Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 225.2 sambhūtakṣayakuṣṭhādīnrogānharasi pāvana //
ĀK, 1, 7, 157.2 tatsevayā mahākuṣṭhaṃ maṇḍalākhyaṃ bhaveddhruvam //
ĀK, 1, 13, 16.2 śvetavarṇaṃ ca bhaiṣajye kṛṣṇaṃ kuṣṭhādilepane //
ĀK, 1, 13, 30.2 evaṃ māsaprayogeṇa kuṣṭhamaṣṭādaśaṃ haret //
ĀK, 1, 15, 80.1 pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī /
ĀK, 1, 15, 123.1 kṣayakuṣṭhādirogāśca naśyanti munivāsarāt /
ĀK, 1, 15, 125.1 aśītiṃ vātajānrogān kuṣṭhānapi galāmayān /
ĀK, 1, 15, 200.1 bhakṣayenmāsamātreṇa vraṇakuṣṭhādikṛntanam /
ĀK, 1, 15, 284.1 aṣṭādaśavidhaṃ kuṣṭhaṃ sarvarogānvināśayet /
ĀK, 1, 15, 386.1 yaṣṭīgandhakasaṃyuktā kuṣṭhanutpuṣṭidāyinī /
ĀK, 1, 15, 388.1 vyāghātacūrṇasahitā kuṣṭharogavināśinī /
ĀK, 1, 15, 504.2 evaṃ saptadinaṃ sevyaṃ khilakuṣṭhaṃ vināśayet //
ĀK, 1, 15, 516.2 jatrūrdhvarogān pāṇḍvādīn kṣayakuṣṭhādikānharet //
ĀK, 1, 15, 594.1 māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ /
ĀK, 1, 17, 89.2 kṣayamūrcchākuṣṭhamehamohagaṇḍārbudān gadān //
ĀK, 1, 20, 107.1 gulmodāvartakuṣṭhādyā rogā naśyantyasaṃśayam /
ĀK, 1, 21, 84.2 kuṣṭhāpasmārabhūtādimahāvyādhivināśanam //
ĀK, 1, 21, 93.1 maṇḍalena dvitīyena sarvakuṣṭhavināśanam /
ĀK, 1, 22, 58.2 tadeva piṣṭaṃ kṣīreṇa pītaṃ kuṣṭhādināśanam //
ĀK, 1, 23, 502.1 pāmāvicarcikādadrukuṣṭhāni sahasā jayet /
ĀK, 1, 24, 94.2 udvartanena tenaiva sarvakuṣṭhavināśanam //
ĀK, 2, 1, 46.2 visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ //
ĀK, 2, 1, 72.2 tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham //
ĀK, 2, 1, 78.1 karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā /
ĀK, 2, 1, 139.2 uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut //
ĀK, 2, 1, 263.1 sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam /
ĀK, 2, 1, 267.2 mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham //
ĀK, 2, 4, 7.0 vāntimūrcchābhramonmādanānārukkuṣṭhaśūlakṛt //
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
ĀK, 2, 5, 5.2 kuṣṭhādiroganāśārthaṃ yathābuddhyanusārataḥ //
ĀK, 2, 5, 82.1 śvayathūdaraśūlārśaḥkuṣṭhapāṇḍupramehajit //
ĀK, 2, 6, 19.1 pākahīnau nāgavaṅgau kuṣṭhagulmarujākarau /
ĀK, 2, 7, 7.1 kṛṣṇā kuṣṭhaharā yogāduṣṇavīryā ca śītalā /
ĀK, 2, 7, 97.2 durnāmamehakuṣṭhāni vātajān pittajānapi //
ĀK, 2, 8, 56.2 kuryādaśodhitaṃ vajraṃ kuṣṭhadāhāṅgagauravam //
ĀK, 2, 10, 22.2 kuṣṭhamehakṛmiharā vṛṣyā balyā rasāyanī //
ĀK, 2, 10, 31.1 gulmapittodaraśleṣmakṛmikuṣṭhajvarāpahā /
ĀK, 2, 10, 41.1 śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut /