Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasamañjarī
Rasaratnasamuccaya
Gūḍhārthadīpikā
Nāḍīparīkṣā
Rasasaṃketakalikā

Mahābhārata
MBh, 12, 292, 6.2 śvitre kuṣṭhe 'gnidāhe ca sidhmāpasmārayor api //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 33.2 tatra tvaci sthite kuṣṭhe todavaivarṇyarūkṣatāḥ //
AHS, Cikitsitasthāna, 15, 20.2 hṛdroge grahaṇīdoṣe kuṣṭhe mande 'nale jvare //
AHS, Cikitsitasthāna, 19, 16.1 pracchānam alpake kuṣṭhe śṛṅgādyāśca yathāyatham /
AHS, Cikitsitasthāna, 19, 27.1 annapānaṃ hitaṃ kuṣṭhe na tvamlalavaṇoṣaṇam /
AHS, Cikitsitasthāna, 19, 57.1 lepo 'tikaṭhinaparuṣe supte kuṣṭhe sthire purāṇe ca /
AHS, Cikitsitasthāna, 19, 88.2 bhāgottarāṇi siddhaṃ pralepanaṃ pittakaphakuṣṭhe //
AHS, Cikitsitasthāna, 20, 17.2 kuṣṭhe kilāse tilakālakeṣu maṣeṣu durnāmasu carmakīle //
AHS, Kalpasiddhisthāna, 1, 44.2 jvare visarpe hṛdroge khuḍe kuṣṭhe ca pūjitam //
Suśrutasaṃhitā
Su, Sū., 45, 46.1 mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā /
Su, Nid., 5, 9.3 tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti //
Su, Nid., 5, 22.2 vaivarṇyaṃ rūkṣabhāvaśca kuṣṭhe tvaci samāśrite //
Su, Nid., 5, 23.2 kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasaṃśrite //
Su, Nid., 5, 24.2 todaḥ sphoṭaḥ sthiratvaṃ ca kuṣṭhe māṃsasamāśrite //
Su, Nid., 5, 25.2 gātrāṇāṃ bhedanaṃ cāpi kuṣṭhe medaḥsamāśrite //
Rasamañjarī
RMañj, 6, 250.2 svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ //
Rasaratnasamuccaya
RRS, 12, 110.1 kuṣṭhe jvare kāmalāyāṃ kaṇṭharoge hy ajīrṇake /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 38.2 kuṣṭhe sampākanimbena saptaparṇāṭarūṣakaiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 64.2 kuṣṭhe tu kaṭhinā nāḍī sthirā syād apravṛttikā //
Rasasaṃketakalikā
RSK, 5, 4.1 śoke pāṇḍvāmaye kuṣṭhe grahaṇyarśobhagandare /