Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Nāṭyaśāstra
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Carakatattvapradīpikā
Caurapañcaśikā
Haṃsadūta
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 5, 3, 8.0 ekākṣareṇa nyūṅkhayed iti ha smāha lāṅgalāyano brahmā maudgalya ekākṣarā vai vāg eṣa vāva samprati nyūṅkhaṃ nyūṅkhayati ya ekākṣareṇa nyūṅkhayatīti //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
Chāndogyopaniṣad
ChU, 2, 9, 5.1 atha yat saṃprati madhyaṃdine sa udgīthaḥ /
ChU, 5, 11, 2.2 uddālako vai bhagavanto 'yam āruṇiḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 4.2 aśvapatir vai bhagavanto 'yaṃ kaikeyaḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 6.3 ātmānam evemaṃ vaiśvānaraṃ saṃpraty adhyeṣi /
ChU, 8, 11, 1.5 nāha khalv ayam evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
Gautamadharmasūtra
GautDhS, 1, 7, 21.1 samenāmena tu pakvasya saṃpratyarthe //
Gopathabrāhmaṇa
GB, 1, 5, 25, 13.1 ṛco vidvān pṛthivīṃ veda saṃprati yajūṃṣi vidvān bṛhad antarikṣam /
GB, 2, 1, 11, 2.0 yat pūrvayā saṃprati yajetottarayā chambaṭkuryāt //
GB, 2, 1, 11, 3.0 yad uttarayā saṃprati yajeta pūrvayā chambaṭkuryāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 5.4 tad yatraitaccātvālaṃ khātaṃ tat samprati sa diva ākāśaḥ //
JUB, 1, 45, 3.2 yo ha vāvaitad evaṃ veda sa evaitāṃ devatāṃ samprati veda //
JUB, 3, 31, 2.1 tasmai ha mīmāṃsamānānām ekaś cana na sampraty abhidadhāti //
JUB, 3, 31, 7.1 tasmai ha mīmāṃsamānas tad eva sampraty abhidadhau //
Jaiminīyabrāhmaṇa
JB, 1, 351, 12.0 yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet //
JB, 1, 356, 3.0 yat samprati tat stutam //
Kauṣītakibrāhmaṇa
KauṣB, 9, 4, 23.0 tāṃ sampratyetām anubrūyād agne juṣasva pratiharya tad vaca iti //
KauṣB, 9, 5, 5.0 tāṃ sampraty etām anubrūyād upa priyaṃ panipnatam iti //
KauṣB, 11, 6, 3.0 samprati virāṭ trir anūktayā //
KauṣB, 12, 1, 14.0 tāṃ sampraty etām anubrūyāt //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 9.0 agniṣṭhā sampratyāhavanīyam //
Kāṭhakasaṃhitā
KS, 6, 4, 4.0 saṃpraty udīcīnam udvāsayet //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 30.0 yā vā etasya patnī saitaṃ saṃprati paścād anvāste //
MS, 1, 4, 8, 31.0 yat saṃprati paścād anvāsīta prajām asyā nirdahet //
MS, 2, 1, 5, 28.0 saṃpraty evainā upāsarat //
Pañcaviṃśabrāhmaṇa
PB, 9, 3, 7.0 yad arvāk stuvanti tad astutaṃ yat samprati stuvanti tat stutaṃ yad atiṣṭuvanti tat suṣṭutam //
Pāraskaragṛhyasūtra
PārGS, 3, 14, 8.0 aprāpya devatāḥ pratyavarohetsaṃprati brāhmaṇān madhye gā abhikramya pitṝn //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 12.10 tad eva saṃprati /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 3, 7, 1, 16.1 sampratyagnim agniṣṭhām minoti /
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 7, 4, 10.5 atha yad ardhaṃ kramate 'rdham upatiṣṭhate tat samprati svargaṃ lokam āptvā vimuñcate //
ŚBM, 10, 6, 1, 2.1 te hocur aśvapatir vā ayaṃ kaikeyaḥ samprati vaiśvānaraṃ veda /
ŚBM, 10, 6, 1, 3.2 te hocur vaiśvānaraṃ ha bhagavānt samprati veda /
ŚBM, 10, 6, 1, 3.4 sa hovāca samprati khalu nvā ahaṃ vaiśvānaraṃ veda /
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 6.0 avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu //
Buddhacarita
BCar, 7, 46.2 ratiśca me dharmanavagrahasya vispanditā saṃprati bhūya eva //
BCar, 12, 12.2 akṛtārtho 'pyanenāsmi kṛtārtha iva saṃprati //
Mahābhārata
MBh, 1, 1, 25.1 ācakhyuḥ kavayaḥ kecit sampratyācakṣate pare /
MBh, 1, 3, 112.2 saṃprati bhavān ucchiṣṭaḥ /
MBh, 1, 56, 22.1 saṃpratyācakṣate caiva ākhyāsyanti tathāpare /
MBh, 1, 68, 70.2 yad ahaṃ bāndhavaistyaktā bālye saṃprati ca tvayā /
MBh, 1, 86, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin saṃprati vedayanti //
MBh, 2, 71, 15.1 asaktāḥ sikatāstasya yathā saṃprati bhārata /
MBh, 3, 228, 4.1 ramaṇīyeṣu deśeṣu ghoṣāḥ samprati kaurava /
MBh, 3, 250, 3.1 ekā hyahaṃ samprati tena vācaṃ dadāni vai bhadra nibodha cedam /
MBh, 5, 50, 17.2 kiṃ punar mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ //
MBh, 5, 78, 8.2 na tathā praṇayo rājye yathā saṃprati vartate //
MBh, 5, 125, 25.2 dhriyamāṇe mahābāho mayi saṃprati keśava //
MBh, 5, 175, 11.1 kva saṃprati mahābāho jāmadagnyaḥ pratāpavān /
MBh, 6, 11, 6.2 dvisahasraṃ dvāpare tu śate tiṣṭhati saṃprati //
MBh, 7, 9, 64.2 jātaṃ vāpi janiṣyaṃ vā dvitīyaṃ vāpi saṃprati //
MBh, 7, 120, 25.1 sthātavyam iti tiṣṭhāmi raṇe samprati mānada /
MBh, 7, 125, 28.2 karṇam eva tu paśyāmi saṃpratyasmajjayaiṣiṇam //
MBh, 8, 22, 19.3 aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate //
MBh, 9, 30, 65.1 jīvitaṃ tava duṣprajña mayi saṃprati vartate /
MBh, 10, 14, 2.2 droṇopadiṣṭaṃ tasyāyaṃ kālaḥ saṃprati pāṇḍava //
MBh, 11, 1, 6.3 nirjaneyaṃ vasumatī śūnyā saṃprati kevalā //
MBh, 12, 18, 12.1 śriyaṃ hitvā pradīptāṃ tvaṃ śvavat saṃprati vīkṣyase /
MBh, 12, 83, 8.2 anāgatam atītaṃ ca yacca saṃprati vartate //
MBh, 12, 247, 13.1 tat putra cintākalitaṃ yad uktam anāgataṃ vai tava saṃpratīha /
MBh, 13, 81, 12.3 na māṃ saṃprati gṛhṇītha kasmād vai durlabhāṃ satīm //
MBh, 14, 7, 4.3 kathayasvaitad ekaṃ me kva nu saṃprati nāradaḥ //
Rāmāyaṇa
Rām, Bā, 46, 17.1 tasya putro mahātejāḥ sampraty eṣa purīm imām /
Rām, Bā, 72, 3.2 yeṣāṃ kuśalakāmo 'si teṣāṃ sampraty anāmayam //
Rām, Ay, 24, 8.2 nāsmi samprati vaktavyā vartitavyaṃ yathā mayā //
Rām, Ay, 84, 18.2 śaṃsa me bhagavan rāmaḥ kva samprati mahīpatiḥ //
Rām, Ay, 87, 9.1 gireḥ sānūni ramyāṇi citrakūṭasya samprati /
Rām, Ay, 87, 14.2 ayodhyeva janākīrṇā samprati pratibhāti mā //
Rām, Ār, 71, 5.2 tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa samprati //
Rām, Ki, 11, 51.2 laghuḥ samprati nirmāṃsas tṛṇabhūtaś ca rāghava /
Rām, Ki, 27, 16.1 samprasthitā mānasavāsalubdhāḥ priyānvitāḥ samprati cakravākāḥ /
Rām, Ki, 64, 17.1 saṃpratyetāvatīṃ śaktiṃ gamane tarkayāmyaham /
Rām, Ki, 66, 3.2 mārutasyaurasaḥ putrastathā saṃprati jṛmbhate //
Rām, Su, 14, 29.2 sā rākṣasībhir vikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle //
Rām, Su, 62, 33.1 mā bhūścintāsamāyuktaḥ saṃpratyamitavikrama //
Rām, Yu, 16, 29.1 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām /
Rām, Yu, 49, 28.2 tvatparākramabhītaśca rājā saṃprati rāvaṇaḥ //
Rām, Yu, 55, 66.1 evaṃ gṛhītena kathaṃ nu nāma śakyaṃ mayā saṃprati kartum adya /
Rām, Utt, 64, 11.1 saṃpratyanātho viṣaya ikṣvākūṇāṃ mahātmanām /
Saundarānanda
SaundĀ, 6, 28.1 na bhūṣaṇārtho mama saṃpratīti sā dikṣu cikṣepa vibhūṣaṇāni /
SaundĀ, 10, 51.2 tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām //
SaundĀ, 12, 29.1 sā jighāṃsustamo hārdaṃ yā saṃprati vijṛmbhate /
SaundĀ, 16, 43.2 dagdhaṃ jagat satyanayaṃ hyadṛṣṭvā pradahyate saṃprati dhakṣyate ca //
SaundĀ, 18, 43.2 svaṃ nāśrayaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān //
Amaruśataka
AmaruŚ, 1, 72.1 gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 47.1 naktaṃdināni me yānti kathaṃbhūtasya saṃprati /
Bhallaṭaśataka
BhallŚ, 1, 22.2 pānthastrīgṛham iṣṭalābhakathanāllabdhānvayenāmunā sampratyetad anargalaṃ balibhujā māyāvinā bhujyate //
BhallŚ, 1, 37.2 he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇakṣobhāmoṭanabhañjanāni janataḥ svair eva duśceṣṭitaiḥ //
BhallŚ, 1, 85.2 āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 137.1 iti bhogavatīṃ dṛṣṭvā so 'ham āyāmi saṃprati /
BKŚS, 10, 71.2 abhāṣata kṛtārtho 'haṃ nidrāṃ prāpsyāmi saṃprati //
BKŚS, 11, 92.1 tato hariśikhenoktaṃ kvāsau saṃprati gomukhaḥ /
BKŚS, 11, 98.1 so 'bravīt so 'yam āyāto vādaḥ saṃprati satyatām /
BKŚS, 16, 60.2 annasaṃskāraśāstrajñāḥ kāṃ diśaṃ yāntu saṃprati //
BKŚS, 18, 267.1 āsīc ca mama divyeyam iti saṃprati niścitam /
BKŚS, 18, 394.1 āsīc ca mama hā kaṣṭaṃ hanta naṣṭo 'smi saṃprati /
BKŚS, 18, 688.2 saṃpraty eva taraṃgeṇa gamitaḥ kvāpi vairiṇā //
BKŚS, 20, 337.1 uktaś cāsmi tayā smitvā bhrātar gacchāva saṃprati /
BKŚS, 22, 223.1 tena vārāṇasīṃ gantum aham icchāmi saṃprati /
BKŚS, 22, 250.2 hanta saṃprati samprāptaṃ mahākālamataṃ mayā //
BKŚS, 27, 58.1 āsīc ca mama lokoktir iyaṃ mayy eva saṃprati /
Daśakumāracarita
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 2, 2, 24.1 sa tu muniranuvimṛśya gaṇikāmātaram avadat saṃprati gaccha gṛhān //
Kirātārjunīya
Kir, 3, 6.1 adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ /
Kir, 4, 22.2 navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ //
Kir, 5, 43.1 samprati labdhajanma śanakaiḥ kathamapi laghuni kṣīṇapayasyupeyuṣi bhidāṃ jaladharapaṭale /
Kumārasaṃbhava
KumSaṃ, 4, 14.2 vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati //
KumSaṃ, 4, 28.1 ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ /
KumSaṃ, 4, 35.2 kuru saṃprati tāvad āśu me praṇipātāñjaliyācitaś citām //
KumSaṃ, 5, 71.1 dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
KumSaṃ, 8, 68.1 kalpavṛkṣaśikhareṣu saṃprati prasphuradbhir iva paśya sundari /
Matsyapurāṇa
MPur, 40, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin samprati vedayanti //
MPur, 69, 59.2 ābhīrakanyātikutūhalena saivorvaśī samprati nākapṛṣṭhe //
MPur, 69, 60.2 tatrāpi tasyāḥ paricārikeyaṃ mama priyā samprati satyabhāmā //
MPur, 139, 33.2 kecitpriyāṃ samprati bodhayanti saṃbudhya saṃbudhya ca rāmayanti //
MPur, 154, 326.1 prakṛtyaiva durādharṣaṃ tapasyantaṃ tu saṃprati /
MPur, 172, 2.2 saṃpratyatītānbhavyāṃśca śṛṇu rājanyathātatham //
Nāṭyaśāstra
NāṭŚ, 3, 57.2 bhaktyā samudyato deva baliḥ samprati gṛhyatām //
NāṭŚ, 3, 58.2 bhaktyā mayodyato deva baliḥ samprati gṛhyatām //
NāṭŚ, 3, 60.2 pragṛhyatāṃ balirbhaktyā mayā samprati coditaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.32 saṃprati tayoḥ sādharmyaṃ puruṣasya ca vaidharmyam āha //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 21.1, 1.0 samprati dṛṣṭvā puruṣaṃ tameva dṛṣṭamālocayataḥ kimayaṃ mayā dṛṣṭapūrvaḥ kadācidutādṛṣṭa iti saṃśayaḥ //
Viṣṇupurāṇa
ViPur, 4, 1, 68.2 sā dvārakā saṃprati tatra cāste sa keśavāṃśo baladevanāmā //
Śatakatraya
ŚTr, 2, 64.2 sampraty anye vayam uparataṃ bālyam āsthā vanānte kṣīṇo mohas tṛṇam iva jagajjālam ālokayāmaḥ //
ŚTr, 2, 102.2 vāraṃ vāram udārasītkṛtakṛto dantacchadān pīḍayan prāyaḥ śaiśira eṣa samprati marut kāntāsu kāntāyate //
ŚTr, 3, 14.2 samprāptān na purā na samprati na ca prāptau dṛḍhapratyayān vāñchāmātraparigrahān api paraṃ tyaktuṃ na śaktā vayam //
ŚTr, 3, 99.2 sadyaḥ syūtapalāśapatrapuṭikāpātraiḥ pavitrīkṛtairbhikṣāvastubhir eva samprati vayaṃ vṛttiṃ samīhāmahe //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 30.2 arhaty uddhava evāddhā sampraty ātmavatāṃ varaḥ //
BhāgPur, 3, 15, 47.1 taṃ tvāṃ vidāma bhagavan param ātmatattvaṃ sattvena samprati ratiṃ racayantam eṣām /
Bhāratamañjarī
BhāMañj, 1, 718.1 saṃpratyartho 'smadāyattaḥ prajāḥ svīkuru pāṇḍuvat /
BhāMañj, 7, 401.2 antaṃ na yātā vīrāṇāṃ saṃpratyarjunasāyakāḥ //
Gītagovinda
GītGov, 2, 16.2 haricaraṇasmaraṇam prati saṃprati puṇyavatām anurūpam //
GītGov, 11, 2.2 saṃprati mañjulavañjulasīmani keliśayanam anuyātam //
Hitopadeśa
Hitop, 1, 2.4 samprati mitralābhaḥ prastūyate /
Hitop, 2, 80.11 samprati vanam idam apūrvasattvādhiṣṭhitam ato 'smākaṃ tyājyam /
Hitop, 2, 124.13 samprati yathā kartavyaṃ brūhi /
Hitop, 2, 154.5 na muñcati na cādatte tathā mugdho 'smi samprati //
Hitop, 3, 36.2 samprati yat kartavyaṃ tan nirūpyatām /
Hitop, 3, 66.7 samprati yuddhodyogaḥ kriyatām /
Hitop, 3, 66.10 āha ca tānsamprati kartavye vigrahe yathākartavyam upadeśaṃ brūta /
Hitop, 3, 100.3 samprati malayaparvatādhityakāyāṃ samāvāsitakaṭako vartate /
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Hitop, 4, 97.3 kapilo brūte sampraty upadeśāsahiṣṇur bhavān /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Kathāsaritsāgara
KSS, 1, 1, 26.2 tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat //
KSS, 1, 4, 107.1 tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam /
KSS, 1, 5, 40.2 viprasya tadvaraṃ guptaṃ saṃprati svīkaromi tam //
KSS, 1, 5, 61.2 tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām //
KSS, 1, 5, 129.1 tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam /
KSS, 1, 7, 79.2 tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām //
KSS, 2, 2, 142.2 prāpya yuktyā visṛjyeha nītaḥ saṃprati bandhanam //
KSS, 2, 3, 80.1 sā ca tasya pitur gehe pradeyā saṃprati sthitā /
KSS, 2, 5, 128.2 putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm //
KSS, 3, 4, 55.1 ityūcivānnarapatirnāruroha sa saṃprati /
KSS, 3, 4, 186.2 sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham //
KSS, 3, 4, 314.1 prāpto 'si nagnaviṣayamimaṃ saṃpratyato 'pi ca /
KSS, 5, 1, 85.1 ataḥ saṃprati gacchāmo vastum ujjayinīṃ purīm /
KSS, 5, 1, 142.2 sthitaḥ saṃprati bhātyasya na vetyetan nirūpyatām //
KSS, 5, 1, 202.1 ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā /
KSS, 5, 2, 210.2 yataḥ saṃprati gantavyā purī vārāṇasī mayā //
KSS, 5, 3, 53.1 śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati /
KSS, 5, 3, 252.2 ananyasadṛśeneha sattvotkarṣeṇa saṃprati //
Rasahṛdayatantra
RHT, 18, 24.1 vakṣye samprati samyagyad bījaṃ samarase jīrṇam /
Rasendracintāmaṇi
RCint, 3, 89.2 sampratyubhayoreva prādhānyena jāraṇocyate //
Rasādhyāya
RAdhy, 1, 76.2 sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane //
RAdhy, 1, 169.2 jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 169.2, 4.0 tataḥ pāradaḥ sasneho vā saṃpratyūrdhvam annapathahīrakaṃ jīryati //
Ānandakanda
ĀK, 1, 1, 8.1 tatsarvaṃ sampravakṣyāmi śṛṇu bhairavi samprati /
ĀK, 1, 3, 95.1 dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati /
ĀK, 1, 3, 123.2 matsamāno'si siddho'si jīvanmukto'si saṃprati //
ĀK, 1, 7, 78.1 hemadrutiṃ pravakṣyāmi śṛṇu saṃprati pārvati /
ĀK, 1, 23, 164.2 vakṣyāmi rasabandhāni śṛṇu bhairavi samprati //
Āryāsaptaśatī
Āsapt, 2, 53.1 apamānitam iva samprati guruṇā grīṣmeṇa durbalaṃ śaityam /
Āsapt, 2, 157.2 bahudāyair api samprati pāśakasārīva nāyāti //
Āsapt, 2, 261.1 te śreṣṭhinaḥ kva samprati śakradhvaja yaiḥ kṛtas tavocchrāyaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 6, 8.3, 1.0 samprati śiśirādau balahrāsaḥ pratipādito varṣādau ca balotkarṣas tatra śiśire durbalā varṣāsu balavantaḥ prāṇino bhavantītyādidurgrahaṃ niṣeddhum āha ādāvante cetyādi //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 12, 8.5, 38.0 samprati sāmānyena punaḥ kupitākupitasya vāyoḥ svarūpamucyate sa hi bhagavānityādi //
ĀVDīp zu Ca, Sū., 20, 2, 1.0 pūrvaṃ sāmānyena vātādijanyā gadā uktāḥ sampratyavaśiṣṭān kevalavātādijanyānabhidhātuṃ mahārogādhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 26, 14, 1.0 samprati dravyam abhidhāya vikṛtānāṃ rasānām eva bhedam āha bhedaś caiṣām ityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 39, 1.0 samprati rasānām ādikāraṇameva tāvad āha saumyā ityādi //
ĀVDīp zu Ca, Sū., 26, 45.2, 1.0 samprati rasadvāreṇaiva dravyāṇāṃ vīryam āha śītamityādi //
ĀVDīp zu Ca, Sū., 26, 49.2, 1.0 samprati yatra viruddhavīryatvena rasenoṣṇatvādi na nirdeśyaṃ tad āha madhuram ityādi //
ĀVDīp zu Ca, Sū., 26, 58.2, 1.0 samprati vipākasyāpi rasarūpatvāllakṣaṇam āha paramityādi //
ĀVDīp zu Ca, Sū., 26, 60.2, 1.0 samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi //
ĀVDīp zu Ca, Sū., 26, 62.2, 1.0 samprati vipākalakṣaṇaṃ hetuvyutpāditaṃ śukrahatvādiviśeṣayuktaṃ vaktum āha śukrahetyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
ĀVDīp zu Ca, Sū., 26, 80, 1.0 samprati viruddhāhāraṃ vaktum āhaivam ityādi //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 28, 30.2, 1.0 sampratyahitāhārajanitān doṣān darśayan yathākartavyam upadiśati vividhādityādi //
ĀVDīp zu Ca, Sū., 28, 32.2, 1.0 samprati rasādīnāṃ śākhārūpatvāt koṣṭhāśrayiṇo doṣā yathā śākhāṃ yānti tad āha vyāyāmetyādi //
ĀVDīp zu Ca, Sū., 28, 33.2, 1.0 samprati śākhābhyaḥ koṣṭhāgamanahetuṃ doṣāṇām āha vṛddhyetyādi //
ĀVDīp zu Ca, Sū., 30, 8.2, 1.0 saṃprati dhamanīnāṃ mahāmūlatvaṃ pratipādayati tenetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 1.0 saṃprati dhamanīnām uktaṃ mahāphalatvaṃ vyutpādayannāha yenaujasetyādi //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 1.0 saṃprati prakṛtigaṇapraviṣṭāyā buddher upadarśanārthaṃ tasyā buddhervṛttibhedāt jñānaviśeṣarūpāṇyāha yetyādi //
ĀVDīp zu Ca, Śār., 1, 36.2, 1.0 saṃpratyevaṃrūpapuruṣasya sakāraṇaṃ saṃsaraṇaṃ mokṣahetuṃ cāha raja ityādi //
ĀVDīp zu Ca, Śār., 1, 67.1, 1.0 saṃprati mahāpralayāntaraṃ yathādisarge buddhyādyutpādo bhavati tadāha jāyata ityādi //
ĀVDīp zu Ca, Śār., 1, 116.2, 1.0 saṃprati karmasaṃprāptikṛtamapi gadaṃ kālaviśeṣavyajyamānatayā darśayannāha nirdiṣṭamityādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 1.0 saṃprati samyagyogasyopādeyatām ayogādīnāṃ ca heyatāṃ darśayituṃ yogameva caturvidhaṃ kāraṇatvena darśayannāha nendriyāṇītyādi //
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 1.0 samprati rasāyanasya tapobrahmacaryadhyānādiyuktasyaiva mahāphalatvaṃ bhavatīti darśayannāha tapasetyādi //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 1.0 samprati brahmasuvarcalādīnāṃ yathā mṛduvīryatvaṃ bhavati tadāha yās tv ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 1.0 samprati rasāyanādisiddhir vaidyādhīnā tena vaidyastutim ārabhate ya ityādi //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 1.0 samprati vṛṣyaprayogasādhyasya putrasyopādeyetāṃ darśayannāha acchāya ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 1.0 samprati sambhavati śukraṃ yathā dehe sthitaṃ yathā ca pravartate tadāha rasa ityādi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 26.1 samprati māraṇavidhirapi teṣāṃ kathyate lohabhavaṃ cūrṇamityādi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 1.0 samprati nīlāñjanaśodhanavidhim āha nīlāñjanamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 31.0 atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 53.0 mūrchanotthāpanavidhim abhidhāya samprati pātanānyāha tataḥ saṃśoṣya cakrābhamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 saṃprati rasamāraṇavidhimāha dhūmasāramiti //
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
Caurapañcaśikā
CauP, 1, 2.2 paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni //
Haṃsadūta
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Haṃsadūta, 1, 71.1 kathaṃ saṅgo 'smābhiḥ saha samucitaḥ samprati hare vayaṃ grāmyā nāryastvamasi nṛpakanyārcitapadaḥ /
Haṃsadūta, 1, 81.1 navīneyaṃ sampratyakuśalaparīpākalaharī narīnarti smaraṃ mama sahacarīcittakuhare /
Haṃsadūta, 1, 94.2 atikrānte sampratyavadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cūtamukule //
Mugdhāvabodhinī
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.1 dhyātvā saṃprati gauraveṇa caraṇadvandvaṃ śubhaṃ gauravaṃ śrībrahmānvitaśaṅkareṇa sahasā vaidyapriyānāmikā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 1.0 saṃprati pañcabhūtātmakasya tasya gatibhedena nāmabhedamāha jalaga iti //
RRSṬīkā zu RRS, 7, 15, 2.0 saṃprati teṣāṃ sāmānyam avāntarabhedaṃ cāha śikhitrā iti //
RRSṬīkā zu RRS, 8, 18.2, 1.0 saṃprati tāradalasya svarṇadalasya ca lakṣaṇamāha mṛteneti //
RRSṬīkā zu RRS, 8, 20.2, 1.0 saṃprati śulbanāgalakṣaṇamāha mākṣikeṇeti //
RRSṬīkā zu RRS, 8, 26.2, 6.0 ekīkaraṇārthakanirvāpaṇaśabdaprayogastu saṃprati nopalabhyate //
RRSṬīkā zu RRS, 8, 32.2, 27.0 saṃprati bījanirvāhaṇavidhiṃ rasahṛdayoktaṃ vakṣyāmi //
RRSṬīkā zu RRS, 8, 53.2, 1.0 saṃprati kriyāviśeṣasiddhasyāciravināśino lohasthasya rāgasya saṃjñāmāha rañjitāditi //
RRSṬīkā zu RRS, 10, 32.2, 2.0 saṃprati prabhūtāgnisādhyasya dravyapākasya sādhanārthaṃ vividhāḥ koṣṭhīr vaktukāmaḥ prathamaṃ tāsāṃ prayojanamāha sattvānāmiti //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 50.2, 1.0 saṃprati mūṣākoṣṭhyapekṣyādhikatarāgnijanakapuṭān vaktuṃ teṣāṃ prayojanamāha raseti //
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 118, 25.2 tasmātsarve suraśreṣṭhā vijñāpyaṃ mama samprati //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.5 samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati /