Occurrences

Gopathabrāhmaṇa
Kauśikasūtra
Vaitānasūtra

Gopathabrāhmaṇa
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
Kauśikasūtra
KauśS, 1, 7, 15.0 āśyabandhyāplavanayānabhakṣāṇi saṃpātavanti //
KauśS, 1, 7, 27.0 saṃpātavatām aśnāti nyaṅkte vā //
KauśS, 2, 2, 20.0 sārūpavatsaṃ puruṣagātraṃ dvādaśarātraṃ saṃpātavantaṃ kṛtvānabhimukham aśnāti //
KauśS, 2, 3, 6.0 udakūlijaṃ saṃpātavantaṃ grāmaṃ parihṛtya madhye ninayati //
KauśS, 2, 3, 9.0 bhaktaṃ surāṃ prapāṃ saṃpātavat karoti //
KauśS, 2, 5, 2.0 rathacakreṇa saṃpātavatā pratipravartayati //
KauśS, 2, 5, 11.0 dhanuḥ saṃpātavad vimṛjya prayacchati //
KauśS, 2, 5, 22.0 saṃśitam iti śitipadīṃ saṃpātavatīm avasṛjati //
KauśS, 2, 5, 28.0 bhāṅgamauñjān pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān senākrameṣu vapati //
KauśS, 2, 7, 1.0 uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati //
KauśS, 2, 7, 25.0 śitipadīṃ saṃpātavatīṃ darbharajjvā kṣatriyāyopasaṅgadaṇḍe badhnāti //
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
KauśS, 3, 1, 7.0 śāpeṭam ālipyāpsu nibadhya tasminn upasamādhāya saṃpātavantaṃ karoti //
KauśS, 3, 4, 11.0 karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām ayaṃ ghāso [... au3 letterausjhjh] iha vatsām iti mantroktam //
KauśS, 3, 5, 14.0 mamāgne varco iti sāttrikān agnīn darbhapūtīkabhāṅgābhiḥ paristīrya gārhapatyaśṛtaṃ sarveṣu saṃpātavantaṃ gārhapatyadeśe 'śnāti //
KauśS, 3, 7, 5.0 somamiśreṇa saṃpātavantam aśnāti //
KauśS, 3, 7, 19.0 indrasya kukṣiḥ sāhasra ity ṛṣabhaṃ saṃpātavantam atisṛjati //
KauśS, 3, 7, 26.0 dvitīyaṃ saṃpātavantam aśnāti //
KauśS, 3, 7, 35.0 purastād agneḥ sīraṃ yuktam udapātreṇa saṃpātavatāvasiñcati //
KauśS, 4, 1, 4.0 pūrvasyodapātreṇa saṃpātavatāṅkte //
KauśS, 4, 2, 16.0 śaṅkudhānaṃ carmaṇyāsīnāya dugdhe saṃpātavantaṃ badhnāti //
KauśS, 4, 2, 36.0 dvitīyena mantroktasya saṃpātavatānulimpati //
KauśS, 4, 3, 28.0 udapātreṇa saṃpātavatāvasiñcati //
KauśS, 4, 4, 3.0 saṃpātavatyudapātra ūrdhvaphalābhyāṃ digdhābhyāṃ mantham upamathya rayidhāraṇapiṇḍān anvṛcaṃ prakīrya chardayate //
KauśS, 4, 4, 8.0 bhavāśarvāviti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kṛtvā dakṣiṇenāvasicya paścād apavidhyati //
KauśS, 4, 5, 30.0 asthisraṃsam iti śakalenāpsviṭe saṃpātavatāvasiñcati //
KauśS, 4, 7, 6.0 asthād dyaur ity apavātāyāḥ svayaṃsrastena gośṛṅgeṇa saṃpātavatā japan //
KauśS, 4, 7, 21.0 vīhi svām ity ajñātāruḥ śāntyudakena saṃprokṣya manasā saṃpātavatā //
KauśS, 4, 8, 16.0 uṣṇāḥ saṃpātavatīr asaṃpātāḥ //
