Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 44.2 yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām //
RRĀ, R.kh., 3, 20.2 taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe //
RRĀ, R.kh., 3, 23.1 taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /
RRĀ, R.kh., 3, 30.1 yāvat khoṭo bhavettattadrodhayellauhasampuṭe /
RRĀ, R.kh., 3, 31.1 kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ /
RRĀ, R.kh., 4, 16.2 peṣayetsahadevyātha lepayet tāmrasaṃpuṭam //
RRĀ, R.kh., 4, 18.2 sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet //
RRĀ, R.kh., 4, 19.1 taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet /
RRĀ, R.kh., 4, 20.0 sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //
RRĀ, R.kh., 4, 26.2 sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet //
RRĀ, R.kh., 4, 37.2 tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //
RRĀ, R.kh., 6, 12.2 evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //
RRĀ, R.kh., 6, 26.1 taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham /
RRĀ, R.kh., 7, 55.2 nālikāṃ sampuṭe baddhvā śoṣayedātape khare //
RRĀ, R.kh., 9, 43.1 madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet /
RRĀ, Ras.kh., 2, 29.2 etat tulyaṃ śuddhatāmraṃ sampuṭe tan nirodhayet //
RRĀ, Ras.kh., 2, 31.1 uddhṛtya sampuṭaṃ cūrṇyaṃ devadālyā dravais tryaham /
RRĀ, Ras.kh., 3, 63.2 lohasampuṭagaṃ ruddhvā saṃdhiṃ mṛllavaṇair dṛḍham //
RRĀ, Ras.kh., 3, 67.2 tat tāmrasampuṭe ruddhvā lavaṇena mṛdā dṛḍham //
RRĀ, Ras.kh., 3, 69.1 sampuṭasyordhvalagnaṃ tatsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 69.2 tulyapāradasaṃyuktaṃ pūrvavatsampuṭe pacet //
RRĀ, Ras.kh., 3, 100.1 catuḥpale śuddhatāmrasampuṭe tāṃ nirodhayet /
RRĀ, V.kh., 3, 62.1 maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet /
RRĀ, V.kh., 4, 5.1 vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /
RRĀ, V.kh., 4, 9.1 tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet /
RRĀ, V.kh., 4, 36.1 athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /
RRĀ, V.kh., 4, 43.1 taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ /
RRĀ, V.kh., 4, 105.2 mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet //
RRĀ, V.kh., 6, 10.1 mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet /
RRĀ, V.kh., 7, 30.2 vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam //
RRĀ, V.kh., 7, 115.2 tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet //
RRĀ, V.kh., 7, 117.1 athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam /
RRĀ, V.kh., 9, 62.1 śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /
RRĀ, V.kh., 10, 54.2 tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe //
RRĀ, V.kh., 10, 85.0 anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe //
RRĀ, V.kh., 17, 18.0 śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //
RRĀ, V.kh., 17, 20.2 tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //
RRĀ, V.kh., 17, 30.2 bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //
RRĀ, V.kh., 20, 11.1 mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe /
RRĀ, V.kh., 20, 11.1 mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe /