Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 72.2 śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ //
MBh, 1, 51, 15.2 bālābhirūpasya tavāprameya varaṃ prayacchāmi yathānurūpam /
MBh, 1, 71, 38.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ //
MBh, 1, 71, 49.3 kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya śuklātyaye paurṇamāsyām ivenduḥ //
MBh, 1, 71, 52.5 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tadā surayā mohitena //
MBh, 1, 92, 21.2 kāmayānābhirūpāḍhyā divyā strī putrakāmyayā /
MBh, 1, 189, 38.3 tān pūrvendrān evam īkṣyābhirūpān prīto rājā drupado vismitaśca /
MBh, 1, 224, 29.2 lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate //
MBh, 3, 61, 28.2 abhirūpaṃ mahātmānaṃ paravyūhavināśanam //
MBh, 3, 222, 22.2 dravyavān abhirūpo vā na me 'nyaḥ puruṣo mataḥ //
MBh, 8, 12, 46.2 aśvatthāmābhirūpāya gṛhān atithaye yathā //
MBh, 12, 39, 15.2 dadarśa brāhmaṇāṃścaiva so 'bhirūpān upasthitān //
MBh, 12, 92, 46.1 abhirūpaiḥ kule jātair dakṣair bhaktair bahuśrutaiḥ /
MBh, 12, 165, 28.2 hāṭakasyābhirūpasya bhāro 'yaṃ sumahānmayā /
MBh, 12, 221, 13.1 divyābhirūpaśobhābhir apsarobhiḥ puraskṛtām /
MBh, 13, 57, 38.2 dadyād dvijebhyaḥ sa bhaved arogas tathābhirūpaśca narendraloke //
MBh, 13, 62, 10.1 brāhmaṇāyābhirūpāya yo dadyād annam arthine /
MBh, 13, 87, 9.2 abhirūpaprajāyinyo darśanīyā bahuprajāḥ //
MBh, 15, 20, 2.1 tato 'bhirūpān bhīṣmāya brāhmaṇān ṛṣisattamān /