KauśS, 4, 8, 29.0 āvrajitāyai puroḍāśapramandālaṃkārān saṃpātavataḥ prayacchati //
KauśS, 4, 10, 14.0 mṛgākharād vedyāṃ mantroktāni saṃpātavanti dvāre prayacchati //
KauśS, 4, 10, 16.0 paścād agneḥ prakṣālya saṃdhāvya saṃpātavatīṃ bhagasya nāvam iti mantroktam //
KauśS, 4, 10, 17.0 saptadāmnyāṃ saṃpātavatyāṃ vatsān pratyantān pracṛtantī vahati //
KauśS, 4, 10, 18.0 ahatena saṃpātavatā ṛṣabham abhyasyati //
KauśS, 4, 11, 6.0 yugatardmanā saṃpātavantaṃ dvitīyam //
KauśS, 4, 12, 2.0 udapātreṇa saṃpātavatā śālāṃ saṃprokṣyāparasmin dvārapakṣe nyubjati //
KauśS, 5, 2, 14.0 ubhayān saṃpātavataḥ //
KauśS, 5, 5, 4.0 oṣadhīḥ saṃpātavatīḥ praveśyābhinyubjati //
KauśS, 5, 5, 7.0 udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde 'śmānam avadhāyāpsu nidadhāti //
KauśS, 5, 6, 4.0 dravyaṃ saṃpātavad utthāpayati //
KauśS, 5, 10, 20.0 evaṃ saṃpātavatodapātreṇāvasicya //
KauśS, 6, 1, 14.0 ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat //
KauśS, 6, 2, 4.0 yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān sasūtrāṃścamvā marmaṇi nikhanati //
KauśS, 6, 3, 1.0 sapatnahanam ity ṛṣabhaṃ saṃpātavantam atisṛjati //
KauśS, 7, 1, 12.0 indram ahaṃ iti paṇyaṃ saṃpātavad utthāpayati //
KauśS, 7, 1, 18.0 tṛṇāni yugatardmanā saṃpātavanti dvāre pracṛtati //
KauśS, 7, 2, 1.0 udita iti khādiraṃ śaṅkuṃ saṃpātavantam udgṛhṇan nikhanan gā anuvrajati //
KauśS, 7, 2, 14.0 aśmavarma ma iti ṣaḍ aśmanaḥ saṃpātavataḥ sraktiṣūparyadhastān nikhanati //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 7, 3, 11.0 dūrānnāvaṃ saṃpātavatīṃ naumaṇiṃ badhnāti //
KauśS, 7, 3, 13.0 evaṃ saṃpātavataḥ //
KauśS, 8, 4, 19.0 sūktena pūrvaṃ saṃpātavantaṃ karoti //
KauśS, 8, 4, 21.0 anuvākenottaraṃ saṃpātavantaṃ karoti //
KauśS, 8, 4, 28.0 saṃpātavato 'bhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 5, 5.0 unnahyan vasanena sahiraṇyaṃ saṃpātavantam //
KauśS, 8, 5, 23.0 ajo hīti sūktena saṃpātavantaṃ yathoktam //
KauśS, 8, 5, 27.0 ā nayaitam iti sūktena saṃpātavantam //
KauśS, 8, 6, 9.1 bālās ta iti sūktena saṃpātavatīm //
KauśS, 8, 7, 15.0 devā imaṃ madhunā saṃyutaṃ yavaṃ iti paunaḥśilaṃ madhumantaṃ sahiraṇyaṃ saṃpātavantam //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 26.0 tad antar eva sūktena saṃpātavat karoti //
KauśS, 8, 7, 27.0 udapātreṇa saṃpātavatā śālāṃ samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 10, 1, 25.0 saptabhir uṣṇāḥ saṃpātavatīḥ karoti //
Vaitānasūtra
VaitS, 3, 2, 14.1 ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet //