Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnākara
Rasārṇava
Ānandakanda

Atharvaveda (Paippalāda)
AVP, 1, 93, 3.2 tatrāmṛtasyeśānaṃ kuṣṭhaṃ devā abadhnata //
Atharvaveda (Śaunaka)
AVŚ, 5, 4, 3.2 tatrāmṛtasya cakṣaṇaṃ devāḥ kuṣṭham avanvata //
AVŚ, 5, 4, 4.2 tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata //
AVŚ, 5, 4, 5.2 nāvo hiraṇyayīr āsan yābhiḥ kuṣṭhaṃ nirāvahan //
Carakasaṃhitā
Ca, Sū., 3, 20.2 kuṣṭhaṃ śatāhvāṃ savacāṃ yavānāṃ cūrṇaṃ satailāmlamuśanti vāte //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 79.2 vidārīṃ sarṣapān kuṣṭhaṃ taṇḍulān atasīphalam //
AHS, Cikitsitasthāna, 8, 90.1 kuṣṭhaṃ śaṭhīṃ puṣkarākhyaṃ citrakaṃ devadāru ca /
AHS, Cikitsitasthāna, 15, 71.1 śuṇṭhīṃ mādrīṃ ghanaṃ kuṣṭhaṃ saralaṃ paṭupañcakam /
Suśrutasaṃhitā
Su, Cik., 3, 58.1 kuṣṭhaṃ sarjarasaṃ māṃsīṃ suradāru sacandanam /
Su, Cik., 8, 16.2 svinnaṃ ca pāyayedenaṃ kuṣṭhaṃ ca lavaṇāni ca //
Su, Ka., 3, 17.1 lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham /
Su, Ka., 7, 13.2 śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā //
Su, Utt., 34, 4.2 kuṣṭhaṃ ca sarvagandhāṃśca tailārthamavacārayet //
Su, Utt., 39, 189.1 kuṣṭhamindrayavān mūrvāṃ paṭolaṃ cāpi sādhitam /
Su, Utt., 40, 50.1 mustaṃ kuṣṭhaṃ viḍaṅgaṃ ca pibedvāpi sukhāmbunā /
Su, Utt., 55, 45.1 devadārvagnikau kuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṅkaṣām /
Su, Utt., 55, 48.1 vacāmativiṣāṃ kuṣṭhaṃ yavakṣāraṃ harītakīm /
Su, Utt., 55, 49.2 kuṣṭhaṃ kiṇvāgnikau caiva pibettulyāni pūrvavat //
Su, Utt., 57, 10.1 mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā /
Rasaratnākara
RRĀ, Ras.kh., 2, 70.2 dinaikaṃ triphalākvāthaiḥ kuṣṭhaṃ samyag vipācayet //
Rasārṇava
RArṇ, 11, 136.1 rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /
Ānandakanda
ĀK, 1, 6, 21.1 viḍaṅgaṃ savacākuṣṭhaṃ ketakīstanasaṃyutam /