āsād iti saṃpātaḥ //
AĀ, 5, 2, 2, 11.0 kathā mahāṁ avṛdhat kasya hotur iti saṃpātaḥ //
Mahābhārata
MBh, 1, 96, 16.1 tārāṇām iva saṃpāto babhūva janamejaya /
MBh, 7, 30, 12.1 ayasām iva saṃpātaḥ śilānām iva cābhavat /
MBh, 7, 31, 11.2 āsīcchaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ //
MBh, 7, 53, 7.1 sumahāñ śabdasaṃpātaḥ kauravāṇāṃ mahābhuja /
MBh, 7, 73, 18.2 nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇaḥ //
Rāmāyaṇa
Rām, Su, 51, 30.2 śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ //
Rām, Utt, 34, 26.1 apakṣigaṇasaṃpāto vānarendro mahājavaḥ /
Amarakośa
AKośa, 1, 99.2 dhārāsampāta āsāraḥ śīkaro 'mbukaṇāḥ smṛtāḥ //
Kāmasūtra
KāSū, 5, 6, 9.8 yatra saṃpāto 'syāstatra citrakarmaṇastad yuktasya vyarthānāṃ gītavastukānāṃ krīḍanakānāṃ kṛtacihnānām āpīnakānām aṅgulīyakasya ca nidhānam /
Śatakatraya
ŚTr, 1, 36.2 tuṣārādreḥ sūnor ahaha pitari kleśavivaśe na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 3.2 karmaṇi siddhir lābho balasampātaś ca daśamādyaiḥ //