Occurrences

Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 17, 12.1 kālakūṭavatsanābhahālāhalameṣaśṛṅgamustākuṣṭhamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi sarpāḥ kīṭāśca ta eva kumbhagatāḥ viṣavargaḥ //
ArthaŚ, 14, 1, 4.1 citrabhekakauṇḍinyakakṛkaṇapañcakuṣṭhaśatapadīcūrṇam uccidiṅgakaṃ valīśatakandedhmakṛkalāsacūrṇaṃ gṛhagolikāndhāhikakrakaṇṭhakapūtikīṭagomārikācūrṇaṃ bhallātakāvalgujarasaṃyuktaṃ sadyaḥprāṇaharam eteṣāṃ vā dhūmaḥ //
ArthaŚ, 14, 1, 20.1 kṛkalāsagṛhagolikāyogaḥ kuṣṭhakaraḥ //
ArthaŚ, 14, 2, 11.1 gomayena tindukāriṣṭakalkena vā marditāṅgasya bhallātakarasānuliptasya māsikaḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 2, 12.1 kṛṣṇasarpamukhe gṛhagolikāmukhe vā saptarātroṣitā guñjāḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 2, 13.1 śukapittāṇḍarasābhyaṅgaḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 2, 14.1 kuṣṭhasya priyālakalkakaṣāyaḥ pratīkāraḥ //
ArthaŚ, 14, 4, 6.1 priyaṅgunaktamālayogaḥ kuṣṭhaharaḥ //
Carakasaṃhitā
Ca, Sū., 1, 101.1 gavyaṃ samadhuraṃ kiṃciddoṣaghnaṃ krimikuṣṭhanut /
Ca, Sū., 1, 104.1 vājināṃ tiktakaṭukaṃ kuṣṭhavraṇaviṣāpaham /
Ca, Sū., 1, 118.1 dadruvidradhigaṇḍeṣu kuṣṭheṣvapyalajīṣu ca /
Ca, Sū., 3, 7.1 kuṣṭhāni kṛcchrāṇi navaṃ kilāsaṃ sureśaluptaṃ kiṭibhaṃ sadadru /
Ca, Sū., 3, 9.2 tenāsyakaṇḍūḥ piḍakāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
Ca, Sū., 3, 12.1 manaḥśilāle maricāni tailamārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ /
Ca, Sū., 3, 16.2 darvīpralepaṃ pravadanti lepametaṃ paraṃ kuṣṭhanisūdanāya //
Ca, Sū., 3, 17.2 tailāktagātrasya narasya kuṣṭhānyudvartayedaśvahanacchadaiśca //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 7, 14.2 kuṣṭhahṛllāsavīsarpāśchardinigrahajā gadāḥ //
Ca, Sū., 7, 62.1 jvarāsṛkpittavīsarpakuṣṭhapāṇḍvāmayabhramān /
Ca, Sū., 13, 75.2 kuṣṭhāni kaṇḍūḥ pāṇḍutvaṃ śophārśāṃsyarucistṛṣā //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 23, 6.1 kuṣṭhānyāmapradoṣāśca mūtrakṛcchramarocakaḥ /
Ca, Sū., 23, 22.2 pramehā mūḍhavātāśca kuṣṭhānyarśāṃsi kāmalāḥ //
Ca, Sū., 24, 16.1 kaṇḍvaruḥkoṭhapiḍakākuṣṭhacarmadalādayaḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 84.4 na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt /
Ca, Sū., 26, 103.1 kilāsakuṣṭhagrahaṇīgadānāṃ śothāmlapittajvarapīnasānām /
Ca, Sū., 27, 90.1 nātyuṣṇaśītavīryā ca bhedinī kuṣṭhanāśinī /
Ca, Sū., 27, 176.1 krimikuṣṭhakilāsaghno vātaghno gulmanāśanaḥ /
Ca, Sū., 28, 11.2 kuṣṭhavīsarpapiḍakā raktapittamasṛgdaraḥ //
Ca, Nid., 1, 12.2 saṃkhyā tāvadyathā aṣṭau jvarāḥ pañca gulmāḥ sapta kuṣṭhānyevamādiḥ /
Ca, Nid., 5, 3.1 sapta dravyāṇi kuṣṭhānāṃ prakṛtirvikṛtimāpannāni bhavanti /
Ca, Nid., 5, 3.3 etat saptānāṃ saptadhātukam evaṃgatamājananaṃ kuṣṭhānām ataḥprabhavāṇyabhinirvartamānāni kevalaṃ śarīramupatapanti //
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 5, 4.4 teṣāṃ vikalpavikārasaṃkhyāne 'tiprasaṅgamabhisamīkṣya saptavidhameva kuṣṭhaviśeṣam upadekṣyāmaḥ //
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 16.3 rūpāṇyupadravāścoktāḥ kuṣṭhānāṃ kauṣṭhike pṛthak //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Vim., 6, 5.5 teṣāmapi ca vikārā jvarātīsāraśophaśoṣaśvāsamehakuṣṭhādayaḥ /
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Indr., 5, 14.2 kṣatāni ca na rohanti kuṣṭhairmṛtyurhinasti tam //
Ca, Indr., 5, 15.2 padmānyurasi jāyante svapne kuṣṭhairmariṣyataḥ //
Ca, Cik., 1, 31.1 kuṣṭhaṃ gulmamudāvartaṃ śoṣaṃ pāṇḍvāmayaṃ madam /
Ca, Cik., 4, 27.1 kuṣṭhānyarśāṃsi vīsarpaṃ varṇanāśaṃ bhagandaram /
Ca, Cik., 5, 109.1 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān /
Ca, Cik., 5, 121.2 hṛdrogaṃ kāmalāṃ kuṣṭhaṃ hanyādetadghṛtottamam //
Ca, Cik., 5, 151.1 kaphavātavibandheṣu kuṣṭhaplīhodareṣu ca /
Ca, Cik., 5, 160.1 kuṣṭhaṃ plīhānamānāhameṣā hantyupasevitā /
Ca, Cik., 1, 3, 29.1 śvitraṃ sakuṣṭhaṃ jaṭharāṇi gulmāḥ plīhā purāṇo viṣamajvaraśca /
Lalitavistara
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
Mahābhārata
MBh, 12, 292, 6.2 śvitre kuṣṭhe 'gnidāhe ca sidhmāpasmārayor api //
Saundarānanda
SaundĀ, 9, 44.1 yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṃ nigacchati /
Amarakośa
AKośa, 2, 318.2 koṭho maṇḍalakaṃ kuṣṭhaśvitre durnāmakārśasī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 41.2 pāṇḍukuṣṭhānilārtānāṃ vātāsrasya ca ṣoḍaśa //
AHS, Sū., 1, 43.2 kuṣṭhaśvitrānilavyādhivātāsreṣu cikitsitam //
AHS, Sū., 4, 17.1 visarpakoṭhakuṣṭhākṣikaṇḍūpāṇḍvāmayajvarāḥ /
AHS, Sū., 5, 12.1 kuṣṭhapāṇḍuśirorogān doṣaghnyaḥ pāriyātrajāḥ /
AHS, Sū., 5, 33.1 jvarāsṛkpittavīsarpakuṣṭhapāṇḍubhramapradam /
AHS, Sū., 5, 52.1 mehakuṣṭhakṛmicchardiśvāsakāsātisārajit /
AHS, Sū., 5, 59.2 laghu pittāsrakṛt koṭhakuṣṭhārśovraṇajantujit //
AHS, Sū., 5, 60.2 nātyuṣṇaṃ nimbajaṃ tiktaṃ kṛmikuṣṭhakaphapraṇut //
AHS, Sū., 5, 69.2 vraṇe pāṇḍvāmaye kuṣṭhe na cātyarthaṃ virudhyate //
AHS, Sū., 5, 71.1 grahaṇīpāṇḍukuṣṭhārśaḥśophaśoṣodarajvarān /
AHS, Sū., 5, 83.2 gulmāruciviṣaśvitrakuṣṭhārśāṃsi jayel laghu //
AHS, Sū., 6, 74.1 hanti doṣatrayaṃ kuṣṭhaṃ vṛṣyā soṣṇā rasāyanī /
AHS, Sū., 6, 111.1 kilāsakuṣṭhagulmārśomehakṛmikaphānilān /
AHS, Sū., 6, 155.1 kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān /
AHS, Sū., 6, 166.1 citrako 'gnisamaḥ pāke śophārśaḥkṛmikuṣṭhahā /
AHS, Sū., 10, 14.1 tṛṭkuṣṭhaviṣavīsarpān janayet kṣapayed balam /
AHS, Sū., 10, 15.1 kuṣṭhamūrchājvarotkleśadāhapittakaphāñ jayet /
AHS, Sū., 10, 17.1 kaṭur galāmayodardakuṣṭhālasakaśophajit /
AHS, Sū., 11, 9.1 kuṣṭhavātāsrapittāsragulmopakuśakāmalāḥ /
AHS, Sū., 14, 20.2 kāsasaṃnyāsakṛcchrāmakuṣṭhādīn atidāruṇān //
AHS, Sū., 15, 15.2 nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām //
AHS, Sū., 15, 18.1 āragvadhādir jayati chardikuṣṭhaviṣajvarān /
AHS, Sū., 15, 20.1 asanādir vijayate śvitrakuṣṭhakaphakrimīn /
AHS, Sū., 15, 29.2 kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ //
AHS, Sū., 17, 22.2 timirodaravīsarpakuṣṭhaśoṣāḍhyarogiṇaḥ //
AHS, Sū., 18, 2.2 kuṣṭhamehāpacīgranthiślīpadonmādakāsinaḥ //
AHS, Sū., 18, 10.2 vāmyaś ca kuṣṭhamehādyā na tu recyā navajvarī //
AHS, Sū., 18, 56.1 viṣābhighātapiṭikākuṣṭhaśophavisarpiṇaḥ /
AHS, Sū., 20, 3.1 śophagaṇḍakṛmigranthikuṣṭhāpasmārapīnase /
AHS, Sū., 26, 43.1 gulmārśovidradhīn kuṣṭhavātaraktagalāmayān /
AHS, Sū., 27, 4.1 kuṣṭhavātāsrapittāsrakaṭvamlodgiraṇabhramān /
AHS, Sū., 30, 3.2 yojyaḥ sākṣān maṣaśvitrabāhyārśaḥkuṣṭhasuptiṣu //
AHS, Śār., 5, 98.1 kuṣṭhaṃ viśīryamāṇāṅgaṃ raktanetraṃ hatasvaram /
AHS, Śār., 6, 44.2 padmaṃ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet //
AHS, Nidānasthāna, 8, 30.2 vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ /
AHS, Nidānasthāna, 14, 3.2 tvacaḥ kurvanti vaivarṇyaṃ duṣṭāḥ kuṣṭham uśanti tat //
AHS, Nidānasthāna, 14, 6.1 bhakṣayecchvitram asmācca kuṣṭhabāhyam udāhṛtam /
AHS, Nidānasthāna, 14, 6.2 kuṣṭhāni saptadhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ //
AHS, Nidānasthāna, 14, 7.2 vātena kuṣṭhaṃ kāpālaṃ pittād audumbaraṃ kaphāt //
AHS, Nidānasthāna, 14, 13.1 romaharṣo 'sṛjaḥ kārṣṇyam kuṣṭhalakṣaṇam agrajam /
AHS, Nidānasthāna, 14, 30.2 kuṣṭhaliṅgair yutaṃ sarvair naikavarṇaṃ tato bhavet //
AHS, Nidānasthāna, 14, 31.2 kuṣṭheṣu doṣolbaṇatāṃ sarvadoṣolbaṇaṃ tyajet //
AHS, Nidānasthāna, 14, 33.2 tatra tvaci sthite kuṣṭhe todavaivarṇyarūkṣatāḥ //
AHS, Nidānasthāna, 14, 37.1 kuṣṭhaikasaṃbhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ ca tat /
AHS, Nidānasthāna, 14, 45.2 kuṣṭhaikahetavo 'ntarjāḥ śleṣmajās teṣu cādhikam //
AHS, Nidānasthāna, 14, 52.2 ṣaṭ te kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ //
AHS, Nidānasthāna, 16, 5.2 bhaviṣyataḥ kuṣṭhasamaṃ tathā sādaḥ ślathāṅgatā //
AHS, Nidānasthāna, 16, 25.1 kuṣṭhaṃ visarpam anyāṃśca kuryāt sarvāṅgagān gadān /
AHS, Cikitsitasthāna, 8, 15.2 bilvamūlāgnikakṣārakuṣṭhaiḥ siddhena secayet //
AHS, Cikitsitasthāna, 8, 56.2 durnāmakuṣṭhaśvayathugulmamehodarakṛmīn //
AHS, Cikitsitasthāna, 8, 67.2 gudajagrahaṇīpāṇḍukuṣṭhodaragarajvarān //
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 8, 154.2 jayati gudajakuṣṭhaplīhagulmodarāṇi prabalayati hutāśaṃ śaśvad abhyasyamānaḥ //
AHS, Cikitsitasthāna, 10, 44.2 pittagrahaṇyāṃ tat peyaṃ kuṣṭhoktaṃ tiktakaṃ ca yat //
AHS, Cikitsitasthāna, 10, 50.2 śoṣakuṣṭhakilāsānāṃ pramehāṇāṃ ca nāśanaḥ //
AHS, Cikitsitasthāna, 12, 24.2 kuṣṭhonmādāvapasmāraṃ dhānvantaram idaṃ ghṛtam //
AHS, Cikitsitasthāna, 12, 28.1 lodhrāsavo 'yaṃ mehārśaḥśvitrakuṣṭhārucikṛmīn /
AHS, Cikitsitasthāna, 12, 35.2 gaṇḍamālārbudagranthisthaulyakuṣṭhabhagandarān //
AHS, Cikitsitasthāna, 13, 13.1 tṛṇmūrchāchardihṛdrogapittāsṛkkuṣṭhakāmalāḥ /
AHS, Cikitsitasthāna, 14, 58.1 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān /
AHS, Cikitsitasthāna, 14, 97.1 kuṣṭhotkleśāruciplīhagrahaṇīviṣamajvarān /
AHS, Cikitsitasthāna, 15, 20.2 hṛdroge grahaṇīdoṣe kuṣṭhe mande 'nale jvare //
AHS, Cikitsitasthāna, 15, 24.2 śvitre kuṣṭheṣvajarake sadane viṣame 'nale //
AHS, Cikitsitasthāna, 15, 31.1 hantyetat kuṣṭham unmādam apasmāraṃ ca pānataḥ /
AHS, Cikitsitasthāna, 16, 15.1 kāmalāpāṇḍuhṛdrogakuṣṭhārśomehanāśanam /
AHS, Cikitsitasthāna, 16, 19.2 kuṣṭhānyajarakaṃ śopham ūrustambham arocakam //
AHS, Cikitsitasthāna, 16, 22.2 kuṣṭhānyajarakaṃ mehaṃ śophaṃ śvāsam arocakam //
AHS, Cikitsitasthāna, 16, 27.2 pāṇḍukuṣṭhajvaraplīhatamakārśobhagandaram //
AHS, Cikitsitasthāna, 17, 40.2 śvayathūdarakuṣṭhapāṇḍutākṛmimehordhvakaphānilāpaham //
AHS, Cikitsitasthāna, 19, 5.1 pittakuṣṭhaparīsarpapiṭikādāhatṛḍbhramān /
AHS, Cikitsitasthāna, 19, 14.1 piban kuṣṭhaṃ jayatyāśu bhajan sakhadiraṃ jalam /
AHS, Cikitsitasthāna, 19, 16.1 pracchānam alpake kuṣṭhe śṛṅgādyāśca yathāyatham /
AHS, Cikitsitasthāna, 19, 16.2 snehairāpyāyayeccainaṃ kuṣṭhaghnairantarāntarā //
AHS, Cikitsitasthāna, 19, 18.2 sarpir visarpajvarakāmalāsrakuṣṭhāpahaṃ vajrakam āmananti //
AHS, Cikitsitasthāna, 19, 20.2 kuṣṭhaśvitraplīhavardhmāśmagulmān hanyāt kṛcchrāṃs tan mahāvajrakākhyam //
AHS, Cikitsitasthāna, 19, 23.2 kuṣṭhaṃ kilāsam apacīṃ ca vijetum icchan icchan prajāṃ ca vipulāṃ grahaṇaṃ smṛtiṃ ca //
AHS, Cikitsitasthāna, 19, 24.2 kuṣṭhaghnī samasarpir vā sagāyatryasanodakā //
AHS, Cikitsitasthāna, 19, 27.1 annapānaṃ hitaṃ kuṣṭhe na tvamlalavaṇoṣaṇam /
AHS, Cikitsitasthāna, 19, 30.1 kuṣṭhaṃ kilāsaṃ grahaṇīpradoṣam arśāṃsi kṛcchrāṇi halīmakaṃ ca /
AHS, Cikitsitasthāna, 19, 32.1 kuṣṭhaśvitraśvāsakāsodarārśomehaplīhagranthirugjantugulmān /
AHS, Cikitsitasthāna, 19, 35.1 kuṣṭhamehaprasuptīnāṃ paramaṃ syāt tad auṣadham /
AHS, Cikitsitasthāna, 19, 37.2 siddhā madhughṛtayuktāḥ kuṣṭhaghnīr bhakṣayed abhayāḥ /
AHS, Cikitsitasthāna, 19, 37.3 dārvīkhadiranimbānāṃ tvakkvāthaḥ kuṣṭhasūdanaḥ //
AHS, Cikitsitasthāna, 19, 38.2 kṛtaḥ kaṣāyaḥ kaphapittakuṣṭhaṃ susevito dharma ivocchinatti //
AHS, Cikitsitasthāna, 19, 39.1 ebhireva ca śṛtaṃ ghṛtam ukhyaṃ bheṣajair jayati mārutakuṣṭham /
AHS, Cikitsitasthāna, 19, 41.2 raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham //
AHS, Cikitsitasthāna, 19, 43.2 guṭikā rasāyanaṃ kuṣṭhajicca vṛṣyā ca saptasamā //
AHS, Cikitsitasthāna, 19, 44.2 vaṭakā guḍāṃśakᄆptāḥ samastakuṣṭhāni nāśayantyabhyastāḥ //
AHS, Cikitsitasthāna, 19, 45.2 salāṅgalīkṛṣṇatilopakulyā guḍena piṇḍī vinihanti kuṣṭham //
AHS, Cikitsitasthāna, 19, 46.2 sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā //
AHS, Cikitsitasthāna, 19, 47.1 pathyātilaguḍaiḥ piṇḍī kuṣṭhaṃ sāruṣkarair jayet /
AHS, Cikitsitasthāna, 19, 49.2 lihānaḥ sarvakuṣṭhāni jayatyatigurūṇyapi //
AHS, Cikitsitasthāna, 19, 51.2 nityaṃ kuṣṭhanibarhaṇam etat prāyogikaṃ khādan //
AHS, Cikitsitasthāna, 19, 54.2 tīkṣṇālepotkliṣṭaṃ kuṣṭhaṃ hi vivṛddhim eti maline dehe //
AHS, Cikitsitasthāna, 19, 55.1 sthirakaṭhinamaṇḍalānāṃ kuṣṭhānāṃ poṭalair hitaḥ svedaḥ /
AHS, Cikitsitasthāna, 19, 55.2 svinnotsannaṃ kuṣṭhaṃ śastrair likhitaṃ pralepanair limpet //
AHS, Cikitsitasthāna, 19, 56.1 yeṣu na śastraṃ kramate sparśendriyanāśaneṣu kuṣṭheṣu /
AHS, Cikitsitasthāna, 19, 57.1 lepo 'tikaṭhinaparuṣe supte kuṣṭhe sthire purāṇe ca /
AHS, Cikitsitasthāna, 19, 58.1 stabdhāni suptasuptānyasvedanakaṇḍulāni kuṣṭhāni /
AHS, Cikitsitasthāna, 19, 60.2 tvagdoṣakuṣṭhaśophaprabādhanaḥ pāṇḍurogaghnaḥ //
AHS, Cikitsitasthāna, 19, 61.2 mūtre darvīlepī kvātho lepena kuṣṭhaghnaḥ //
AHS, Cikitsitasthāna, 19, 62.2 sumanaḥpravālayukto lepaḥ kuṣṭhāpahaḥ siddhaḥ //
AHS, Cikitsitasthāna, 19, 63.2 piṣṭā ca kākamācī caturvidhaḥ kuṣṭhahā lepaḥ //
AHS, Cikitsitasthāna, 19, 64.2 kolamātraguṭikārdhaviṣāṃśā śvitrakuṣṭhaharaṇo varalepaḥ //
AHS, Cikitsitasthāna, 19, 66.2 tathāsya kaṇḍūḥ piṭikāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
AHS, Cikitsitasthāna, 19, 70.1 manaḥśilāle maricāni tailam ārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ /
AHS, Cikitsitasthāna, 19, 71.2 śrīveṣṭakālagandhair manaḥśilākuṣṭhakampillaiḥ //
AHS, Cikitsitasthāna, 19, 72.2 dinakarakarābhitaptaiḥ kuṣṭhaṃ ghṛṣṭaṃ ca naṣṭaṃ ca //
AHS, Cikitsitasthāna, 19, 78.2 carmaikakuṣṭhakiṭibhaṃ kuṣṭhaṃ śāmyatyalasakaṃ ca //
AHS, Cikitsitasthāna, 19, 83.2 tailaṃ siddhaṃ viṣāpaham abhyaṅgāt kuṣṭhajit param //
AHS, Cikitsitasthāna, 19, 88.2 bhāgottarāṇi siddhaṃ pralepanaṃ pittakaphakuṣṭhe //
AHS, Cikitsitasthāna, 19, 89.1 tiktaghṛtair dhautaghṛtairabhyaṅgo dahyamānakuṣṭheṣu /
AHS, Cikitsitasthāna, 19, 91.2 antar bahiḥ prayuktāḥ kṛmikuṣṭhanudaḥ sagomūtrāḥ //
AHS, Cikitsitasthāna, 19, 92.1 vātottareṣu sarpir vamanaṃ śleṣmottareṣu kuṣṭheṣu /
AHS, Cikitsitasthāna, 19, 94.2 snehe ca kālayukte na kuṣṭham ativartate sādhyam //
AHS, Cikitsitasthāna, 19, 98.2 śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭham unmūlayanti //
AHS, Cikitsitasthāna, 20, 1.3 kuṣṭhād api bībhatsaṃ yacchīghrataraṃ ca yātyasādhyatvam /
AHS, Cikitsitasthāna, 20, 7.2 pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭhadiṣṭaṃ vidhānam //
AHS, Cikitsitasthāna, 20, 15.2 kuṣṭhaṃ maṣaṃ vā tilakālakaṃ vā yad vā vraṇe syād adhimāṃsajātam //
AHS, Cikitsitasthāna, 20, 17.2 kuṣṭhe kilāse tilakālakeṣu maṣeṣu durnāmasu carmakīle //
AHS, Cikitsitasthāna, 21, 60.2 tat sevitaṃ vidhamati prabalaṃ samīraṃ saṃdhyasthimajjagatam apyatha kuṣṭham īdṛk //
AHS, Kalpasiddhisthāna, 1, 30.1 mastunā vā phalānmadhyaṃ pāṇḍukuṣṭhaviṣārditaḥ /
AHS, Kalpasiddhisthāna, 1, 41.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
AHS, Kalpasiddhisthāna, 1, 44.2 jvare visarpe hṛdroge khuḍe kuṣṭhe ca pūjitam //
AHS, Kalpasiddhisthāna, 2, 20.1 kuṣṭhārśaḥkāmalāgulmamehodarabhagandarān /
AHS, Kalpasiddhisthāna, 4, 24.1 sa pañcatikto 'bhiṣyandakṛmikuṣṭhapramehahā /
AHS, Kalpasiddhisthāna, 4, 72.2 medasvino viśodhyā ye ca narāḥ kuṣṭhamehārtāḥ //
AHS, Utt., 5, 20.4 vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam //
AHS, Utt., 6, 25.2 unmādakuṣṭhāpasmāraharaṃ vandhyāsutapradam //
AHS, Utt., 13, 9.2 vidradhijvaraduṣṭārurvisarpāpacikuṣṭhanut //
AHS, Utt., 25, 41.2 bhṛśaṃ duṣṭe vraṇe yojyau mehakuṣṭhavraṇeṣu ca //
AHS, Utt., 28, 36.2 bhagandarāpacīkuṣṭhamadhumehavraṇāpaham //
AHS, Utt., 28, 37.2 kṛmikuṣṭhabhagandarapramehakṣatanāḍīvraṇaropaṇā bhavanti //
AHS, Utt., 28, 40.2 tvaktruṭikarṣayutaṃ madhulīḍhaṃ kuṣṭhabhagandaragulmagatighnam //
AHS, Utt., 28, 42.2 hanti tulyamahiṣākṣamākṣikaṃ kuṣṭhamehapiṭikābhagandarān //
AHS, Utt., 30, 24.2 pānādyaiḥ śīlitaṃ kuṣṭhaduṣṭanāḍīvraṇāpacīḥ //
AHS, Utt., 32, 33.2 prasuptau vātakuṣṭhoktaṃ kuryād dāhaṃ ca vahninā /
AHS, Utt., 39, 53.1 viśeṣataḥ kuṣṭhakilāsagulmaviṣajvaronmādagarodarāṇi /
AHS, Utt., 39, 65.2 mūtreṇa śvitrakuṣṭhāni pītas takreṇa pāyujān //
AHS, Utt., 39, 71.2 pramehakṛmikuṣṭhārśomedodoṣavivarjitaḥ //
AHS, Utt., 39, 79.2 tiktāviṣādvayavarāgirijanmatārkṣyaiḥ siddhaṃ paraṃ nikhilakuṣṭhanibarhaṇāya //
AHS, Utt., 39, 91.2 pakṣaṃ mudgarasānnāśī sarvakuṣṭhair vimucyate //
AHS, Utt., 39, 108.1 tīvreṇa kuṣṭhena parītamūrtir yaḥ somarājīṃ niyamena khādet /
AHS, Utt., 40, 50.2 kuṣṭheṣu sevyaḥ khadirasya sāraḥ sarveṣu rogeṣu śilāhvayaṃ ca //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 14.2 lekhanaṃ vātalaṃ śītaṃ kṛmikuṣṭhakaphapraṇut //
ASaṃ, 1, 12, 38.1 kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān /
ASaṃ, 1, 22, 2.3 tatra sahajāḥ śukrārtavadoṣānvayāḥ kuṣṭhārśomehādayaḥ pitṛjā mātṛjāśca /
Divyāvadāna
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Liṅgapurāṇa
LiPur, 2, 49, 13.1 sarvakuṣṭhakṣayārthaṃ ca madhunāktaiśca taṇḍulaiḥ /
Matsyapurāṇa
MPur, 11, 32.2 kuṣṭharogamavāpnoti loke'sminduḥkhasaṃyutaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 25, 13.1 kuṣṭhāni vāyuḥ sarujaḥ śopho yaścaikadeśajaḥ /
Su, Sū., 33, 4.1 vātavyādhiḥ pramehaś ca kuṣṭhamarśo bhagaṃdaram /
Su, Sū., 33, 9.2 pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam //
Su, Sū., 38, 7.2 mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ //
Su, Sū., 38, 13.1 sālasārādirityeṣa gaṇaḥ kuṣṭhavināśanaḥ /
Su, Sū., 38, 17.2 kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ //
Su, Sū., 38, 57.1 triphalā kaphapittaghnī mehakuṣṭhavināśanī /
Su, Sū., 38, 59.1 tryūṣaṇaṃ kaphamedoghnaṃ mehakuṣṭhatvagāmayān /
Su, Sū., 38, 65.2 kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ //
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 44, 54.1 doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ /
Su, Sū., 44, 75.2 lihyāderaṇḍatailena kuṣṭhatrikaṭukānvitam //
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 46.1 mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā /
Su, Sū., 45, 54.1 śophagulmodarārśoghnaṃ kṛmikuṣṭhaviṣāpaham /
Su, Sū., 45, 71.1 vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca /
Su, Sū., 45, 100.2 dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham //
Su, Sū., 45, 104.2 hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn //
Su, Sū., 45, 108.3 mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam //
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 117.1 kṛmighnaṃ sārṣapaṃ tailaṃ kaṇḍūkuṣṭhāpahaṃ laghu /
Su, Sū., 45, 118.2 kuṣṭhāmayakṛmiharaṃ dṛṣṭiśukrabalāpaham //
Su, Sū., 45, 122.1 tuvarakabhallātakataile uṣṇe madhurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca //
Su, Sū., 45, 123.1 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su, Sū., 45, 124.1 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehās tiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāśca //
Su, Sū., 45, 139.1 auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham /
Su, Sū., 45, 188.2 laghurmadhvāsavaśchedī mehakuṣṭhaviṣāpahaḥ //
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 222.1 durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu /
Su, Sū., 45, 228.1 śophakuṣṭhodaronmādamārutakrimināśanam /
Su, Sū., 46, 116.2 dūṣayedraktapittaṃ tu kuṣṭharogaṃ karotyasau /
Su, Sū., 46, 196.3 kuṣṭhagulmodarārśoghnaṃ kaṭupāki tathaiva ca //
Su, Sū., 46, 199.1 vraṇyamuṣṇaṃ saraṃ medhyaṃ doṣaghnaṃ śophakuṣṭhanut /
Su, Sū., 46, 245.2 durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //
Su, Sū., 46, 263.2 kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca //
Su, Sū., 46, 266.2 nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyāstu tadvidham //
Su, Sū., 46, 267.1 kaṇḍukuṣṭhakṛmighnāni kaphavātaharāṇi ca /
Su, Sū., 46, 284.2 kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca //
Su, Sū., 46, 309.2 mehakuṣṭhakṛmiharo balyo vṛṣyo rasāyanaḥ //
Su, Sū., 46, 371.2 pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau //
Su, Nid., 5, 5.1 tatra sapta mahākuṣṭhāni ekādaśa kṣudrakuṣṭhāni evamaṣṭādaśa kuṣṭhāni bhavanti /
Su, Nid., 5, 5.2 tatra mahākuṣṭhāny aruṇodumbararṣyajihvakapālakākaṇakapuṇḍarīkadadrukuṣṭhānīti /
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 5, 7.1 tatra vātenāruṇaṃ pittenodumbararṣyajihvakapālakākaṇakāni śleṣmaṇā puṇḍarīkaṃ dadrukuṣṭhaṃ ceti /
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 5, 9.3 tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti //
Su, Nid., 5, 10.1 kṛṣṇāruṇaṃ yena bhaveccharīraṃ tadekakuṣṭhaṃ pravadanti kuṣṭham /
Su, Nid., 5, 17.1 kilāsam api kuṣṭhavikalpa eva tattrividhaṃ vātena pittena śleṣmaṇā ceti /
Su, Nid., 5, 17.2 kuṣṭhakilāsayor antaraṃ tvaggatam eva kilāsamaparisrāvi ca /
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 5, 21.1 evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ /
Su, Nid., 5, 22.2 vaivarṇyaṃ rūkṣabhāvaśca kuṣṭhe tvaci samāśrite //
Su, Nid., 5, 23.2 kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasaṃśrite //
Su, Nid., 5, 24.2 todaḥ sphoṭaḥ sthiratvaṃ ca kuṣṭhe māṃsasamāśrite //
Su, Nid., 5, 25.2 gātrāṇāṃ bhedanaṃ cāpi kuṣṭhe medaḥsamāśrite //
Su, Nid., 5, 28.1 strīpuṃsayoḥ kuṣṭhadoṣādduṣṭaśoṇitaśukrayoḥ /
Su, Nid., 5, 29.1 kuṣṭhamātmavataḥ sādhyaṃ tvagraktapiśitāśritam /
Su, Nid., 5, 30.2 karmabhiḥ pāparogasya prāhuḥ kuṣṭhasya saṃbhavam //
Su, Nid., 5, 31.1 mriyate yadi kuṣṭhena punarjāte 'pi gacchati /
Su, Nid., 5, 31.2 nātaḥ kaṣṭataro rogo yathā kuṣṭhaṃ prakīrtitam //
Su, Nid., 5, 34.1 kuṣṭhaṃ jvaraśca śoṣaśca netrābhiṣyanda eva ca /
Su, Nid., 13, 29.2 pāmāvicarcyau kuṣṭheṣu rakasā ca prakīrtitā //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Cik., 2, 94.2 duṣṭavraṇavidhiḥ kāryo mehakuṣṭhavraṇeṣv api //
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Cik., 5, 45.1 nāḍyāḍhyavātaśvayathūn kuṣṭhaduṣṭavraṇāṃś ca saḥ /
Su, Cik., 6, 15.2 eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti //
Su, Cik., 6, 17.2 evaṃ bhallātakasahasram upayujya sarvakuṣṭhārśobhir vimukto balavānarogaḥ śatāyurbhavati //
Su, Cik., 6, 19.2 yathā sarvāṇi kuṣṭhāni hataḥ khadirabījakau /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 11.1 sarve kuṣṭhāpahāḥ siddhā lepāḥ sapta prakīrtitāḥ /
Su, Cik., 9, 33.2 apyasādhyaṃ nṛṇāṃ kuṣṭhaṃ nāmnā nīlaṃ niyacchati //
Su, Cik., 9, 38.1 nīlinīnimbakusumaiḥ siddhaṃ kuṣṭhāpahaṃ ghṛtam /
Su, Cik., 9, 39.2 pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃ vidhānam //
Su, Cik., 9, 44.1 pathyā vyoṣaṃ sekṣujātaṃ satailaṃ līḍhvā śīghraṃ mucyate kuṣṭharogāt /
Su, Cik., 9, 48.1 kuṣṭhājjantur mucyate traiphalaṃ vā sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan /
Su, Cik., 9, 48.2 gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham //
Su, Cik., 9, 49.2 jīrṇaṃ pakvaṃ taddharidrādvayena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ //
Su, Cik., 9, 56.2 mūtrapiṣṭaiḥ pacedetaistailaṃ kuṣṭhavināśanam //
Su, Cik., 9, 63.1 abhyaṅgāt sarvakuṣṭhāni gaṇḍamālābhagandarān /
Su, Cik., 9, 67.2 evaṃ saṃśodhane varge kuṣṭhaghneṣvauṣadheṣu ca //
Su, Cik., 9, 69.2 jātasattvāni kuṣṭhāni māsaiḥ ṣaḍbhir apohati //
Su, Cik., 9, 70.1 didṛkṣurantaṃ kuṣṭhasya khadiraṃ kuṣṭhapīḍitaḥ /
Su, Cik., 9, 70.1 didṛkṣurantaṃ kuṣṭhasya khadiraṃ kuṣṭhapīḍitaḥ /
Su, Cik., 9, 71.1 yathā hanti pravṛddhatvāt kuṣṭhamāturamojasā /
Su, Cik., 9, 71.2 tathā hantyupayuktastu khadiraḥ kuṣṭhamojasā //
Su, Cik., 9, 72.2 yoṣinmāṃsasurāvarjī kuṣṭhī kuṣṭhamapohati //
Su, Cik., 10, 3.1 kuṣṭheṣu meheṣu kaphāmayeṣu sarvāṅgaśopheṣu ca dāruṇeṣu /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 12, 18.2 śophanudgulmahṛt kuṣṭhamehapāṇḍvāmayāpahaḥ //
Su, Cik., 13, 14.2 mehaṃ kuṣṭhamapasmāramunmādaṃ ślīpadaṃ garam //
Su, Cik., 13, 18.2 piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān //
Su, Cik., 13, 29.1 pañcabhir divasair evaṃ sarvakuṣṭhair vimucyate /
Su, Cik., 13, 34.2 mahāvīryastuvarakaḥ kuṣṭhamehāpahaḥ paraḥ //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 17, 4.1 mustāśatāhvāsuradārukuṣṭhavārāhikustumburukṛṣṇagandhāḥ /
Su, Cik., 20, 17.2 kacchūṃ vicarcikāṃ pāmāṃ kuṣṭhavat samupācaret //
Su, Cik., 20, 31.2 masūrikāyāṃ kuṣṭhaghnalepanādikriyā hitā //
Su, Cik., 24, 100.2 anyathā janayet kuṣṭhavisarpādīn gadān bahūn /
Su, Cik., 25, 42.2 kuṣṭhaghnaṃ vai sarpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāśca //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 30.1 sā tu kuṣṭhaviṣonmādagrahāpasmāranāśinī /
Su, Cik., 34, 10.2 durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti tatastān aśeṣān mahauṣadhenāpaharet /
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Ka., 2, 32.2 gādgadyamanyajjanayecca kuṣṭhaṃ tāṃstān vikārāṃśca bahuprakārān //
Su, Utt., 39, 228.2 siddham āśvapacīkuṣṭhajvaraśukrārjunavraṇān //
Su, Utt., 39, 249.1 parisarpajvaraśvāsagulmakuṣṭhanivāraṇam /
Su, Utt., 40, 30.1 plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān /
Su, Utt., 45, 11.2 tat pāṇḍugrahaṇīkuṣṭhaplīhagulmajvarāvaham //
Su, Utt., 54, 15.2 kuṣṭhajāḥ saparīsarpā jñeyāḥ śoṇitasaṃbhavāḥ //
Su, Utt., 55, 14.2 chardervighātena bhavecca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annam //
Su, Utt., 61, 33.1 kṛmikuṣṭhagaraśvāsabalāsaviṣamajvarān /
Viṣṇupurāṇa
ViPur, 6, 5, 4.1 tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 8.1 mehāruḥpiṭikākuṣṭhavātaśoṇitapīḍitaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 63.2 nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām //
AṣṭNigh, 1, 69.1 āragvadhādir jayati chardikuṣṭhaviṣajvarān /
AṣṭNigh, 1, 80.1 asanādir vijayate śvitrakuṣṭhakaphakrimīn /
AṣṭNigh, 1, 122.2 kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 5.3 tridoṣajanturaktārśaḥkuṣṭhajvaraharā parā //
DhanvNigh, 1, 13.2 kuṣṭhakaṇḍūvamīmehaviṣamajvaranāśinī //
DhanvNigh, 1, 23.2 kṣayahṛcchardikuṣṭhaghno jvaratṛṣṇāvināśanaḥ //
DhanvNigh, 1, 25.2 kuṣṭhāmakāsrakaṇḍūtikṛmidoṣaharaḥ smṛtaḥ //
DhanvNigh, 1, 27.2 raktadoṣaharaścaiva kaṇḍūkuṣṭhavināśanaḥ //
DhanvNigh, 1, 29.2 kuṣṭhakaṇḍūvraṇān hanti lepāhārādiśīlitaḥ //
DhanvNigh, 1, 32.2 kuṣṭharaktavināśī ca visūcīṃ hanti śīlitaḥ //
DhanvNigh, 1, 43.2 medhyaṃ vātāndhyavīsarpakaṇḍūkuṣṭhaviṣāpaham //
DhanvNigh, 1, 47.2 jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut //
DhanvNigh, 1, 49.2 vīryagarbhapratānaśca kuṣṭhahā kāsamuktidaḥ //
DhanvNigh, 1, 50.2 kaphāsṛkkaṇḍukuṣṭhāni jvaradāhau ca nāśayet //
DhanvNigh, 1, 55.2 kaṇḍūkuṣṭhavraṇān hanti dehavarṇavidhāyinī //
DhanvNigh, 1, 70.2 pāṭhā tiktarasā vṛṣyā viṣaghnī kuṣṭhakaṇḍunut //
DhanvNigh, 1, 86.2 cakṣuṣyā śvāsahṛdrogaviṣakāsārttikuṣṭhanut //
DhanvNigh, 1, 98.1 kaṇḍūkuṣṭhakṛmighnaṃ ca kaphavātaharaṃ tathā /
DhanvNigh, 1, 160.2 kuṣṭhakaṇḍūjvarahare mehadurgandhināśane //
DhanvNigh, 1, 164.1 vākucī śītalā tiktā śleṣmakuṣṭhakṛmīñjayet /
DhanvNigh, 1, 191.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
DhanvNigh, 1, 195.2 gaṇḍamālāgudabhraṃśaśamanaḥ kuṣṭhakeśahā //
DhanvNigh, 1, 197.1 āvartakī ca kuṣṭhaghnī sordhvādhodoṣanāśanī /
DhanvNigh, 1, 205.2 mehakuṣṭhavraṇacchardiśophavātāsrakṛcchrajit //
DhanvNigh, 1, 246.2 mūḍhagarbhaṃ ca harati kuṣṭhaduṣṭavraṇāñjayet //
DhanvNigh, 2, 14.2 kuṣṭhātīsārapittāsragudajāni vināśayet //
DhanvNigh, Candanādivarga, 18.1 tūṇī tridoṣahṛdvṛṣyaḥ kaṇḍūkuṣṭhavraṇāpahaḥ /
DhanvNigh, Candanādivarga, 25.2 śrutinetrarujaṃ hanti māṅgalyaṃ kuṣṭhanutparam //
DhanvNigh, Candanādivarga, 48.2 tridoṣaviṣakaṇḍūṃśca kuṣṭharogāṃśca nāśayet //
DhanvNigh, Candanādivarga, 56.2 kuṣṭhāni sādayatyeva kaphaṃ khaṇḍayati kṣaṇāt //
DhanvNigh, Candanādivarga, 58.2 kaṇḍūkuṣṭhavraṇaghnaśca varṇyaḥ saugandhyadaḥ paraḥ //
DhanvNigh, Candanādivarga, 61.1 spṛkkā sugandhā kuṣṭhaghnī daurgandhyasvedanāśinī /
DhanvNigh, Candanādivarga, 64.2 tridoṣaśamano hṛdyaḥ kaṇḍūkuṣṭhāpahaḥ smṛtaḥ //
DhanvNigh, Candanādivarga, 71.2 kuṣṭhakaṇḍūvraṇān hanti kṣaṇād doṣān prayogataḥ //
DhanvNigh, Candanādivarga, 76.2 viṣavidhvaṃsano 'tyugrakaṇḍūkuṣṭhavraṇāntakṛt //
DhanvNigh, Candanādivarga, 80.2 śūlagulmakṛmīn kuṣṭhaṃ hanti śālmalipattrakaḥ //
DhanvNigh, Candanādivarga, 89.1 mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt /
DhanvNigh, Candanādivarga, 94.2 dīpanaḥ plīhagulmārśaḥśamanaḥ kuṣṭhakāsahā //
DhanvNigh, Candanādivarga, 98.2 tvagdoṣakuṣṭhavīsarpajīrṇajvaraharaṃ param //
DhanvNigh, Candanādivarga, 104.2 viṣaghnaḥ kuṣṭhakaṇḍūtikacchūtvagdoṣanāśanaḥ //
DhanvNigh, Candanādivarga, 106.1 tvagdoṣakuṣṭhavīsarpalohasaṃhārisūtahā /
DhanvNigh, Candanādivarga, 111.1 bhedanaṃ picchilaṃ svādu kuṣṭhavātāsrajinmṛdu /
DhanvNigh, Candanādivarga, 114.1 viṣanetrarujaḥ śvitraṃ hanti kuṣṭhavraṇānapi /
DhanvNigh, Candanādivarga, 129.2 gulmārśograhaṇīkuṣṭhān hanti vātakaphāmayān //
DhanvNigh, Candanādivarga, 135.2 mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham /
DhanvNigh, Candanādivarga, 147.2 mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //
DhanvNigh, 6, 10.1 gulmaṃ ca kuṣṭhaṃ ca gudāmayaṃ ca śūlāni śophodarapāṇḍurogān /
DhanvNigh, 6, 11.2 kuṣṭhaṃ rujaṃ ca viṣamaṃ kurute viśeṣāt pākena hīnamiha vāntivirekakāri //
DhanvNigh, 6, 15.2 pāṇḍupramohāpacivātaśophabhagandaraśvitrakilāsakuṣṭham //
DhanvNigh, 6, 28.1 kaṣāyaṃ śophaśūlārśaḥkuṣṭhapāṇḍupramehajit /
DhanvNigh, 6, 33.2 duṣṭakuṣṭhapavanāsravātajit syājjarākṛtavalīvināśanam //
DhanvNigh, 6, 35.1 pāradaḥ kṛmikuṣṭhaghnaṃ āyuṣyo dṛṣṭidaḥ paraḥ /
DhanvNigh, 6, 36.2 dehasya nāśaṃ vidadhāti nūnaṃ kuṣṭhādidoṣāñjanayennarāṇām //
DhanvNigh, 6, 38.2 viṣakuṣṭhavisarpāditvagdoṣadalanaṃ smṛtam //
DhanvNigh, 6, 44.1 aśuddhavajraṃ guru pāṇḍutāpahṛtpārśvapīḍārucikuṣṭhakāri /
DhanvNigh, 6, 51.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca duṣṭam /
Garuḍapurāṇa
GarPur, 1, 157, 29.1 vātavyādhyaśmarīkuṣṭhamehodarabhagandaram /
GarPur, 1, 164, 3.2 tvacaḥ kurvanti vaivarṇyaṃ śiṣṭāḥ kuṣṭham uśanti tam //
GarPur, 1, 164, 6.1 bhasmācchāditavatkuryādbāhyaṃ kuṣṭhamudāhṛtam /
GarPur, 1, 164, 6.2 kuṣṭhāni saptadhā doṣaiḥ pṛthagdvandvaiḥ samāgataiḥ //
GarPur, 1, 164, 7.2 vātena kuṣṭhaṃ kāpālaṃ pittenaudumbaraṃ kaphāt //
GarPur, 1, 164, 13.1 romaharṣo 'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam /
GarPur, 1, 164, 14.2 kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam //
GarPur, 1, 164, 15.1 udumbaraphalābhāsaṃ kuṣṭhamaudumbaraṃ vadet /
GarPur, 1, 164, 19.2 hasticarmakharasparśaṃ carmākhyaṃ kuṣṭhamucyate //
GarPur, 1, 164, 30.2 kuṣṭhasvadoṣānugataṃ sarvadoṣagataṃ tyajet //
GarPur, 1, 164, 31.1 kuṣṭhoktaṃ yacca yaccāsthimajjāśukrasamāśrayam /
GarPur, 1, 164, 32.2 tatra tvaci sthite kuṣṭhe kāye vaivarṇyarūkṣatā //
GarPur, 1, 164, 36.1 kuṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ bhavet /
GarPur, 1, 165, 4.1 kuṣṭhaikahetavo 'ntarjāḥ śleṣmajā bāhyasambhavāḥ /
GarPur, 1, 165, 10.2 ṣaṭte kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ //
GarPur, 1, 167, 6.1 bhaviṣyataḥ kuṣṭhasamaṃ tathā sāmbudasaṃjñakam /
GarPur, 1, 167, 24.1 kuṣṭhaṃ visarpamanyacca kuryāt sarvāṅgasādanam /
GarPur, 1, 169, 18.1 kuṣṭhamehajvaraśvāsakāsapittakaphāpaham /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 22.2 śvāsakāsapramehārśaḥkuṣṭhaśophodarakṛmīn //
MPālNigh, Abhayādivarga, 33.1 triphalā kuṣṭhamehāsrakaphapittavināśinī /
MPālNigh, Abhayādivarga, 38.1 śvāsakāsajvaracchardimehakuṣṭhakṣayāpahaḥ /
MPālNigh, Abhayādivarga, 41.1 kāmalākuṣṭhavātāsṛgjvarapittakṛmīn jayet /
MPālNigh, Abhayādivarga, 62.2 uṣṇā kuṣṭhajvaraśvāsaśūlakāsāgnimāndyahṛt //
MPālNigh, Abhayādivarga, 88.1 bradhnaśvāsakaphānāhakāsakuṣṭhāmamārutān /
MPālNigh, Abhayādivarga, 127.3 hanti dūṣīviṣaplīhakuṣṭhonmādāśmapāṇḍutāḥ //
MPālNigh, Abhayādivarga, 129.2 vraṇapittakaphacchardikuṣṭhahṛllāsamehanut //
MPālNigh, Abhayādivarga, 130.2 vātalaṃ kaṭupākaṃ ca sarvārocakakuṣṭhanut //
MPālNigh, Abhayādivarga, 131.2 tatphalam bhedanaṃ snigdhamuṣṇaṃ kuṣṭhaharaṃ laghu //
MPālNigh, Abhayādivarga, 134.1 kaphapittakṛmichardikuṣṭhahṛllāsaraktajit /
MPālNigh, Abhayādivarga, 140.2 arśo'tisārapittāsrakaphatṛṣṇāmakuṣṭhanut //
MPālNigh, Abhayādivarga, 142.2 jvarātisāraraktārśaḥkṛmikuṣṭhavisarpanut //
MPālNigh, Abhayādivarga, 145.2 rūkṣaḥ kuṣṭhakaphānāhaśophagulmavraṇāpahaḥ //
MPālNigh, Abhayādivarga, 150.3 kṛmipāṇḍukaphānāhaviṣakuṣṭhavināśinī //
MPālNigh, Abhayādivarga, 158.2 kṛmikuṣṭhagudabhraṃśagaṇḍamālāvraṇāpahaḥ //
MPālNigh, Abhayādivarga, 161.3 kṛmikuṣṭhānilaśleṣmavraṇāruciviṣāpahā //
MPālNigh, Abhayādivarga, 198.2 hanti vātāsravīsarpakāsakuṣṭhamarutkaphān //
MPālNigh, Abhayādivarga, 221.2 hanti śūlajvaracchardikuṣṭhātīsārahṛdrujaḥ /
MPālNigh, Abhayādivarga, 223.2 tridoṣatṛṣṇāhṛdrogakaṇḍūkuṣṭhajvarāpahā //
MPālNigh, Abhayādivarga, 226.2 raktātīsārakuṣṭhāsravisarpavraṇamehanut //
MPālNigh, Abhayādivarga, 233.2 hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukṛmīn jayet //
MPālNigh, Abhayādivarga, 234.1 hantyuṣṇaṃ tatphalaṃ kuṣṭhadadrukaṇḍūviṣānilān /
MPālNigh, Abhayādivarga, 237.1 rūkṣā hanti kaphaśvāsakuṣṭhamehajvarakṛmīn /
MPālNigh, Abhayādivarga, 239.2 dantyo rasāyano rucyaḥ kuṣṭhanetraśiro'rtinut //
MPālNigh, Abhayādivarga, 245.2 hanti dāhodarānāhaśophakuṣṭhakṛmijvarān //
MPālNigh, Abhayādivarga, 249.2 hṛdyā rasāyanī śophakuṣṭhārśojvaramehajit //
MPālNigh, Abhayādivarga, 275.2 svādurviṣṭambhinī vṛṣyā kaphakuṣṭhakṛmīñjayet //
MPālNigh, Abhayādivarga, 278.2 vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān /
MPālNigh, Abhayādivarga, 284.1 svaryā smṛtipradā kuṣṭhapāṇḍumehāsrakāsajit /
MPālNigh, Abhayādivarga, 286.2 anyoṣṇā kuṣṭhamehāśmakṛcchrajvaraharā laghuḥ //
MPālNigh, Abhayādivarga, 287.2 matsyākṣī grāhiṇī tiktā kuṣṭhapittakaphāsranut //
MPālNigh, Abhayādivarga, 292.3 kṛmīndraluptakuṣṭhāni tadvacchvetātiśasyate //
MPālNigh, Abhayādivarga, 296.2 chikkikā pittalā kuṣṭhakṛmivātakaphāpahā //
MPālNigh, Abhayādivarga, 303.1 saireyaḥ kuṣṭhavātāsrakaphakaṇḍūviṣāpahaḥ /
MPālNigh, Abhayādivarga, 305.3 kuṣṭhaśūlatridoṣāmaśophavraṇaviṣāpaham //
MPālNigh, Abhayādivarga, 310.2 śothaharā kuṣṭhapittaśleṣmaharā sarā //
MPālNigh, Abhayādivarga, 319.1 arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūgrahavraṇān /
MPālNigh, 2, 11.2 kuṣṭhapramehagulmārśaḥplīhaśūlāmamārutān //
MPālNigh, 2, 20.2 rūkṣoṣṇo grahaṇīkuṣṭhaśophārśaḥkṛmikāsajit /
MPālNigh, 2, 24.2 miśreyā dīpanī hṛdyā baddhaviṭkṛmikuṣṭhanut /
MPālNigh, 4, 8.2 ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit //
MPālNigh, 4, 16.1 śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet /
MPālNigh, 4, 18.2 pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ //
MPālNigh, 4, 19.2 abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut //
MPālNigh, 4, 20.1 gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam /
MPālNigh, 4, 22.2 hanti kuṣṭhakṣayaplīhakaphavātarasāmayān //
MPālNigh, 4, 24.1 cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ /
MPālNigh, 4, 24.2 vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān //
MPālNigh, 4, 27.3 kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān //
MPālNigh, 4, 31.1 tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham /
MPālNigh, 4, 34.2 hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt //
MPālNigh, 4, 36.1 sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /
MPālNigh, 4, 43.2 chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ /
MPālNigh, 4, 45.2 jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśodhanam //
Mātṛkābhedatantra
MBhT, 9, 28.1 satyaṃ satyaṃ sarvakuṣṭhaṃ bhakṣaṇān nāśam āpnuyāt /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 45, 142.2, 3.0 aṣṭavidhavīryasya sarvadhātusnehaparamparārūpeṇa kuṣṭhānīti tatra madhvityarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 7.0 vyākhyānayanti darśayannāha pṛthaktvaṃ heturvaktavyaḥ vistarato kāśirājasya mukulāvasthāyāmeva rūkṣam māsenārtavasya tiryaggāmitvaṃ āha anuṣṇaśītam ityāha kuṣṭhetyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 24.0 kathaṃcana iti kuṣṭhāni //
Rasahṛdayatantra
RHT, 19, 13.2 jīrṇāhāre bhuktvā harati hi sakuṣṭhān pīnasādīṃśca //
RHT, 19, 39.1 viṣanāgavaṅgabaddho bhukto hi rasaḥ karoti kuṣṭhādīn /
Rasamañjarī
RMañj, 1, 18.1 jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām /
RMañj, 1, 37.2 dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //
RMañj, 3, 7.1 aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /
RMañj, 3, 71.1 tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /
RMañj, 3, 84.1 mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /
RMañj, 3, 94.2 mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam //
RMañj, 4, 15.2 cāturmāsye hared rogān kuṣṭhalūtādikānapi //
RMañj, 5, 36.1 kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam /
RMañj, 5, 44.1 grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ /
RMañj, 5, 65.1 kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /
RMañj, 6, 26.2 jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet //
RMañj, 6, 81.2 kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //
RMañj, 6, 233.1 rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca /
RMañj, 6, 238.2 dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut //
RMañj, 6, 250.2 svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ //
RMañj, 6, 251.1 kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā /
RMañj, 6, 256.2 rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ //
RMañj, 6, 259.2 niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //
RMañj, 6, 267.1 dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam /
RMañj, 6, 270.3 niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ //
RMañj, 6, 273.0 madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //
RMañj, 6, 319.2 vicarcikādadrupāmākuṣṭhāṣṭakapraśāntaye //
Rasaprakāśasudhākara
RPSudh, 3, 9.3 saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //
RPSudh, 3, 35.0 sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //
RPSudh, 3, 51.2 aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //
RPSudh, 4, 110.2 kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā //
RPSudh, 5, 8.2 sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam //
RPSudh, 5, 22.2 kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam //
RPSudh, 5, 76.1 vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /
RPSudh, 6, 10.2 susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat //
RPSudh, 6, 14.2 kuṣṭharogaharā sā tu pārade bījadhāriṇī //
RPSudh, 6, 38.2 visarpakaṇḍukuṣṭhasya śamano dīpanastathā //
RPSudh, 6, 42.2 mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ //
RPSudh, 6, 43.2 kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam //
RPSudh, 6, 47.3 nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ //
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
Rasaratnasamuccaya
RRS, 2, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RRS, 2, 51.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
RRS, 2, 62.2 viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut //
RRS, 2, 122.1 niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /
RRS, 3, 17.1 gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /
RRS, 3, 34.3 hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ //
RRS, 3, 36.2 ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā //
RRS, 3, 45.1 śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /
RRS, 3, 64.2 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ //
RRS, 3, 64.2 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ //
RRS, 3, 73.2 snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //
RRS, 4, 26.2 dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu //
RRS, 5, 46.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /
RRS, 5, 47.2 vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat //
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 5, 114.3 nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam /
RRS, 5, 139.2 gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //
RRS, 5, 193.2 pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā //
RRS, 5, 201.2 sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
RRS, 5, 207.2 kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam //
RRS, 11, 21.0 yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //
RRS, 11, 25.1 bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /
RRS, 12, 4.2 pāṇḍuśophavisarpāṇāṃ kuṣṭhaśvitranabhasvatām //
RRS, 12, 110.1 kuṣṭhe jvare kāmalāyāṃ kaṇṭharoge hy ajīrṇake /
RRS, 13, 32.2 śūlaṃ śoṣamahodaraṃ bahuvidhaṃ kuṣṭhaṃ ca hanyād gadān balyo vṛṣyakaraḥ pradīpanatamaḥ svasthocito vegavān //
RRS, 13, 65.2 śilā hiṅgu viḍaṅgaṃ ca maricaṃ kuṣṭhasaindhavam /
RRS, 13, 91.2 kuṣṭhāni bhṛṅgabhallātavākucī pañcanimbakaiḥ //
RRS, 14, 96.2 sarvajaṃ gudarogaṃ ca śūlakuṣṭhānyaśeṣataḥ //
RRS, 15, 36.2 arśāṃsy ānananāsikākṣigudajāny atyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān //
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
RRS, 15, 77.2 maricaṃ pippalī kuṣṭhaṃ pathyā vahnyajamodakam //
Rasaratnākara
RRĀ, R.kh., 1, 28.1 jāyaṃ gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt /
RRĀ, R.kh., 4, 52.1 pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /
RRĀ, R.kh., 5, 4.1 apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /
RRĀ, R.kh., 5, 9.1 śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān /
RRĀ, R.kh., 5, 15.1 aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca /
RRĀ, R.kh., 7, 8.1 tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ /
RRĀ, R.kh., 8, 46.2 bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt //
RRĀ, R.kh., 8, 72.1 kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam /
RRĀ, R.kh., 8, 73.1 pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /
RRĀ, R.kh., 9, 4.2 sarvarogaharam etat sarvakuṣṭhaharaṃ param //
RRĀ, R.kh., 9, 60.2 āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /
RRĀ, R.kh., 10, 42.1 vipro rakṣati yauvanaṃ narapatistadbhūtale pālatāṃ vaiśyaḥ kuṣṭhavināśane ca kuśalaḥ śūdro harejjīvanam /
RRĀ, R.kh., 10, 71.1 mehagulmārśaḥkuṣṭhārimedaḥpāṇḍurujāpahaḥ /
RRĀ, Ras.kh., 3, 215.2 naṣṭavāgjaḍaṣaṇḍānāṃ kubjānāṃ kuṣṭhadehinām //
Rasendracintāmaṇi
RCint, 3, 47.2 dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ //
RCint, 5, 23.1 śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān /
RCint, 6, 79.2 plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma //
RCint, 6, 83.1 tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit /
RCint, 7, 28.2 caturmāse haredrogān kuṣṭhalūtādikānapi //
RCint, 7, 108.1 mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /
RCint, 7, 118.2 mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam //
RCint, 8, 77.2 hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram //
RCint, 8, 209.1 kuṣṭhamaṣṭādaśavidhaṃ pramehān viṃśatiṃ tathā /
RCint, 8, 273.2 kuṣṭhamaṣṭādaśavidhaṃ pāṇḍurogān pramehakān //
Rasendracūḍāmaṇi
RCūM, 10, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RCūM, 10, 145.2 kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ //
RCūM, 11, 5.1 gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /
RCūM, 11, 22.2 hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ //
RCūM, 11, 24.2 ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā //
RCūM, 11, 34.2 snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //
RCūM, 11, 51.1 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /
RCūM, 11, 51.1 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /
RCūM, 12, 19.2 dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam //
RCūM, 13, 39.1 kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /
RCūM, 13, 57.1 udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā /
RCūM, 14, 69.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
RCūM, 14, 121.0 śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā //
RCūM, 14, 129.2 hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //
RCūM, 14, 164.2 krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //
RCūM, 14, 172.1 sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
RCūM, 14, 207.2 pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati //
RCūM, 14, 215.2 śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //
RCūM, 14, 219.2 tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //
RCūM, 14, 221.2 sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //
RCūM, 15, 25.1 kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām /
Rasendrasārasaṃgraha
RSS, 1, 11.1 vraṇaṃ kuṣṭhaṃ tathā jāḍyaṃ dāhaṃ vīryasya nāśanam /
RSS, 1, 118.1 aśuddhagandhaḥ kurute tu tāpaṃ kuṣṭhaṃ bhramaṃ pittarujāṃ karoti /
RSS, 1, 124.1 śuddhagandho haredrogān kuṣṭhamṛtyujvarādikān /
RSS, 1, 125.1 gaṃdhaścātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadarpadalano dīptānalaḥ pācanaḥ /
RSS, 1, 144.1 kuṣṭhapradaṃ pinākaṃ syāddarduraṃ maraṇapradam /
RSS, 1, 177.2 pacedevaṃ hi taccūrṇaṃ kuṣṭhādau pariyojayet //
RSS, 1, 178.2 tālakaṃ harate rogānkuṣṭhamṛtyujvarādikān /
RSS, 1, 181.2 khādayedraktikāmekāṃ kuṣṭhaślīpadaśāntaye //
RSS, 1, 186.1 sampūjya devadeveśaṃ kuṣṭharogādvimucyate /
RSS, 1, 213.1 mākṣikaṃ tiktamadhuraṃ mehārśaḥkrimikuṣṭhanut /
RSS, 1, 231.2 mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnivardhanam //
RSS, 1, 258.2 kṣayonmādagaṇānāṃ ca kuṣṭhānāṃ nāśanaṃ param //
RSS, 1, 277.1 vāntibhrāntivivarjitaṃ jayarujā kuṣṭhāni pāṇḍvāmayaṃ śūlaṃ mehagudāṅkurānilagadān uktānupānair jayet /
RSS, 1, 287.2 grahaṇīkuṣṭhagulmārśaḥśoṣavraṇaviṣāpahaḥ //
Rasādhyāya
RAdhy, 1, 18.2 mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām //
RAdhy, 1, 402.2 ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 25.2, 1.0 aṣṭāpi ślokāḥ spaṣṭā eva kevalaṃ cilharī kuṣṭhabheda eva //
RAdhyṬ zu RAdhy, 403.2, 11.0 tathā pratidinaṃ prabhāte utthāya yo ratimātraṃ ṣoṭaṃ kurute tasya ṣaḍbhiḥ māsairaṣṭādaśakuṣṭhāni praṇaśyanti //
Rasārṇava
RArṇ, 6, 7.1 kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam /
RArṇ, 7, 14.2 mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /
RArṇ, 7, 51.2 lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam //
RArṇ, 12, 12.2 lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /
RArṇ, 12, 300.1 pāmāvicarcikādadrukuṣṭhāni sahasā jayet /
RArṇ, 15, 106.1 udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam /
RArṇ, 18, 111.2 kuṣṭhavyādhikaraṃ tacca nāgavaṅgakalaṅkitam //
Ratnadīpikā
Ratnadīpikā, 1, 59.2 aśuddhavajraṃ hṛtpārśvapīḍākuṣṭharujākaram //
Rājanighaṇṭu
RājNigh, Guḍ, 21.2 vamipramehakuṣṭhādiviṣamajvarahāriṇī //
RājNigh, Guḍ, 24.2 kaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśanaḥ //
RājNigh, Guḍ, 72.2 gulmapittodaraśleṣmakrimikuṣṭhajvarāpahā //
RājNigh, Guḍ, 78.2 krimikuṣṭhaviṣaghny āmadoṣaghnī recanī ca sā //
RājNigh, Guḍ, 141.2 viṣaghnī vraṇakuṣṭhādīn kāmalāṃ śvayathuṃ jayet //
RājNigh, Parp., 32.2 rucimedhākarī śleṣmakrimikuṣṭhaharā parā //
RājNigh, Parp., 49.2 pittakāsaviṣaśvāsakuṣṭhaghnī ca rasāyanī //
RājNigh, Parp., 106.2 śophadāhaśramaśvāsavraṇakuṣṭhakaphāsranut //
RājNigh, Pipp., 162.2 śūlakuṣṭhāmadoṣaghnī tvagāmayavināśanī //
RājNigh, Pipp., 167.2 kuṣṭhakaṇḍūvraṇān hanti praśastā ca virecane //
RājNigh, Pipp., 199.1 haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut /
RājNigh, Pipp., 246.2 krimikuṣṭhagudātyugrakharjūkaṇḍūtihāriṇī //
RājNigh, Pipp., 248.2 viṣahṛt kuṣṭhakaṇḍūtivraṇadadruvisarpanut //
RājNigh, Śat., 58.1 durālambhā dvitīyā ca gaulyāmlajvarakuṣṭhanut /
RājNigh, Śat., 65.1 vākucī kaṭutiktoṣṇā krimikuṣṭhakaphāpahā /
RājNigh, Śat., 104.2 kaṇḍūtikuṣṭhavātaghnī vraṇapittavikārajit //
RājNigh, Śat., 134.2 śūlārśaḥśophadoṣaghnī kuṣṭhakaṇḍūtihāriṇī //
RājNigh, Śat., 149.2 viṣatvagdoṣakaṇḍūtikharjūkuṣṭhaviṣāpaham //
RājNigh, Śat., 151.2 kuṣṭhakaṇḍūtiśamanaḥ śūlahṛt kāsasiddhidaḥ //
RājNigh, Śat., 168.2 mukharukkuṣṭhakaṇḍūtijantuśūlavraṇāpaham //
RājNigh, Śat., 169.2 āhulyaṃ tiktarasaṃ jvarakuṣṭhāmasidhmanut //
RājNigh, Śat., 180.2 tvagdoṣakaṇḍūvraṇakuṣṭhabhūtagrahograśītajvaranāśinī ca //
RājNigh, Śat., 194.2 visarpakuṣṭhavisphoṭavraṇaśophanikṛntanī //
RājNigh, Śat., 199.2 vraṇakaṇḍūtikuṣṭhārtidadrupāmādidoṣanut //
RājNigh, Mūl., 54.2 durnāmakuṣṭhānilasādajantukaphāmayān hanti mahārasonaḥ //
RājNigh, Mūl., 82.2 tvagdoṣaśramahā kuṣṭhaviṣavīsarpanāśakaḥ //
RājNigh, Mūl., 88.2 kuṣṭhamehakrimiharā vṛṣyā balyā rasāyanī //
RājNigh, Mūl., 92.2 vaktradoṣapraśamanaḥ kuṣṭhakaṇḍūtināśanaḥ //
RājNigh, Śālm., 23.2 pācanaḥ kuṣṭhakāsāsraśophakaṇḍūvraṇāpahaḥ //
RājNigh, Śālm., 25.2 kaṇḍūtibhūtakuṣṭhaghnaḥ kaphavātavraṇāpahaḥ //
RājNigh, Śālm., 29.2 kaṇḍūtiviṣavisarpajvarakuṣṭhonmādabhūtaghnaḥ //
RājNigh, Śālm., 51.1 snuhī coṣṇā pittadāhakuṣṭhavātapramehanut /
RājNigh, Śālm., 61.2 vraṇakaṇḍūtikuṣṭhāsṛgdoṣaśvayathuhāriṇī //
RājNigh, Prabh, 14.2 saṃtāpaśoṣakuṣṭhāsrakṛmibhūtaviṣāpahaḥ //
RājNigh, Prabh, 16.2 vraṇasaṃropaṇaḥ pathyaḥ kuṣṭhakaṇḍūtiśophanut //
RājNigh, Prabh, 47.2 jvarakaṇḍūkuṣṭhamehakaphaviṣṭambhanāśanaḥ //
RājNigh, Prabh, 60.2 pāmāsṛkkuṣṭhakaṇḍūtitvagdoṣasya vināśanaḥ //
RājNigh, Prabh, 67.2 kaṇḍūvicarcikākuṣṭhatvagdoṣavraṇanāśanaḥ //
RājNigh, Prabh, 70.2 kaṇḍūvicarcikākuṣṭhasparśatvagdoṣanāśanaḥ //
RājNigh, Prabh, 72.2 kaphaghnaḥ kuṣṭhakaṇḍūtiviṣavisphoṭanāśanaḥ //
RājNigh, Prabh, 80.2 pittāsradoṣakuṣṭhaghnaḥ kaṇḍūvisphoṭavātajit //
RājNigh, Prabh, 107.3 raktapittodbhavaṃ rogaṃ kuṣṭhadoṣaṃ ca nāśayet //
RājNigh, Prabh, 135.1 bījavṛkṣau kaṭū śītau kaṣāyau kuṣṭhanāśanau /
RājNigh, Prabh, 143.1 kāraskaraḥ kaṭūṣṇaś ca tiktaḥ kuṣṭhavināśanaḥ /
RājNigh, Kar., 13.1 karavīraḥ kaṭus tīkṣṇaḥ kuṣṭhakaṇḍūtināśanaḥ /
RājNigh, Kar., 15.2 tvagdoṣavraṇakaṇḍūtikuṣṭhahārī viṣāpahaḥ //
RājNigh, Kar., 28.2 śophavraṇaharaḥ kaṇḍūkuṣṭhakrimivināśanaḥ //
RājNigh, Kar., 32.2 vātakuṣṭhavraṇān hanti śophakaṇḍūvisarpanut //
RājNigh, Kar., 38.1 tasya puṣpaṃ ca soṣṇaṃ ca kaṇḍūkuṣṭhārttināśanam /
RājNigh, Kar., 60.2 kuṣṭhakaṇḍūvraṇaharo guṇāḍhyo rājacampakaḥ //
RājNigh, Kar., 75.4 kuḍmalaṃ netrarogaghnaṃ vraṇavisphoṭakuṣṭhanut //
RājNigh, Kar., 79.1 śatapattrī himā tiktā kaṣāyā kuṣṭhanāśanī /
RājNigh, Kar., 81.2 kuṣṭhavisphoṭakaṇḍūtiviṣavraṇaharā parā //
RājNigh, Kar., 135.2 kaṇḍūkuṣṭhavraṇān hanti śophatvagdoṣanāśanī //
RājNigh, Kar., 146.1 damanaḥ śītalatiktaḥ kaṣāyakaṭukaś ca kuṣṭhadoṣaharaḥ /
RājNigh, Kar., 155.1 maruvaḥ kaṭutiktoṣṇaḥ kṛmikuṣṭhavināśanaḥ /
RājNigh, Kar., 166.2 jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut //
RājNigh, Āmr, 195.2 kuṣṭhāsrakaphavātārśovraṇadoṣārtināśinī //
RājNigh, 12, 12.2 chardimohatṛṣikuṣṭhataimirotkāsaraktaśamanaṃ ca tiktakam //
RājNigh, 12, 17.1 pītaṃ ca śītalaṃ tiktaṃ kuṣṭhaśleṣmānilāpaham /
RājNigh, 12, 24.2 kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit //
RājNigh, 12, 42.2 kaṇḍūtipāmākuṣṭhāmadoṣaghnaṃ bhāskaraṃ param //
RājNigh, 12, 59.1 gorocanā ca śiśirā viṣadoṣahantrī rucyā ca pācanakarī krimikuṣṭhahantrī /
RājNigh, 12, 101.1 turuṣkaḥ surabhis tiktaḥ kaṭusnigdhaś ca kuṣṭhajit /
RājNigh, 12, 114.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutakuṣṭhajit /
RājNigh, 12, 117.2 kuṣṭhakaṇḍūjvarahare mehadurgandhināśane //
RājNigh, 12, 120.2 kuṣṭhakaṇḍūvraṇaghnaś ca bhūtavidrāvaṇaḥ paraḥ //
RājNigh, 12, 123.2 kuṣṭhakaṇḍūvraṇaghnaś ca varṇyaḥ saugandhyadaḥ paraḥ //
RājNigh, 12, 138.2 mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt //
RājNigh, 13, 52.2 kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param //
RājNigh, 13, 69.2 viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ //
RājNigh, 13, 71.1 śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /
RājNigh, 13, 73.2 mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //
RājNigh, 13, 76.1 sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu /
RājNigh, 13, 78.1 kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /
RājNigh, 13, 80.2 lepenātyāmakuṣṭhādinānātvagdoṣanāśanam //
RājNigh, 13, 207.2 kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam //
RājNigh, Pānīyādivarga, 32.2 kuṣṭhādiduṣṭāmayadoṣahāri godāvarīvāri tṛṣānivāri //
RājNigh, Pānīyādivarga, 37.2 dadrukuṣṭhādidoṣaghnaṃ medhābuddhirucipradam //
RājNigh, Pānīyādivarga, 102.2 pittapradaḥ satatameṣa niṣevyamāṇaḥ kaṇḍūtikuṣṭhajanano 'sravidāhahārī //
RājNigh, Pānīyādivarga, 109.2 kuṣṭhavraṇakaphaśvāsahikkāpittāsradoṣanut //
RājNigh, Pānīyādivarga, 130.1 auddālakaṃ tu kuṣṭhādidoṣaghnaṃ sarvasiddhidam /
RājNigh, Kṣīrādivarga, 18.1 uṣṭrīkṣīraṃ kuṣṭhaśophāpahaṃ tatpittārśoghnaṃ tatkaphāṭopahāri /
RājNigh, Kṣīrādivarga, 30.1 matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭhamāvahati sevitaṃ payaḥ /
RājNigh, Kṣīrādivarga, 47.1 auṣṭram arśāṃsi kuṣṭhāni krimiśūlodarāṇi ca /
RājNigh, Kṣīrādivarga, 58.2 mārgoparodhe kuṣṭhādivyādhau takraṃ praśasyate //
RājNigh, Kṣīrādivarga, 85.2 kuṣṭhakrimiharaṃ vātakaphagulmodarāpaham //
RājNigh, Kṣīrādivarga, 99.2 kaṭūṣṇaṃ kuṣṭhakaṇḍūtiśūlodararujāpaham //
RājNigh, Kṣīrādivarga, 101.1 āvikaṃ tiktakaṭukaṃ mūtram uṣṇaṃ ca kuṣṭhajit /
RājNigh, Kṣīrādivarga, 110.2 pittāsradoṣadaṃ krimikuṣṭhaghnaṃ tilajavacca cakṣuṣyam //
RājNigh, Kṣīrādivarga, 113.2 vātakaphapittaśamanaṃ kaṇḍūkuṣṭhādihāri cakṣuṣyam //
RājNigh, Kṣīrādivarga, 114.2 kuṣṭhāpahaṃ svādu rasāyanottamaṃ pittaprakopaṃ kurute 'tidīpanam //
RājNigh, Kṣīrādivarga, 115.2 kuṣṭhārtikaṇḍūtivicarcikāpahaṃ lepena nānāvidhacarmadoṣanut //
RājNigh, Kṣīrādivarga, 117.0 nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham //
RājNigh, Kṣīrādivarga, 123.1 saraṃ kośāmrajaṃ tailaṃ krimikuṣṭhavraṇāpaham /
RājNigh, Śālyādivarga, 47.3 grahaṇīgulmakuṣṭhaghno vikalo bhojane śubhaḥ //
RājNigh, Śālyādivarga, 118.2 kaphavātakarī ceṣat pittahṛt kuṣṭhavātanut //
RājNigh, Śālyādivarga, 122.2 pittadāhaprado gulmakaṇḍūkuṣṭhavraṇāpahaḥ //
RājNigh, Rogādivarga, 5.2 kuṣṭhaṃ tu puṇḍarīkaḥ syāt śvitraṃ tu carmacitrakam //
RājNigh, Rogādivarga, 84.2 atisevanato jarāṃ ca pittaṃ sitimānaṃ ca dadāti kuṣṭhakārī //
RājNigh, Rogādivarga, 85.1 tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca /
RājNigh, Rogādivarga, 87.2 bhrāntiṃ ca kuṣṭhaṃ kaphapāṇḍutāṃ ca kārṣṇyaṃ ca kāsaṃ kurute'tisevitaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 53.2, 11.0 viśeṣeṇa kuṣṭhādayo'nena śāmyanti atibalā vātāśca //
SarvSund zu AHS, Utt., 39, 65.2, 2.0 gomūtreṇa pītaḥ śvitrakuṣṭhāni hanti //
SarvSund zu AHS, Utt., 39, 79.2, 1.0 jaladroṇe vraṇakṛtāṃ bhallātakānāṃ śatatrayādvipakvāt kvāthasyāḍhake 'vaśiṣṭe tilatailāḍhakaṃ tiktādibhiḥ pālikaiḥ kalkitaiḥ pakvaṃ niḥśeṣakuṣṭhaniṣūdanāya paraṃ śreṣṭham //
SarvSund zu AHS, Utt., 39, 91.2, 13.0 pakṣaṃ mudgarasānnabhojanaḥ sarvakuṣṭhair vimucyate //
SarvSund zu AHS, Utt., 39, 108.2, 1.0 dāruṇena kuṣṭhena vyāptadeho yaḥ śaśāṅkalekhāṃ kṛṣṇatilayutāṃ niyamena vatsaraṃ bhakṣayet sa candrakāntiṃ śarīreṇa jayet //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 25.2 kuṣṭharogaviśiṣṭo'pi sa bhavet kāmarūpakaḥ //
Ānandakanda
ĀK, 1, 2, 225.2 sambhūtakṣayakuṣṭhādīnrogānharasi pāvana //
ĀK, 1, 7, 157.2 tatsevayā mahākuṣṭhaṃ maṇḍalākhyaṃ bhaveddhruvam //
ĀK, 1, 13, 16.2 śvetavarṇaṃ ca bhaiṣajye kṛṣṇaṃ kuṣṭhādilepane //
ĀK, 1, 13, 30.2 evaṃ māsaprayogeṇa kuṣṭhamaṣṭādaśaṃ haret //
ĀK, 1, 15, 80.1 pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī /
ĀK, 1, 15, 123.1 kṣayakuṣṭhādirogāśca naśyanti munivāsarāt /
ĀK, 1, 15, 125.1 aśītiṃ vātajānrogān kuṣṭhānapi galāmayān /
ĀK, 1, 15, 200.1 bhakṣayenmāsamātreṇa vraṇakuṣṭhādikṛntanam /
ĀK, 1, 15, 284.1 aṣṭādaśavidhaṃ kuṣṭhaṃ sarvarogānvināśayet /
ĀK, 1, 15, 386.1 yaṣṭīgandhakasaṃyuktā kuṣṭhanutpuṣṭidāyinī /
ĀK, 1, 15, 388.1 vyāghātacūrṇasahitā kuṣṭharogavināśinī /
ĀK, 1, 15, 504.2 evaṃ saptadinaṃ sevyaṃ khilakuṣṭhaṃ vināśayet //
ĀK, 1, 15, 516.2 jatrūrdhvarogān pāṇḍvādīn kṣayakuṣṭhādikānharet //
ĀK, 1, 15, 594.1 māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ /
ĀK, 1, 17, 89.2 kṣayamūrcchākuṣṭhamehamohagaṇḍārbudān gadān //
ĀK, 1, 20, 107.1 gulmodāvartakuṣṭhādyā rogā naśyantyasaṃśayam /
ĀK, 1, 21, 84.2 kuṣṭhāpasmārabhūtādimahāvyādhivināśanam //
ĀK, 1, 21, 93.1 maṇḍalena dvitīyena sarvakuṣṭhavināśanam /
ĀK, 1, 22, 58.2 tadeva piṣṭaṃ kṣīreṇa pītaṃ kuṣṭhādināśanam //
ĀK, 1, 23, 502.1 pāmāvicarcikādadrukuṣṭhāni sahasā jayet /
ĀK, 1, 24, 94.2 udvartanena tenaiva sarvakuṣṭhavināśanam //
ĀK, 2, 1, 46.2 visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ //
ĀK, 2, 1, 72.2 tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham //
ĀK, 2, 1, 78.1 karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā /
ĀK, 2, 1, 139.2 uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut //
ĀK, 2, 1, 263.1 sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam /
ĀK, 2, 1, 267.2 mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham //
ĀK, 2, 4, 7.0 vāntimūrcchābhramonmādanānārukkuṣṭhaśūlakṛt //
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
ĀK, 2, 5, 5.2 kuṣṭhādiroganāśārthaṃ yathābuddhyanusārataḥ //
ĀK, 2, 5, 82.1 śvayathūdaraśūlārśaḥkuṣṭhapāṇḍupramehajit //
ĀK, 2, 6, 19.1 pākahīnau nāgavaṅgau kuṣṭhagulmarujākarau /
ĀK, 2, 7, 7.1 kṛṣṇā kuṣṭhaharā yogāduṣṇavīryā ca śītalā /
ĀK, 2, 7, 97.2 durnāmamehakuṣṭhāni vātajān pittajānapi //
ĀK, 2, 8, 56.2 kuryādaśodhitaṃ vajraṃ kuṣṭhadāhāṅgagauravam //
ĀK, 2, 10, 22.2 kuṣṭhamehakṛmiharā vṛṣyā balyā rasāyanī //
ĀK, 2, 10, 31.1 gulmapittodaraśleṣmakṛmikuṣṭhajvarāpahā /
ĀK, 2, 10, 41.1 śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 13.2, 1.0 raktapradoṣajeṣu kuṣṭhagrahaṇādeva dadrvādilābhe siddhe punastadvacanaṃ viśeṣaprādurbhāvapradarśanārtham //
ĀVDīp zu Ca, Vim., 1, 16, 10.0 yogavāhitvena kaṭukānāmapi pippalīnāṃ vṛṣyaprayogeṣu yogaḥ tathā jvaragulmakuṣṭhaharādiprayogeṣu jvarādīn hanti pippalī //
ĀVDīp zu Ca, Vim., 1, 22.5, 4.0 madhusarpiṣī hi pratyekamamārake milite tu mārake bhavataḥ kṣīramatsyādisaṃyogaśca kuṣṭhādikaro bhavati //
ĀVDīp zu Ca, Vim., 1, 25.5, 1.0 viruddhavīryāhārajair iti kuṣṭhāndhyavisarpādyair ātreyabhadrakāpyīyoktaiḥ //
ĀVDīp zu Ca, Śār., 1, 114.2, 2.0 anye cetyanenānyān api kālaviśeṣaprāptiprādurbhāvinaḥ śothakuṣṭhādīn sūcayati //
ĀVDīp zu Ca, Cik., 1, 5.1, 3.0 sānubādhanaṃ ca dīrghakālāvasthāyikuṣṭhādivikārakāri //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 180.1 sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ /
ŚdhSaṃh, 2, 12, 183.1 snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /
ŚdhSaṃh, 2, 12, 188.2 vicarcikāṃ dadrukuṣṭhaṃ vātaraktaṃ ca nāśayet //
ŚdhSaṃh, 2, 12, 192.2 śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ //
ŚdhSaṃh, 2, 12, 193.2 guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //
ŚdhSaṃh, 2, 12, 199.2 dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut //
ŚdhSaṃh, 2, 12, 203.2 niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //
ŚdhSaṃh, 2, 12, 238.1 kilāsaṃ sarvakuṣṭhāni visarpaṃ ca bhagandaram /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 12.0 kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūcyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 18.0 rasamiti kilāsake kuṣṭhaviśeṣe //
Abhinavacintāmaṇi
ACint, 2, 17.1 pāradaḥ kṛmikuṣṭhaghnaś cakṣuṣyaś ca rasāyanaḥ /
ACint, 2, 27.1 śuddhagandho hared rogān kuṣṭhamṛtyujvarāpahaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 21.2 śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn //
BhPr, 6, 2, 44.1 triphalā kaphapittaghnī mehakuṣṭhaharā sarā /
BhPr, 6, 2, 56.2 kuṣṭhapramehagulmārśaḥplīhaśūlāmamārutān //
BhPr, 6, 2, 72.1 rūkṣoṣṇo grahaṇīkuṣṭhaśothārśaḥkṛmikāsanut /
BhPr, 6, 2, 116.2 kuṣṭhaśūlāruciśvāsaplīhakṛcchrāṇi nāśayet //
BhPr, 6, 2, 118.3 haretkuṣṭhaṃ vraṇaṃ pāṇḍuṃ kaṣāyā vātakṛcchrajit //
BhPr, 6, 2, 150.2 tatphalaṃ sraṃsanaṃ rucyaṃ kuṣṭhapittakaphāpaham //
BhPr, 6, 2, 154.2 pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut //
BhPr, 6, 2, 157.3 kāsaśothatṛṣākuṣṭhajvaravraṇakṛmipraṇut //
BhPr, 6, 2, 161.1 jvarātīsāraraktārśovamivīsarpakuṣṭhanut /
BhPr, 6, 2, 163.3 rūkṣaḥ kuṣṭhakaphānāhaśothagulmavraṇāpahaḥ //
BhPr, 6, 2, 175.2 hanti vātāsravīsarpakāsakuṣṭhamarutkaphān //
BhPr, 6, 2, 176.2 padmapattraṃ ca kāśmīraṃ kuṣṭhabhedamimaṃ jaguḥ //
BhPr, 6, 2, 179.2 kṛmikaṇḍūviṣānāhakaphapittāsrakuṣṭhanut //
BhPr, 6, 2, 193.2 raktātīsārakuṣṭhāsravisarpavraṇamehanut //
BhPr, 6, 2, 196.2 vraṇoraḥkṣatavīsarpakṛmikuṣṭhagadāpahā //
BhPr, 6, 2, 202.0 araṇyahaladīkandaḥ kuṣṭhavātāsranāśanaḥ //
BhPr, 6, 2, 210.2 rūkṣā hṛdyā śvāsakuṣṭhamehajvarakṛmipraṇut //
BhPr, 6, 2, 211.1 tatphalaṃ pittalaṃ kuṣṭhakaphānilaharaṃ kaṭu /
BhPr, 6, 2, 213.2 hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukrimīn haret //
BhPr, 6, 2, 214.1 hantyuṣṇaṃ tatphalaṃ kuṣṭhakaṇḍūdadruviṣānilān /
BhPr, 6, 2, 226.2 durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //
BhPr, 6, 2, 232.2 kuṣṭhārśograhaṇīgulmaśophānāhajvarakrimīn //
BhPr, 6, 2, 234.2 vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān /
BhPr, 6, Karpūrādivarga, 4.2 kuṣṭhakaṇḍūvamiharas tathā tiktarasaśca saḥ //
BhPr, 6, Karpūrādivarga, 10.2 kaṇḍūkuṣṭhaharaṃ netryaṃ sugandhaṃ svedagandhanut //
BhPr, 6, Karpūrādivarga, 31.1 vīsarpadāhavisphoṭakuṣṭhaśleṣmāsrapittanut /
BhPr, 6, Karpūrādivarga, 40.1 medomehāśmavātāṃś ca kledakuṣṭhāmamārutān /
BhPr, 6, Karpūrādivarga, 53.2 vṛṣyaḥ kaṇṭhyaḥ svedakuṣṭhajvaradāhagrahāpahaḥ //
BhPr, 6, Karpūrādivarga, 71.2 daurgandhyakuṣṭhavīsarpakaphapittaviṣāpaham //
BhPr, 6, Karpūrādivarga, 89.3 svādvī himā tridoṣāsradāhavīsarpakuṣṭhanut //
BhPr, 6, Karpūrādivarga, 91.2 kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt //
BhPr, 6, Karpūrādivarga, 96.1 sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut /
BhPr, 6, Karpūrādivarga, 98.2 jvarāsṛgbhūtarakṣoghnī kuṣṭhakāsavināśinī //
BhPr, 6, Karpūrādivarga, 111.2 hanti kuṣṭhāsratṛḍdāhadaurgandhyatilakālakān //
BhPr, 6, Karpūrādivarga, 113.1 tīkṣṇo hṛdyo himo hanti kuṣṭhakaṇḍūkaphānilān /
BhPr, 6, Karpūrādivarga, 121.3 balāsaviṣapittāsrakuṣṭhamūtragadakrimīn //
BhPr, 6, Karpūrādivarga, 124.2 kaphapittāsravīsarpakuṣṭhakaṇḍūviṣapraṇut //
BhPr, 6, Karpūrādivarga, 126.2 kuṣṭhakaṇḍūviṣasvedadāhāśrījvararaktahṛt //
BhPr, 6, Karpūrādivarga, 128.2 viṣavraṇaharā kaṇḍūkaphapittāsrakuṣṭhanut //
BhPr, 6, Karpūrādivarga, 130.2 kṛcchrāśmavātatṛṣṇāsrakuṣṭhakaṇḍūjvarāpahā //
BhPr, 6, Guḍūcyādivarga, 10.1 kāmalākuṣṭhavātāsrajvarakrimivamīn haret /
BhPr, 6, Guḍūcyādivarga, 37.3 uṣṇā kuṣṭhajvaraśvāsaśūlakāsāgnimāndyajit //
BhPr, 6, 8, 27.1 pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /
BhPr, 6, 8, 38.1 pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān /
BhPr, 6, 8, 42.2 medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //
BhPr, 6, 8, 43.1 ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /
BhPr, 6, 8, 49.2 kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret //
BhPr, 6, 8, 60.1 cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /
BhPr, 6, 8, 61.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 64.2 cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /
BhPr, 6, 8, 65.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 68.2 viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam //
BhPr, 6, 8, 77.2 sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /
BhPr, 6, 8, 82.0 apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn //
BhPr, 6, 8, 92.2 sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut //
BhPr, 6, 8, 97.3 vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //
BhPr, 6, 8, 105.2 hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti //
BhPr, 6, 8, 111.3 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //
BhPr, 6, 8, 112.1 aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre /
BhPr, 6, 8, 124.2 hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca //
BhPr, 6, 8, 126.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham /
BhPr, 6, 8, 130.3 kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //
BhPr, 6, 8, 131.2 vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //
BhPr, 6, 8, 159.4 jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt //
BhPr, 6, 8, 177.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
BhPr, 6, 8, 201.2 vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi //
BhPr, 7, 3, 69.1 pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /
BhPr, 7, 3, 72.2 kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca //
BhPr, 7, 3, 78.1 vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn /
BhPr, 7, 3, 89.1 khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /
BhPr, 7, 3, 103.2 medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //
BhPr, 7, 3, 107.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 7, 3, 116.1 cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram /
BhPr, 7, 3, 119.2 viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam //
BhPr, 7, 3, 127.1 sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ /
BhPr, 7, 3, 145.2 vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret //
BhPr, 7, 3, 196.1 pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /
BhPr, 7, 3, 204.1 aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam /
BhPr, 7, 3, 208.2 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //
BhPr, 7, 3, 209.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /
BhPr, 7, 3, 217.2 hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca //
BhPr, 7, 3, 227.2 kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //
BhPr, 7, 3, 228.1 tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham /
BhPr, 7, 3, 234.3 viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //
BhPr, 7, 3, 240.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
Gheraṇḍasaṃhitā
GherS, 1, 42.1 gulmajvaraplīhākuṣṭhakaphapittaṃ vinaśyati /
GherS, 3, 99.1 kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ śleṣmarogāś ca viṃśatiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 57.1 kuṣṭhavyādhiyutaḥ so 'pi coraiḥ sarvam apāhṛtam /
Gorakṣaśataka
GorŚ, 1, 61.1 kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.1 pāṇḍurarśo jvaraḥ kuṣṭhaṃ kāsaśca kṣatasakṣayān /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 11.2 jayedvātaṃ kaphaśvāsaṃ kuṣṭhaṃ kāsaṃ bhagandaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 24.2 pañcatiktakaṣāyeṇa pāyayetsarvakuṣṭhajit //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 38.2 kuṣṭhe sampākanimbena saptaparṇāṭarūṣakaiḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.3 yojyaḥ sākṣo masaścitrabāhyārśaḥkuṣṭhasuptiṣu //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 1.0 atha mahātāleśvaro rasaḥ kuṣṭhādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 4.0 atha citralepaḥ guñjāphalam agniścitrakastaccūrṇaṃ lepitaṃ śvetakuṣṭhanudbhavati //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 4.0 ārdrakarasena rasonarasena vā kilāsaṃ citrakuṣṭhāni visarpabhagandaraṃ jvaraṃ viṣam ajīrṇaṃ jayet etadrogaharo rasaḥ kanakasundaraḥ //
Haribhaktivilāsa
HBhVil, 2, 191.1 iha janmani dāridryavyādhikuṣṭhādipīḍitaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 25.2 kāsaśvāsaplīhakuṣṭhaṃ kapharogāś ca viṃśatiḥ //
HYP, Tṛtīya upadeshaḥ, 17.1 kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 12.2 nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ //
KaiNigh, 2, 25.2 kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ //
KaiNigh, 2, 27.1 vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet /
KaiNigh, 2, 29.1 pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam /
KaiNigh, 2, 31.1 hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn /
KaiNigh, 2, 34.1 pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut /
KaiNigh, 2, 37.2 cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān //
KaiNigh, 2, 42.2 tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit //
KaiNigh, 2, 48.1 kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān /
KaiNigh, 2, 55.1 viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam /
KaiNigh, 2, 63.1 netrārtikuṣṭhavisarpaviṣapittakaphapraṇut /
KaiNigh, 2, 65.2 chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ //
KaiNigh, 2, 68.2 bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit //
KaiNigh, 2, 85.1 hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān /
KaiNigh, 2, 89.2 nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //
KaiNigh, 2, 94.1 viṣakuṣṭhanakhasvedadaurgandhyāśrograhajvarān /
KaiNigh, 2, 146.2 kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
MuA zu RHT, 19, 13.2, 3.0 ca punaḥ sakuṣṭhān kuṣṭhaiḥ saha vartante evaṃvidhān pīnasādīn rogān harati dūrīkaroti //
MuA zu RHT, 19, 13.2, 3.0 ca punaḥ sakuṣṭhān kuṣṭhaiḥ saha vartante evaṃvidhān pīnasādīn rogān harati dūrīkaroti //
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 64.2 kuṣṭhe tu kaṭhinā nāḍī sthirā syād apravṛttikā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
Rasasaṃketakalikā
RSK, 1, 6.2 kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te //
RSK, 1, 44.2 pāṇḍutākṛmikuṣṭhaghno vṛṣyo balyo rasāyanaḥ //
RSK, 2, 17.1 kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā /
RSK, 4, 42.1 yakṛtplīhotthitaṃ yacca yacca kuṣṭhakaraṃ tvasṛk /
RSK, 5, 4.1 śoke pāṇḍvāmaye kuṣṭhe grahaṇyarśobhagandare /
RSK, 5, 34.1 jaṅghābāhukarāgrapādaśirasāṃ kampānaśeṣāñjayet kuṣṭhaṃ tīvrabhagandaraṃ vraṇagaṇānrogānmahāgṛdhrasīm /
Rasārṇavakalpa
RAK, 1, 254.2 athavājyaprayogena bhṛśaṃ kuṣṭhaṃ vināśayet //
RAK, 1, 275.2 hanti cāṣṭādaśān kuṣṭhān sarvān rogāṃśca nāśayet //
RAK, 1, 344.1 māsaikena prayogena kuṣṭhānaṣṭādaśa priye /
RAK, 1, 389.1 ekaviṃśadinaiścaiva kuṣṭhāṣṭadaśakaṃ haret /
RAK, 1, 460.2 kuṣṭhaṃ bhagandaraṃ rogaṃ gaṇḍamālāṃ ca dāruṇam //
RAK, 1, 461.1 mūtreṇa saha saṃyuktā kuṣṭhānaṣṭādaśān haret /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 114.2 dadrūcitrakakuṣṭhāni maṇḍalāni vicarcikā //
SkPur (Rkh), Revākhaṇḍa, 153, 21.2 dṛṣṭvātmānaṃ sa kuṣṭhena vyāptaṃ brāhmaṇasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 40.2 prasuptaṃ maṇḍalānīha dadrukuṣṭhavicarcikāḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 27.2 śatabhedaprabhinnā ye kuṣṭhā bahuvidhās tathā //
SkPur (Rkh), Revākhaṇḍa, 176, 29.1 naśyanti tasya kuṣṭhāni garuḍeneva pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 23.2 dadrūpiṭakakuṣṭhāni maṇḍalāni vicarcikāḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 6.1 cakame tena doṣeṇa kuṣṭharogārdito 'bhavat /
Uḍḍāmareśvaratantra
UḍḍT, 2, 40.2 saptāhāj jāyate kuṣṭhaṃ tatpītaṃ ca samedhitam //
Yogaratnākara
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //
YRā, Dh., 76.2 hanyāt tridoṣavraṇamehakuṣṭhaplīhodaragranthiviṣakrimīṃśca //
YRā, Dh., 118.1 pinākaṃ kurute kuṣṭhaṃ darduraṃ mṛtyudāyakam /
YRā, Dh., 155.2 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍusaṃgrahaṇikāśūlaṃ ca kuṣṭhāmayam /
YRā, Dh., 158.1 aśuddhaṃ mākṣikaṃ kuryādāndhyaṃ kuṣṭhaṃ kṣayaṃ krimīn /
YRā, Dh., 166.1 mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /
YRā, Dh., 167.2 mehakuṣṭhakṛmiśophapāṇḍutāpasmṛtīr harati so'śmarīṃ jayet //
YRā, Dh., 181.2 kaṇḍūkuṣṭhākhyarogāsravātapittakaphavraṇān //
YRā, Dh., 182.1 tālakaṃ harate rogānkuṣṭhaṃ mṛtyujarāpaham /
YRā, Dh., 191.3 kaphāsrapittakuṣṭhaghnaṃ mehamedovināśanam //
YRā, Dh., 193.3 viṣāsrakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /
YRā, Dh., 262.1 nikhilakṣayabhakṣaṇadakṣataraṃ vraṇakuṣṭhabhagaṃdaramehaharam /
YRā, Dh., 266.2 kṣayakuṣṭhamarutplīhamehaghnaṃ pāṇḍunāśanam //
YRā, Dh., 294.1 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanam /
YRā, Dh., 294.2 aśodhito gandha eṣa kuṣṭhasaṃtāpakārakaḥ /
YRā, Dh., 323.2 jvaravisarpakuṣṭhāni śūlakṛcchravraṇāmayān /
YRā, Dh., 331.2 pramehavamikuṣṭhajit kaphasamīradurnāmahṛd valīpalitamānasān api sakāsakṛcchrapraṇut //
YRā, Dh., 334.1 sindūramuktaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /
YRā, Dh., 338.1 pramehakuṣṭhapiṭikāsarvavraṇaviṣāpaham /
YRā, Dh., 347.1 bhūnāgasatvaṃ śiśiraṃ sarvakuṣṭhavraṇapraṇut /
YRā, Dh., 354.2 kuṣṭhanāśe prayuñjīta vaiśyaṃ śūdraṃ tu dhātuṣu //
YRā, Dh., 364.1 vyavāyi śītanuddāhi kuṣṭhavātāsranāśam /
YRā, Dh., 375.1 arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūviṣāpaham /
YRā, Dh., 377.1 hanti doṣān yakṛtplīhakuṣṭhonmādāśmapāṇḍutāḥ /
YRā, Dh., 378.2 kalikārī sarā kuṣṭhaśophārśovraṇaśūlajit /
YRā, Dh., 379.3 koṣṇā vṛṣyā kuṣṭhakaṇḍūśleṣmapittavraṇāpahā //
YRā, Dh., 380.2 karavīradvayaṃ netrarogakuṣṭhavraṇāpaham /
YRā, Dh., 383.1 jaipālo'sti gurustikto vāntikṛjjvarakuṣṭhanut /
YRā, Dh., 388.1 dhattūro madavarṇāgnivātakṛjjvarakuṣṭhanut /