Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 38.0 abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ //
Divyāv, 1, 188.0 yāvat paśyati sūryasyāstagamanakāle vimānaṃ catasro 'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ //
Divyāv, 1, 189.0 ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 249.0 sa ca puruṣo 'bhirūpo darśanīyaḥ prāsādikastayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 276.0 tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā //
Divyāv, 2, 44.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 3, 48.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 6, 6.0 tasyaitadabhavat śramaṇo gautamaḥ śrūyate 'bhirūpo darśanīyaḥ prāsādika iti //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 412.0 tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 432.0 tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 12, 173.1 atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ //
Divyāv, 13, 10.1 dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā //
Divyāv, 17, 154.1 kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ //
Divyāv, 17, 339.1 abhirūpo darśanīyaḥ prāsādikaścatūratnamayaḥ //
Divyāv, 17, 393.1 sudarśananagare 'bhyantare bhūmibhāgo 'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena mṛduḥ sumṛdus tadyathā tulapicurvā karpāsapicurvā //
Divyāv, 17, 398.1 sudarśanasya nagarasya vīthyo 'rdhatṛtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yojanānyabhirūpā darśanīyāḥ prāsādikāḥ kanakavālukāstīrṇāś candanavāripariṣiktā hemajālāvanaddhāḥ //
Divyāv, 17, 420.1 devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 18, 381.1 yataḥ sā kanyā sumatiṃ māṇavaṃ prāsādikamabhirūpaṃ dṛṣṭvā lubdhā snehotpannā taṃ sumatiṃ māṇavamevamāha pratigṛhṇa māṃ brāhmaṇa //
Divyāv, 18, 512.1 sa ca dārakaḥ kālāntareṇa mahān saṃvṛtto 'bhirūpo darśanīyaḥ prāsādikaḥ //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 581.1 āgamya pitā asya atīva taṃ putraṃ dṛṣṭvā abhirūpaprāsādikaṃ maheśākhyaṃ prāmodyaṃ prāptaḥ //
Divyāv, 19, 122.1 tasya coparipadmakarṇikāyāṃ kumāro niṣaṇṇo 'bhirūpo darśanīyaḥ prāsādikaḥ //
Divyāv, 20, 14.1 tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ //