Occurrences

Buddhacarita
Mahābhārata
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Rasārṇava
Mugdhāvabodhinī

Buddhacarita
BCar, 5, 35.2 na ca yauvanamākṣipejjarā me na ca saṃpattimimāṃ haredvipattiḥ //
Mahābhārata
MBh, 1, 118, 16.4 putrasaṃpattiṃ kva yāsyasi mahīpate //
Daśakumāracarita
DKCar, 2, 6, 132.1 atha varapratyayāhṛteṣu dāreṣu yādṛcchikīṃ saṃpattim anabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma //
Liṅgapurāṇa
LiPur, 1, 13, 15.2 aiśvaryaṃ jñānasaṃpattiṃ vairāgyaṃ ca dadau prabhuḥ //
LiPur, 1, 85, 167.1 gurvājñāpālakaḥ samyak jñānasaṃpattimaśnute /
Matsyapurāṇa
MPur, 72, 21.3 īdṛśīṃ rūpasampattiṃ dṛṣṭvā vismitavānaham //
Hitopadeśa
Hitop, 3, 21.3 prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati /
Kathāsaritsāgara
KSS, 5, 1, 161.2 nijāṃ śivāya saṃpattim iva mūḍhatvahāritām //
Kṛṣiparāśara
KṛṣiPar, 1, 138.1 nirvighnāṃ śasyasampattiṃ kuru deva namo 'stu te //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
Rasārṇava
RArṇ, 12, 297.2 māsena śāstrasampattiṃ jñātvā devi balābalam /
Mugdhāvabodhinī
MuA zu RHT, 3, 24.1, 14.0 pūrvasaṃskṛtarasasyākāraṃ kāryāntarasampattiṃ cāha bhasmetyādi //