Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Mahācīnatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Haribhaktivilāsa
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 31, 1.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kṛdhi /
AVP, 1, 31, 2.2 tatra kuṣṭhasya nāmāny uttamāni vi bhejire //
AVP, 1, 31, 3.2 yataḥ kuṣṭha prajāyase tata ehy ariṣṭatātaye //
AVP, 1, 31, 4.2 kuṣṭho no viśvatas pātu daivaṃ samaha vṛṣṇyam //
AVP, 1, 93, 1.1 triṣ kuṣṭhāsi vṛtrāj jātas trir divas pari jajñiṣe /
AVP, 1, 93, 2.2 taṃ tvāmṛtasyeśānaṃ rājan kuṣṭhā vadāmasi //
AVP, 1, 93, 3.2 tatrāmṛtasyeśānaṃ kuṣṭhaṃ devā abadhnata //
AVP, 1, 93, 4.1 kuṣṭho 'si devakṛto himavadbhyo nirābhṛtaḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 4, 1.2 kuṣṭhehi takmanāśana takmānaṃ nāśayann itaḥ //
AVŚ, 5, 4, 3.2 tatrāmṛtasya cakṣaṇaṃ devāḥ kuṣṭham avanvata //
AVŚ, 5, 4, 4.2 tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata //
AVŚ, 5, 4, 5.2 nāvo hiraṇyayīr āsan yābhiḥ kuṣṭhaṃ nirāvahan //
AVŚ, 5, 4, 6.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kuru /
AVŚ, 5, 4, 8.2 tatra kuṣṭhasya nāmāny uttamāni vi bhejire //
AVŚ, 5, 4, 9.1 uttamo nāma kuṣṭhāsy uttamo nāma te pitā /
AVŚ, 5, 4, 10.2 kuṣṭhas tat sarvaṃ niṣ karad daivaṃ samaha vṛṣṇyam //
AVŚ, 6, 95, 1.2 tatrāmṛtasya cakṣaṇam devāḥ kuṣṭham avanvata //
AVŚ, 6, 95, 2.2 tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata //
AVŚ, 6, 102, 3.1 āñjanasya madughasya kuṣṭhasya naladasya ca /
Kauśikasūtra
KauśS, 4, 4, 13.0 kuṣṭhaliṅgābhir navanītamiśreṇāpratīhāraṃ pralimpati //
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 4, 11, 25.0 navanītānvaktaṃ kuṣṭhaṃ trir ahnaḥ pratapati trirātre //
KauśS, 5, 2, 9.0 prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasyurvarāmadhye nikhanati //
Arthaśāstra
ArthaŚ, 2, 11, 68.1 ubhayaṃ kuṣṭhagandhi ca /
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 4, 7.1 kuṣṭhalodhrayogaḥ pākaśoṣaghnaḥ //
Carakasaṃhitā
Ca, Sū., 3, 4.2 phaṇijjhako vatsakasaptaparṇau pīlūni kuṣṭhaṃ sumanaḥpravālāḥ //
Ca, Sū., 3, 8.1 kuṣṭhaṃ haridre surasaṃ paṭolaṃ nimbāśvagandhe suradāruśigrū /
Ca, Sū., 3, 10.1 kuṣṭhāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakamustalodhrāḥ /
Ca, Sū., 3, 12.2 tutthaṃ viḍaṅgaṃ maricāni kuṣṭhaṃ lodhraṃ ca tadvat samanaḥśilaṃ syāt //
Ca, Sū., 3, 13.2 karañjabījaiḍagajaṃ sakuṣṭhaṃ gomūtrapiṣṭaṃ ca paraḥ pradehaḥ //
Ca, Sū., 3, 15.1 manaḥśilā tvak kuṭajāt sakuṣṭhāt salomaśaḥ saiḍagajaḥ karañjaḥ /
Ca, Sū., 3, 18.1 kolaṃ kulatthāḥ suradārurāsnāmāṣātasītailāni kuṣṭham /
Ca, Sū., 3, 20.2 kuṣṭhaṃ śatāhvāṃ savacāṃ yavānāṃ cūrṇaṃ satailāmlamuśanti vāte //
Ca, Sū., 3, 23.2 natotpalaṃ candanakuṣṭhayuktaṃ śirorujāyāṃ saghṛtaṃ pradehaḥ //
Ca, Sū., 3, 24.1 prapauṇḍarīkaṃ suradāru kuṣṭhaṃ yaṣṭyāhvamelā kamalotpale ca /
Ca, Sū., 3, 28.1 śaileyamelāguruṇī sakuṣṭhe caṇḍā nataṃ tvak suradāru rāsnā /
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 14, 36.2 umayā kuṣṭhatailābhyāṃ yuktayā copanāhayet //
