Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 10, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RCūM, 10, 145.2 kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ //
RCūM, 11, 5.1 gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /
RCūM, 11, 22.2 hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ //
RCūM, 11, 24.2 ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā //
RCūM, 11, 34.2 snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //
RCūM, 11, 51.1 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /
RCūM, 11, 51.1 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /
RCūM, 12, 19.2 dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam //
RCūM, 13, 39.1 kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /
RCūM, 13, 57.1 udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā /
RCūM, 14, 69.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
RCūM, 14, 121.0 śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā //
RCūM, 14, 129.2 hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //
RCūM, 14, 164.2 krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //
RCūM, 14, 172.1 sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
RCūM, 14, 207.2 pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati //
RCūM, 14, 215.2 śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //
RCūM, 14, 219.2 tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //
RCūM, 14, 221.2 sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //
RCūM, 15, 25.1 kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām /