Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Nirukta
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasādhyāya
Rasārṇava
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasārṇavakalpa
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 17, 8.0 sahasram anūcyaṃ svargakāmasya sahasrāśvīne vā itaḥ svargo lokaḥ svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 14.1 saṃdhyayoś ca saṃpattāv ahorātrayoś ca saṃtatyai //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 35, 2.0 stomānāṃ saṃpattyai prabhavāya //
Nirukta
N, 1, 2, 5.0 puruṣavidyānityatvāt karmasampattir mantro vede //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.4 saṃpattir bhūtir bhūmirvṛṣṭirjyaiṣṭhyaṃ śraiṣṭhyaṃ śrīḥ prajām ihāvatu svāhā /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
Vaitānasūtra
VaitS, 3, 2, 2.1 dīkṣānte ca vasusaṃpattaye //
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
Aṣṭasāhasrikā
ASāh, 11, 8.6 mā no bhūyastābhiḥ saṃpattivipattibhirduḥkhabhūyiṣṭhābhiḥ samavadhānaṃ bhūditi /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 6.0 avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu //
Buddhacarita
BCar, 5, 35.2 na ca yauvanamākṣipejjarā me na ca saṃpattimimāṃ haredvipattiḥ //
Carakasaṃhitā
Ca, Indr., 12, 66.2 āturācāraśīleṣṭadravyasaṃpattilakṣaṇaiḥ //
Mahābhārata
MBh, 1, 118, 16.4 putrasaṃpattiṃ kva yāsyasi mahīpate //
MBh, 2, 58, 34.2 tathā syācchīlasaṃpattyā yām icchet puruṣaḥ striyam //
MBh, 5, 127, 53.1 na lobhād arthasaṃpattir narāṇām iha dṛśyate /
MBh, 9, 37, 10.1 tasya yajñasya saṃpattyā tutuṣur devatā api /
MBh, 13, 93, 5.1 tyāgasyāpi ca saṃpattiḥ śiṣyate tapa uttamam /
Rāmāyaṇa
Rām, Ay, 22, 9.2 sarvasampattayo rāma svastimān gaccha putraka //
Saundarānanda
SaundĀ, 11, 37.1 saṃpattau vā vipattau vā divā vā naktameva vā /
Agnipurāṇa
AgniPur, 248, 3.1 tatra śastrāstrasampattyā dvividhaṃ parikīrtitaṃ /
Amarakośa
AKośa, 2, 548.2 saṃpattiḥ śrīśca lakṣmīśca vipattyāṃ vipadāpadau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 66.1 yad uktaṃ sarvasaṃpattiyuktayāpi cikitsayā /
Bodhicaryāvatāra
BoCA, 10, 39.1 devo varṣatu kālena śasyasampattirastu ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 109.1 aprāpteṣṭārthasaṃpattivāñchāśīr abhidhīyate /
BKŚS, 15, 157.2 ājñāsaṃpattimātreṇa bhṛtyād bhartā hi bhidyate //
Daśakumāracarita
DKCar, 2, 6, 132.1 atha varapratyayāhṛteṣu dāreṣu yādṛcchikīṃ saṃpattim anabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma //
Divyāvadāna
Divyāv, 3, 134.0 atīva śasyasampattirbhavati //
Divyāv, 3, 138.0 atīva śasyasampattirbhavati //
Divyāv, 3, 148.0 atīva śasyasampattirbhavati yathā asmākamiti madhyadeśād vaṇijaḥ paṇyamādāyottarāpathaṃ gatāḥ //
Divyāv, 9, 39.0 kasyārthāya dṛṣṭā asmābhiryuṣmākaṃ saṃpattiḥ yāvadvipattiṃ na paśyāmaḥ //
Divyāv, 13, 413.1 saṃpattikāmo loko vipattipratikūlaḥ //
Divyāv, 18, 9.1 evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum //
Kirātārjunīya
Kir, 7, 28.1 sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām /
Kir, 11, 40.2 audāryād arthasampatteḥ śāntaṃ cittam ṛṣer iva //
Kāvyādarśa
KāvĀ, 1, 20.2 yady upātteṣu sampattir ārādhayati tadvidaḥ //
Kūrmapurāṇa
KūPur, 2, 20, 23.1 dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ /
Laṅkāvatārasūtra
LAS, 2, 152.2 yathā ca ahaṃ ca anye ca bodhisattvā mahāsattvā evamādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema /
Liṅgapurāṇa
LiPur, 1, 13, 15.2 aiśvaryaṃ jñānasaṃpattiṃ vairāgyaṃ ca dadau prabhuḥ //
LiPur, 1, 71, 70.2 pūjayā bhogasaṃpattiravaśyaṃ jāyate dvijāḥ //
LiPur, 1, 85, 112.2 triṃśacca dhanasaṃpattyai pañcāśaccābhicārikam //
LiPur, 1, 85, 167.1 gurvājñāpālakaḥ samyak jñānasaṃpattimaśnute /
LiPur, 1, 85, 212.1 pāpaśuddhir yataḥ samyag jñānasaṃpattihaitukī /
Matsyapurāṇa
MPur, 64, 24.2 āyurārogyasampattyā na kaścicchokamāpnuyāt //
MPur, 72, 21.3 īdṛśīṃ rūpasampattiṃ dṛṣṭvā vismitavānaham //
MPur, 81, 17.2 viśokā cāstu sampattyai viśokā sarvasiddhaye //
MPur, 133, 47.2 īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām //
MPur, 153, 5.2 athāgresarasaṃpattyā rathino jayamāpnuyuḥ //
MPur, 154, 116.3 tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune //
Suśrutasaṃhitā
Su, Sū., 6, 3.1 kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte /
Su, Sū., 35, 46.2 saṃpattau bhiṣagādīnāṃ balasattvāyuṣāṃ tathā //
Su, Cik., 31, 12.3 gandhavarṇarasādīnāṃ saṃpattau siddhimādiśet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 48.2, 1.15 kiṃtu viṣayasaṃpattau saṃbhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryād vā bhraśyate tatas tasya mahad duḥkham utpadyate /
Tantrākhyāyikā
TAkhy, 2, 212.1 sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam /
Viṣṇupurāṇa
ViPur, 4, 2, 77.2 apyetatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim apekṣyaitat saṃcintayāmāsa /
ViPur, 6, 6, 2.2 svādhyāyayogasaṃpattyā paramātmā prakāśate //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 28.1, 1.6 svādhyāyayogasaṃpattyā /
Yājñavalkyasmṛti
YāSmṛ, 1, 217.2 dravyaṃ brāhmaṇasaṃpattir viṣuvat sūryasaṃkramaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 4.0 mātrādhikyena sahāyasampattyā ca kṛtaṃ kṛtrimaṃ svābhāvikam akṛtrimam //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 31.1 viśoko brahmasampattyā saṃchinnadvaitasaṃśayaḥ /
Garuḍapurāṇa
GarPur, 1, 99, 2.1 dravyaṃ brāhmaṇasampattirviṣuvatsūryasaṃkramaḥ /
Hitopadeśa
Hitop, 0, 11.1 yauvanaṃ dhanasampattiḥ prabhutvam avivekitā /
Hitop, 1, 136.1 sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam /
Hitop, 1, 173.3 mohayanti ca sampattau katham arthāḥ sukhāvahāḥ //
Hitop, 2, 152.18 sampattayaḥ parādhīnāḥ sadā cittam anirvṛttam /
Hitop, 2, 175.7 jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām //
Hitop, 3, 21.3 prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati /
Hitop, 4, 49.1 sampatteś ca vipatteś ca daivam eva hi kāraṇam /
Hitop, 4, 120.2 sampattau vā vipattau vā kāraṇair yo na bhidyate //
Kathāsaritsāgara
KSS, 2, 3, 41.2 rājñaḥ saṃkalpasaṃpattihṛṣṭirāvirabhūtpunaḥ //
KSS, 4, 2, 173.1 tayor īpsitasaṃpattituṣṭayoḥ satvaraṃ ca saḥ /
KSS, 5, 1, 161.2 nijāṃ śivāya saṃpattim iva mūḍhatvahāritām //
KSS, 5, 2, 71.2 antarāpāti hi śreyaḥ kāryasaṃpattisūcakam //
KSS, 6, 1, 9.2 āsannaphalasaṃpattikāntaiḥ kālaṃ nināya tam //
Kṛṣiparāśara
KṛṣiPar, 1, 138.1 nirvighnāṃ śasyasampattiṃ kuru deva namo 'stu te //
KṛṣiPar, 1, 139.2 śasyasampattaye vaśyaṃ saghanāya marutvate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 41.0 athocyate vākyam āgamalakṣaṇaṃ pramāṇam asti yad atyantātīndriyārthaniścāyakaṃ tataḥ pravartamānasyābhipretasampatter dṛṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
Rasādhyāya
RAdhy, 1, 288.2 taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ //
Rasārṇava
RArṇ, 12, 297.2 māsena śāstrasampattiṃ jñātvā devi balābalam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
Tantrāloka
TĀ, 3, 203.1 parāmarśaḥ sa evokto dvayasaṃpattilakṣaṇaḥ /
Ānandakanda
ĀK, 1, 21, 84.1 vandhyānāṃ putrasampattiḥ kuṭīsaṃdarśanādbhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 13.0 dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam //
Śyainikaśāstra
Śyainikaśāstra, 3, 25.2 udriktasattvasampattyā kāmodreko'pi puṣkalaḥ //
Haribhaktivilāsa
HBhVil, 1, 226.1 sarvasampattinilayāḥ sarvatrāpy akutobhayāḥ /
HBhVil, 2, 218.1 dravyasampattikāmasya kaubereṇa vidhīyate /
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 3, 24.1, 14.0 pūrvasaṃskṛtarasasyākāraṃ kāryāntarasampattiṃ cāha bhasmetyādi //
MuA zu RHT, 3, 29.1, 7.0 punarjīvaḥ ajīve prakāśatvābhāvaḥ svatvaṃ vihāya malinopādhikatvānnirupādhāv upādhisampattiriti tātparyārthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Rasārṇavakalpa
RAK, 1, 55.1 sūtasampattikāle tu dhāturūpī rasaḥ śubhaḥ /
Sātvatatantra
SātT, 4, 54.2 mukhyāḥ sādhanasampattyaḥ kathitās te dvijottama //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 94.1 sarvasampattijananas tiryaṅnyāyavivecakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 153.1 sarvasampattijananaḥ svajanānandakārakaḥ /