Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 26.2 tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat //
KSS, 1, 4, 107.1 tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam /
KSS, 1, 5, 40.2 viprasya tadvaraṃ guptaṃ saṃprati svīkaromi tam //
KSS, 1, 5, 61.2 tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām //
KSS, 1, 5, 129.1 tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam /
KSS, 1, 7, 79.2 tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām //
KSS, 2, 2, 142.2 prāpya yuktyā visṛjyeha nītaḥ saṃprati bandhanam //
KSS, 2, 3, 80.1 sā ca tasya pitur gehe pradeyā saṃprati sthitā /
KSS, 2, 5, 128.2 putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm //
KSS, 3, 4, 55.1 ityūcivānnarapatirnāruroha sa saṃprati /
KSS, 3, 4, 186.2 sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham //
KSS, 3, 4, 314.1 prāpto 'si nagnaviṣayamimaṃ saṃpratyato 'pi ca /
KSS, 5, 1, 85.1 ataḥ saṃprati gacchāmo vastum ujjayinīṃ purīm /
KSS, 5, 1, 142.2 sthitaḥ saṃprati bhātyasya na vetyetan nirūpyatām //
KSS, 5, 1, 202.1 ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā /
KSS, 5, 2, 210.2 yataḥ saṃprati gantavyā purī vārāṇasī mayā //
KSS, 5, 3, 53.1 śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati /
KSS, 5, 3, 252.2 ananyasadṛśeneha sattvotkarṣeṇa saṃprati //