Ca, Sū., 14, 52.2 ghanabhittiṃ kuṭīṃ kṛtvā kuṣṭhādyaiḥ saṃpralepayet //
Ca, Sū., 23, 15.1 kuṣṭhaṃ gomedako hiṅgu krauñcāsthi tryūṣaṇaṃ vacā /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 38.4 athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ vā /
Ca, Śār., 8, 41.7 kuṣṭhatālīśakalkaṃ balvajayūṣe maireyasurāmaṇḍe tīkṣṇe kaulatthe vā yūṣe maṇḍūkaparṇīpippalīsampāke vā saṃplāvya pāyayedenām /
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Ca, Śār., 8, 41.9 śatapuṣpākuṣṭhamadanahiṅgusiddhasya caināṃ tailasya picuṃ grāhayet /
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Indr., 2, 13.1 tadyathā candanaṃ kuṣṭhaṃ tagarāguruṇī madhu /
Ca, Cik., 3, 307.2 palaṅkaṣā nimbapatraṃ vacā kuṣṭhaṃ harītakī //
Ca, Cik., 4, 37.1 mudgā masūrāścaṇakāḥ samakuṣṭhāḍhakīphalāḥ /
Rāmāyaṇa
Rām, Ay, 88, 24.1 kuṣṭhapuṃnāgatagarabhūrjapatrottarachadān /
Amarakośa
AKośa, 2, 174.2 vyādhiḥ kuṣṭhaṃ pāribhāvyaṃ vāpyaṃ pākalamutpalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 20.2 sasomavalkatālīśapattrakuṣṭhāmṛtānataiḥ //
AHS, Sū., 15, 3.1 madanakuṭajakuṣṭhadevadālīmadhukavacādaśamūladārurāsnāḥ /
AHS, Sū., 15, 5.1 bhadradāru nataṃ kuṣṭhaṃ daśamūlaṃ balādvayam /
AHS, Sū., 15, 40.2 kuṣṭhaṃ truṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
AHS, Sū., 15, 43.1 elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ /
AHS, Śār., 1, 86.1 bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ /
AHS, Śār., 1, 87.1 kuṣṭhatālīśakalkaṃ vā surāmaṇḍena pāyayet /
AHS, Śār., 1, 88.2 sahiṅgukuṣṭhamadanair mūtre kṣīre ca sārṣapam //
AHS, Śār., 1, 89.2 śatapuṣpāvacākuṣṭhakaṇāsarṣapakalkitaḥ //
AHS, Śār., 2, 49.1 śārivākuṣṭhatagarajīvakarṣabhasaindhavaiḥ /
AHS, Cikitsitasthāna, 1, 137.2 kuṣṭhasthauṇeyaśaileyasaralāmaradārubhiḥ //
AHS, Cikitsitasthāna, 1, 162.2 palaṅkaṣā nimbapattraṃ vacā kuṣṭhaṃ harītakī //
AHS, Cikitsitasthāna, 4, 52.2 tejovatyabhayā kuṣṭhaṃ pippalī kaṭurohiṇī //
AHS, Cikitsitasthāna, 5, 67.2 pralepo natayaṣṭyāhvaśatāhvākuṣṭhacandanaiḥ //
AHS, Cikitsitasthāna, 5, 79.2 vidārīṃ sarṣapān kuṣṭhaṃ taṇḍulān atasīphalam //
AHS, Cikitsitasthāna, 6, 56.2 śāmyet sa kuṣṭhakṛmijillavaṇadvayatilvakaiḥ //
AHS, Cikitsitasthāna, 8, 11.2 varṣābhūkuṣṭhasurabhimiśilohāmarāhvayaiḥ //
AHS, Cikitsitasthāna, 8, 23.1 kulīraśṛṅgīvijayākuṣṭhāruṣkaratutthakaiḥ /
AHS, Cikitsitasthāna, 8, 24.2 kuṣṭhaṃ śirīṣabījāni pippalyaḥ saindhavaṃ guḍaḥ //
AHS, Cikitsitasthāna, 8, 90.1 kuṣṭhaṃ śaṭhīṃ puṣkarākhyaṃ citrakaṃ devadāru ca /
AHS, Cikitsitasthāna, 8, 154.1 trikaṭukamiśipathyākuṣṭhamustāvarāṅgakṛmiripudahanailācūrṇakīrṇo 'valehaḥ /
AHS, Cikitsitasthāna, 9, 51.1 śaṭhīśatāhvākuṣṭhair vā vacayā citrakeṇa vā /
AHS, Cikitsitasthāna, 9, 119.1 vacābilvakaṇākuṣṭhaśatāhvālavaṇānvitaḥ /
AHS, Cikitsitasthāna, 10, 57.2 dve haridre vacā kuṣṭhaṃ citrakaḥ kaṭurohiṇī //
AHS, Cikitsitasthāna, 11, 25.2 guggulur maricaṃ kuṣṭhaṃ citrakaḥ sasurāhvayaḥ //
AHS, Cikitsitasthāna, 12, 25.2 kaliṅgakuṣṭhakramukapriyaṅgvativiṣāgnikān //
AHS, Cikitsitasthāna, 14, 99.1 kuṣṭhaśyāmātrivṛddantīvijayākṣāraguggulūn /
AHS, Cikitsitasthāna, 14, 104.1 kuṣṭhaṃ sarpasugandhāṃ ca dvyakṣāṃśaṃ paṭupañcakam /
AHS, Cikitsitasthāna, 15, 15.2 dvau kṣārau pauṣkaraṃ mūlaṃ kuṣṭhaṃ lavaṇapañcakam //
AHS, Cikitsitasthāna, 15, 49.2 varṣābhūdhānyakuṣṭhācca kvāthair mūtraiśca secayet //
AHS, Cikitsitasthāna, 15, 71.1 śuṇṭhīṃ mādrīṃ ghanaṃ kuṣṭhaṃ saralaṃ paṭupañcakam /
AHS, Cikitsitasthāna, 15, 128.2 madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ //
AHS, Cikitsitasthāna, 16, 10.2 viśālākaṭukāmustākuṣṭhadārukaliṅgakāḥ //
AHS, Cikitsitasthāna, 17, 22.2 śaileyakuṣṭhasthauṇeyareṇukāgurupadmakaiḥ //
AHS, Cikitsitasthāna, 17, 36.1 snānaṃ mūtrāmbhasī siddhe kuṣṭhatarkāricitrakaiḥ /
AHS, Cikitsitasthāna, 18, 11.2 surāhvā kṛṣṇagandhā ca kuṣṭhaṃ cālepanaṃ cale //
AHS, Cikitsitasthāna, 19, 12.1 kuṣṭhoṣaṇavacāśālapriyālacaturaṅgulaiḥ /
AHS, Cikitsitasthāna, 19, 42.2 gavāmbupītaṃ vaṭakīkṛtaṃ tathā nihanti kuṣṭhāni sudāruṇānyapi //
AHS, Cikitsitasthāna, 19, 59.2 saptāhvakuṣṭhaphalinīdārvyaḥ siddhārthakaṃ snānam //
AHS, Cikitsitasthāna, 19, 64.1 vyoṣasarṣapaniśāgṛhadhūmair yāvaśūkapaṭucitrakakuṣṭhaiḥ /
AHS, Cikitsitasthāna, 19, 65.1 nimbaṃ haridre surasaṃ paṭolaṃ kuṣṭhāśvagandhe suradāru śigruḥ /
AHS, Cikitsitasthāna, 19, 67.1 mustāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakakuṣṭhalodhrāḥ /
AHS, Cikitsitasthāna, 19, 70.2 tathā karañjaprapunāṭabījaṃ kuṣṭhānvitaṃ gosalilena piṣṭam //
AHS, Cikitsitasthāna, 19, 73.1 maricaṃ tamālapattraṃ kuṣṭhaṃ samanaḥśilaṃ sakāsīsam /
AHS, Cikitsitasthāna, 19, 83.1 kuṣṭhāśvamārabhṛṅgārkamūtrasnukkṣīrasaindhavaiḥ /
AHS, Cikitsitasthāna, 19, 85.1 lākṣā vyoṣaṃ prāpunāṭaṃ ca bījaṃ saśrīveṣṭaṃ kuṣṭhasiddhārthakāśca /
AHS, Cikitsitasthāna, 19, 93.1 ye lepāḥ kuṣṭhānāṃ yujyante nirhṛtāsradoṣāṇām /
AHS, Cikitsitasthāna, 20, 16.2 tutthaṃ sakuṣṭhaṃ lavaṇāni pañca kṣāradvayaṃ lāṅgalikāṃ ca paktvā //
AHS, Cikitsitasthāna, 21, 59.1 pāṭhāviḍaṅgasuradārugajopakulyādvikṣāranāgaraniśāmiśicavyakuṣṭhaiḥ /
AHS, Cikitsitasthāna, 21, 65.2 dvimedāmiśimañjiṣṭhākuṣṭharāsnākucandanaiḥ //
AHS, Cikitsitasthāna, 21, 68.1 tatra sevyanakhakuṣṭhahimailāspṛkpriyaṅgunalikāmbuśilājaiḥ /
AHS, Cikitsitasthāna, 21, 71.1 athavā nataṣaḍgranthāsthirākuṣṭhasurāhvayāt /
AHS, Cikitsitasthāna, 21, 78.2 lavaṅganakhakaṅkolakuṣṭhamāṃsīpriyaṅgubhiḥ //
AHS, Cikitsitasthāna, 22, 36.1 gṛhadhūmo vacā kuṣṭhaṃ śatāhvā rajanīdvayam /
AHS, Kalpasiddhisthāna, 4, 2.1 pūto yavānīphalabilvakuṣṭhavacāśatāhvāghanapippalīnām /
AHS, Kalpasiddhisthāna, 4, 18.1 tān sarṣapailāmadanaiḥ sakuṣṭhair akṣapramāṇaiḥ prasṛtaiśca yuktān /
AHS, Kalpasiddhisthāna, 4, 62.2 saindhavaṃ madanaṃ kuṣṭhaṃ śatāhvā niculo vacā //
AHS, Kalpasiddhisthāna, 5, 16.2 kuṣṭhakramukakalkaṃ ca pāyayetāmlasaṃyutam //
AHS, Utt., 1, 6.1 nābhiṃ ca kuṣṭhatailena secayet snāpayed anu /
AHS, Utt., 1, 42.1 brāhmīsiddhārthakavacāśārivākuṣṭhasaindhavaiḥ /
AHS, Utt., 1, 47.2 hema śvetavacā kuṣṭham arkapuṣpī sakāñcanā //
AHS, Utt., 1, 49.3 śudhyate vāgghavirlīḍhaiḥ sakuṣṭhakaṇajīrakaiḥ //
AHS, Utt., 2, 10.1 athavāgnivacāpāṭhākaṭukākuṣṭhadīpyakam /
AHS, Utt., 2, 55.1 aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ /
AHS, Utt., 2, 61.1 khadirārjunatālīśakuṣṭhacandanaje rase /
AHS, Utt., 2, 68.1 harītakīvacākuṣṭhakalkaṃ mākṣikasaṃyutam /
AHS, Utt., 3, 49.1 sakuṣṭhaiḥ saghṛtair dhūpaḥ sarvagrahavimokṣaṇaḥ /
AHS, Utt., 3, 54.2 śārivāsurabhibrāhmīśaṅkhinīkuṣṭhasarṣapaiḥ //
AHS, Utt., 5, 16.1 samāṇimanthaṃ sanataṃ sakuṣṭhaṃ śyoṇākamūlaṃ kiṇihī sitā ca /
AHS, Utt., 6, 27.2 bṛhatīkuṣṭhamañjiṣṭhānāgakesaradāḍimaiḥ //
AHS, Utt., 7, 24.2 brāhmīrasavacākuṣṭhaśaṅkhapuṣpīśṛtaṃ ghṛtam //
AHS, Utt., 7, 34.2 brāhmīrasaṃ kuṣṭharasaṃ vacāṃ vā madhusaṃyutām //
AHS, Utt., 13, 58.2 śatāhvākuṣṭhanaladakākolīdvayayaṣṭibhiḥ //
AHS, Utt., 14, 27.2 madhukotpalakuṣṭhair vā drākṣālākṣāsitānvitaiḥ //
AHS, Utt., 18, 5.2 yojyaścaivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt //
AHS, Utt., 18, 27.1 śatapuṣpāvacākuṣṭhadāruśigrurasāñjanam /
AHS, Utt., 20, 18.2 śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat //
AHS, Utt., 22, 21.1 hiṅgukaṭphalakāsīsasvarjikākuṣṭhavellajam /
AHS, Utt., 22, 31.1 sakuṣṭhaśuṇṭhīmaricayaṣṭīmadhurasāñjanaiḥ /
AHS, Utt., 22, 34.1 gharṣaṇaṃ kaṭukākuṣṭhavṛścikālīyavodbhavaiḥ /
AHS, Utt., 22, 49.1 maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ /
AHS, Utt., 22, 98.1 pāṭhādārvītvakkuṣṭhamustāsamaṅgātiktāpītāṅgīlodhratejovatīnām /
AHS, Utt., 22, 102.1 gomūtrakvathanavilīnavigrahāṇāṃ pathyānāṃ jalamiśikuṣṭhabhāvitānām /
AHS, Utt., 24, 8.1 pralepaiḥ saghṛtaiḥ kuṣṭhakuṭilotpalacandanaiḥ /
AHS, Utt., 24, 23.1 kapālabhṛṣṭaṃ kuṣṭhaṃ vā cūrṇitaṃ tailasaṃyutam /
AHS, Utt., 24, 26.2 priyālabījamadhukakuṣṭhamāṣaiḥ sasarṣapaiḥ //
AHS, Utt., 24, 41.2 māṃsī kuṣṭhaṃ tilāḥ kṛṣṇāḥ śārivā nīlam utpalam //
AHS, Utt., 25, 35.2 sakiṇvakuṣṭhalavaṇā koṣṇā śastopanāhane //
AHS, Utt., 27, 38.1 naladavālakalohitayaṣṭikānakhamiśiplavakuṣṭhabalātrayaiḥ /
AHS, Utt., 32, 2.1 dārukuṣṭhamanohvālair ity ā pāṣāṇagardabhāt /
AHS, Utt., 32, 17.1 raktacandanamañjiṣṭhākuṣṭhalodhrapriyaṅgavaḥ /
AHS, Utt., 32, 20.2 saptāhaṃ mātuluṅgasthaṃ kuṣṭhaṃ vā madhunānvitam //
AHS, Utt., 32, 23.1 utpalam utpalakuṣṭhaṃ priyaṅgukālīyakaṃ badaramajjā /
AHS, Utt., 34, 34.1 natavārtākinīkuṣṭhasaindhavāmaradārubhiḥ /
AHS, Utt., 34, 63.2 mañjiṣṭhākuṣṭhatagaratriphalāśarkarāvacāḥ //
AHS, Utt., 35, 24.1 añjanaṃ tagaraṃ kuṣṭhaṃ haritālaṃ manaḥśilā /
AHS, Utt., 35, 39.2 kuṭannaṭaṃ nataṃ kuṣṭhaṃ yaṣṭī candanagairikam //
AHS, Utt., 36, 67.2 kaṭukātiviṣākuṣṭhagṛhadhūmahareṇukāḥ //
AHS, Utt., 36, 73.1 dvipalaṃ natakuṣṭhābhyāṃ ghṛtakṣaudraṃ catuḥpalam /
AHS, Utt., 37, 44.1 śirīṣapuṣpaṃ sakarañjabījaṃ kāśmīrajaṃ kuṣṭhamanaḥśile ca /
AHS, Utt., 37, 73.2 natailākuṣṭhamaricayaṣṭyāhvaghṛtamākṣikaiḥ //
AHS, Utt., 37, 79.2 tadvacca saindhavaṃ kuṣṭhaṃ dantī kaṭukadaugdhikam //
AHS, Utt., 37, 84.1 bilvacandananatotpalaśuṇṭhīpippalīniculavetasakuṣṭham /
AHS, Utt., 38, 22.2 vacāmadanajīmūtakuṣṭhaṃ vā mūtrapeṣitam //
Kāmasūtra
KāSū, 7, 1, 1.4 tagarakuṣṭhatālīsapatrakānulepanaṃ subhagaṃkaraṇam /
KāSū, 7, 2, 41.0 bahupādikākuṣṭhatagaratālīśadevadāruvajrakandakair upaliptaṃ vaṃśaṃ vādayato yā śabdaṃ śṛṇoti sā vaśyā bhavati //
Matsyapurāṇa
MPur, 64, 17.1 piṣṭodakaṃ tathā vāri kuṣṭhacūrṇānvitaṃ punaḥ /
Suśrutasaṃhitā
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Su, Sū., 38, 54.1 mustāharidrādāruharidrāharītakyāmalakavibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaś ceti //
Su, Sū., 44, 65.1 harītakī bhadradāru kuṣṭhaṃ pūgaphalaṃ tathā /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 68.2 sauvarṇaṃ sukṛtaṃ cūrṇaṃ kuṣṭhaṃ madhu ghṛtaṃ vacā /
Su, Cik., 3, 58.1 kuṣṭhaṃ sarjarasaṃ māṃsīṃ suradāru sacandanam /
Su, Cik., 4, 24.2 kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 7, 14.2 kuṣṭhabhadrādimaricacitrakaiḥ sasurāhvayaiḥ //
Su, Cik., 8, 16.2 svinnaṃ ca pāyayedenaṃ kuṣṭhaṃ ca lavaṇāni ca //
Su, Cik., 8, 39.2 kuṣṭhaṃ śatāhvā golomī tilvako girikarṇikā //
Su, Cik., 8, 42.2 kuṣṭhaṃ trivṛttilā dantī māgadhyaḥ saindhavaṃ madhu //
Su, Cik., 8, 43.2 māgadhyo madhukaṃ rodhraṃ kuṣṭhamelā hareṇavaḥ //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 12.1 lākṣā kuṣṭhaṃ sarṣapāḥ śrīniketaṃ rātrir vyoṣaṃ cakramardasya bījam /
Su, Cik., 9, 19.1 ghṛtena yuktaṃ prapunāḍabījaṃ kuṣṭhaṃ ca yaṣṭīmadhukaṃ ca piṣṭvā /
Su, Cik., 9, 27.2 kuṣṭhāvalgujabhallātakṣīriṇīsarṣapāḥ snuhī //
Su, Cik., 9, 59.2 kuṣṭhaṃ kṛmighnaṃ mañjiṣṭhā lāṅgalī citrakaṃ tathā //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 32.1 mañjiṣṭhāṃ candanaṃ kuṣṭhamelāṃ kālānusārivām /
Su, Cik., 18, 45.2 kālāmṛtāśigrupunarnavārkagajādināmākarahāṭakuṣṭhaiḥ //
Su, Cik., 18, 48.2 tato 'jagandhātiviṣāviśalyāviṣāṇikākuṣṭhaśukāhvayābhiḥ //
Su, Cik., 19, 28.1 prapauṇḍarīkayaṣṭyāhvavarṣābhūkuṣṭhadārubhiḥ /
Su, Cik., 20, 6.1 manaḥśilātālakuṣṭhadārukalkaiḥ pralepayet /
Su, Cik., 20, 38.1 kustumburuvacālodhrakuṣṭhairvā lepanaṃ hitam /
Su, Cik., 22, 53.1 maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ /
Su, Cik., 25, 38.1 lākṣā rodhraṃ dve haridre śilāle kuṣṭhaṃ nāgaṃ gairikā varṇakāśca /
Su, Cik., 37, 8.2 śatāhvākuṣṭhayaṣṭyāhvavacābilvahutāśanaiḥ //
Su, Cik., 37, 11.1 vacāpuṣkarakuṣṭhailāmadanāmarasindhujaiḥ /
Su, Cik., 37, 34.1 guḍūcīndrasurākṛṣṇākuṣṭhasarṣapanāgaraiḥ /
Su, Cik., 37, 39.2 kaṭphalātiviṣābhārgīvacākuṣṭhasurāhvayaiḥ //
Su, Cik., 38, 25.2 rajanī madhukaṃ hiṅgu kuṣṭhaṃ saṃśodhanāni ca //
Su, Cik., 38, 48.1 śatapuṣpāvacākṛṣṇāyavānīkuṣṭhabilvajaiḥ /
Su, Cik., 38, 61.2 saindhavāmarakuṣṭhailāpippalībilvanāgaraiḥ //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 1, 35.2 tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhu //
Su, Ka., 1, 53.2 candanaṃ tagaraṃ kuṣṭhamuśīraṃ veṇupattrikā //
Su, Ka., 2, 47.1 madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāru hareṇavaḥ /
Su, Ka., 3, 17.1 lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham /
Su, Ka., 5, 66.2 kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṃ priyaṅguḥ //
Su, Ka., 5, 69.1 viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni /
Su, Ka., 5, 78.2 vaṃśatvagārdrāmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā //
Su, Ka., 5, 82.1 kuṣṭhaṃ trikaṭukaṃ dārvī madhukaṃ lavaṇadvayam /
Su, Ka., 5, 84.2 corako varuṇaḥ kuṣṭhaṃ sarpagandhā sasaptalā //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 6, 9.2 priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyau cailavālukam //
Su, Ka., 6, 14.1 candanāguruṇī kuṣṭhaṃ tagaraṃ tilaparṇikam /
Su, Ka., 7, 13.2 śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā //
Su, Ka., 7, 33.2 śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ //
Su, Ka., 7, 36.1 phalaṃ vacā devadālī kuṣṭhaṃ gomūtrapeṣitam /
Su, Ka., 8, 44.2 śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ //
Su, Ka., 8, 47.1 kuṣṭhaṃ vakraṃ vacā pāṭhā bilvamūlaṃ suvarcikā /
Su, Ka., 8, 48.1 rajanyāgāradhūmaśca vakraṃ kuṣṭhaṃ palāśajam /
Su, Ka., 8, 52.1 śirīṣaṃ tagaraṃ kuṣṭhaṃ śāliparṇī sahā niśe /
Su, Ka., 8, 54.1 vakraṃ kuṣṭhamapāmārgaḥ śūkavṛntaviṣe 'gadaḥ /
Su, Ka., 8, 104.2 kuṣṭhaṃ lāmajjakaṃ vakraṃ naladaṃ cāgado hitaḥ //
Su, Ka., 8, 106.1 tatra padmakakuṣṭhailākarañjakakubhatvacaḥ /
Su, Ka., 8, 110.1 tatra priyaṅguhrīverakuṣṭhalāmajjavañjulāḥ /
Su, Ka., 8, 112.1 manaḥśilālamadhukakuṣṭhacandanapadmakaiḥ /
Su, Ka., 8, 131.2 priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā //
Su, Utt., 11, 6.1 svedaṃ vidadhyāt athavānulepaṃ barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ /
Su, Utt., 11, 8.1 barhiṣṭhakuṣṭhāmarakāṣṭhaśaṅkhapāṭhāmalavyoṣamanaḥśilāśca /
Su, Utt., 17, 91.1 drākṣāmadhukakuṣṭhair vā tadvat saindhavasaṃyutaiḥ /
Su, Utt., 17, 92.2 madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ /
Su, Utt., 18, 94.1 kuṣṭhaṃ candanamelāśca patraṃ madhukamañjanam /
Su, Utt., 21, 22.1 kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale /
Su, Utt., 23, 4.2 ugrā kuṣṭhaṃ tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ nityaṃ cāvapīḍe karañjam //
Su, Utt., 26, 7.1 candanotpalakuṣṭhair vā suślakṣṇair magadhāyutaiḥ /
Su, Utt., 26, 22.1 saralākuṣṭhaśārṅgeṣṭādevakāṣṭhaiḥ sarohiṣaiḥ /
Su, Utt., 26, 35.1 sārivotpalakuṣṭhāni madhukaṃ cāmlapeṣitam /
Su, Utt., 31, 4.1 tailamabhyañjane kāryaṃ kuṣṭhe sarjarase 'pi ca /
Su, Utt., 32, 4.2 kuṣṭhaṃ sarjarasaścaiva tailārthe varga iṣyate //
Su, Utt., 32, 5.2 kuṣṭhatālīśakhadiracandanasyandane tathā //
Su, Utt., 32, 6.1 devadāruvacāhiṅgukuṣṭhaṃ girikadambakaḥ /
Su, Utt., 33, 3.2 surā sauvīrakaṃ kuṣṭhaṃ haritālaṃ manaḥśilā //
Su, Utt., 34, 4.2 kuṣṭhaṃ ca sarvagandhāṃśca tailārthamavacārayet //
Su, Utt., 35, 6.1 vacā sarjarasaḥ kuṣṭhaṃ sarpiścoddhūpanaṃ hitam /
Su, Utt., 36, 7.1 siddhārthakavacāhiṅgukuṣṭhaṃ caivākṣataiḥ saha /
Su, Utt., 39, 130.2 dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ //
Su, Utt., 39, 171.2 śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ //
Su, Utt., 39, 189.1 kuṣṭhamindrayavān mūrvāṃ paṭolaṃ cāpi sādhitam /
Su, Utt., 39, 190.1 sārivātiviṣākuṣṭhapurākhyaiḥ sadurālabhaiḥ /
Su, Utt., 39, 230.2 barhiṣṭhakuṣṭharajanīparṇinīsārivādvayaiḥ //
Su, Utt., 39, 262.1 ajāvyoścarmaromāṇi vacā kuṣṭhaṃ palaṅkaṣā /
Su, Utt., 40, 40.1 elā sāvarakaṃ kuṣṭhaṃ haridre kauṭajā yavāḥ /
Su, Utt., 40, 50.1 mustaṃ kuṣṭhaṃ viḍaṅgaṃ ca pibedvāpi sukhāmbunā /
Su, Utt., 42, 42.1 kuṣṭhasaindhavayaṣṭyāhvanāgarakṛmighātibhiḥ /
Su, Utt., 42, 45.1 svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi vā /
Su, Utt., 42, 46.1 pītaṃ sukhāmbunā vāpi svarjikākuṣṭhasaindhavam /
Su, Utt., 42, 128.2 vacā sauvarcalaṃ hiṅgu kuṣṭhaṃ sātiviṣābhayā //
Su, Utt., 47, 24.2 madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṃ pavanasya śāntyai //
Su, Utt., 51, 27.2 tālīśatāmalakyugrājīvantīkuṣṭhasaindhavaiḥ //
Su, Utt., 55, 44.1 hiṅgukuṣṭhavacāsvarjiviḍaṅgaṃ vā dviruttaram /
Su, Utt., 55, 45.1 devadārvagnikau kuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṅkaṣām /
Su, Utt., 55, 48.1 vacāmativiṣāṃ kuṣṭhaṃ yavakṣāraṃ harītakīm /
Su, Utt., 55, 49.2 kuṣṭhaṃ kiṇvāgnikau caiva pibettulyāni pūrvavat //
Su, Utt., 57, 10.1 mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā /
Su, Utt., 61, 31.1 suradrumavacākuṣṭhasiddhārthavyoṣahiṅgubhiḥ /
Su, Utt., 62, 23.1 barhiṣṭharajanīkuṣṭhaparṇinīsārivādvayaiḥ /
Su, Utt., 62, 27.1 barhiṣṭhakuṣṭhamañjiṣṭhākaṭukailāniśāhvayaiḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 67.1 kuṣṭhaṃ gadāhvayaṃ mūlaṃ tvasya puṣkaramūlakam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 24.0 madhukapadmakamañjiṣṭhāsārivāmustāpunnāganāgakeśarailavālukasuvarṇatva ktamālapattrapṛthvīkāhareṇulākṣāśatapuṣpāśallakīśarkarādamanakamarubakanyagrodhodumbarāśvatthaplakṣarodhratvakpadmotpalāni sarvagandhadravyāṇi ca kuṣṭhatagaravarjyāni prāyogikadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 166.2 kuṣṭhaṃ kuṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
AṣṭNigh, 1, 168.2 pākalaṃ vāri bhāvyaṃ ca vāpyaṃ kuṣṭhaṃ gadāhvayam //
AṣṭNigh, 1, 179.1 elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 47.1 kuṣṭhaṃ rogo'gado vyādhirutpalaṃ pākalaṃ rujā /
DhanvNigh, Candanādivarga, 48.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutaraktajit /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 197.1 kuṣṭhaṃ rogāhvayaṃ vāpyaṃ kauberam pāribhadrakam /
MPālNigh, Abhayādivarga, 198.1 kuṣṭhamuṣṇaṃ kaṭu svādu śukrapradaṃ laghu /
MPālNigh, 4, 14.1 lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam /
Mahācīnatantra
Mahācīnatantra, 7, 36.2 trikaṭutriphalāśṛṅgī kuṣṭham dhanyākasaindhavam //
Rasamañjarī
RMañj, 6, 310.1 samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam /
RMañj, 8, 14.2 pippalī maricaṃ kuṣṭhaṃ vacā ceti samāṃśakam //
RMañj, 9, 26.1 candanaṃ tagaraṃ kuṣṭhaṃ priyaṅguṃ nāgakeśaram /
RMañj, 9, 59.2 utpalaṃ tagaraṃ kuṣṭhaṃ yaṣṭīmadhu sacandanam //
Rasaratnasamuccaya
RRS, 13, 66.6 bhāgavṛddhaṃ vacākuṣṭhaharidrākṣāracitrakaiḥ //
RRS, 16, 146.1 kuṣṭhagaṃdhaviṣavyomatriphalāpāradaiḥ samaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 1, 5.2 viḍaṅgaṃ ca vacā kuṣṭhaṃ ketakīstanasaṃyutam //
RRĀ, Ras.kh., 2, 70.2 dinaikaṃ triphalākvāthaiḥ kuṣṭhaṃ samyag vipācayet //
RRĀ, Ras.kh., 4, 29.1 kuṣṭhakhaṇḍāni saṃpācya kaṣāye traiphale same /
RRĀ, Ras.kh., 5, 11.1 kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ /
RRĀ, Ras.kh., 5, 19.1 guñjābījaṃ tu tvagvarjyaṃ kuṣṭhailādevadārukam /
RRĀ, Ras.kh., 6, 84.1 samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimusalīgokaṇṭakekṣurakām /
RRĀ, Ras.kh., 7, 56.1 pāradaṃ maricaṃ kuṣṭhaṃ tagaraṃ kaṇṭakārikā /
RRĀ, Ras.kh., 7, 59.2 aśvagandhā vacā kuṣṭhaṃ bṛhatī ca śatāvarī //
RRĀ, Ras.kh., 7, 67.1 māṃsīmakṣaphalaṃ kuṣṭhamaśvagandhāṃ śatāvarīm /
RRĀ, V.kh., 20, 27.2 samyak saṃpeṣayedamlairnalikaṃ kuṣṭhameva ca //
Rasendracintāmaṇi
RCint, 8, 236.1 samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /
Rasārṇava
RArṇ, 11, 136.1 rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /
RArṇ, 12, 113.3 tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //
RArṇ, 14, 98.2 mardayettaptakhallena kuṣṭhachallīrasena ca //
Rājanighaṇṭu
RājNigh, 12, 4.2 rālaḥ kundurukaḥ kuṣṭhaṃ sārivā tu dvidhā nakhau //
RājNigh, 12, 113.1 kuṣṭhaṃ rujāgado vyādhir āmayaṃ pāribhadrakam /
RājNigh, 12, 114.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutakuṣṭhajit /
RājNigh, Miśrakādivarga, 61.1 kuṣṭhamāṃsīharidrābhir vacāśaileyacandanaiḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 8.1 candrābje cotpalaṃ kuṣṭhe kṛkaraścavyavātayoḥ /
RājNigh, Ekārthādivarga, Caturarthāḥ, 4.1 kuṣṭhe kunduruke nimbe rājake rājabhadrakaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 3.2, 3.0 kuṣṭhaṃ gadanāma //
SarvSund zu AHS, Sū., 15, 5.2, 3.0 kuṣṭhaṃ gadaḥ //
Ānandakanda
ĀK, 1, 6, 21.1 viḍaṅgaṃ savacākuṣṭhaṃ ketakīstanasaṃyutam /
ĀK, 1, 16, 26.1 cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam /
ĀK, 1, 16, 45.2 naladāmalakaṃ kuṣṭhaṃ corakaṃ kaṭukīphalam //
ĀK, 1, 16, 60.1 samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 229.2, 2.0 atra puṣkaramūlābhāve kuṣṭhaṃ grāhyam //
Bhāvaprakāśa
BhPr, 6, 2, 174.0 kuṣṭhaṃ rogāhvayaṃ vāpyaṃ pāribhavyaṃ tathotpalam //
BhPr, 6, 2, 175.1 kuṣṭhamuṣṇaṃ kaṭu svādu śukralaṃ tiktakaṃ laghu /
Dhanurveda
DhanV, 1, 61.1 pippalī saindhavaṃ kuṣṭhaṃ gomūtreṇa ca peṣayet /
Haribhaktivilāsa
HBhVil, 2, 68.2 uśīraṃ kuṅkumaṃ kuṣṭhaṃ bālakaṃ cāgurur murā /
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 3.0 punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam //
Rasārṇavakalpa
RAK, 1, 91.1 lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 4.1 dadrucitrakakuṣṭhāni maṇḍalāni vicarcikā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 12.2 raktacandanakuṣṭhaṃ ca lepo lūtāvināśanaḥ //
UḍḍT, 2, 48.2 purāṇikasya hṛdayaṃ tathā kuṣṭhena bhāvitam //
UḍḍT, 2, 50.3 candanaṃ tagaraṃ kuṣṭhaṃ priyaṅgunāgakesaram //
UḍḍT, 2, 59.1 kuṣṭhāmṛtā cātiviṣā haridrāyā vilepanam /
UḍḍT, 2, 66.2 kuṣṭhaṃ ca devadāruṃ ca sarvam ekīkṛtaṃ tathā //
UḍḍT, 5, 2.1 elā kuṣṭhaṃ ca lodhraṃ ca vacā ca raktacandanam /
UḍḍT, 9, 13.1 tālīśakuṣṭhanāgaraiḥ kṛtvā kṣoṇīśavartikām /
Yogaratnākara
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //