Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 27.0 abhirūpā bhavanti //
KauṣB, 1, 2, 28.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasya eva samṛddhyai //
KauṣB, 3, 2, 29.0 abhirūpā bhavanti //
KauṣB, 3, 2, 30.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 3, 11, 10.0 abhirūpā bhavanti //
KauṣB, 3, 11, 11.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 7, 12, 35.0 abhirūpā anvāha //
KauṣB, 7, 12, 36.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 5, 14.0 añjanti yaṃ prathayanto na viprāḥ saṃsīdasva mahān asīty aktavatīṃ ca sannavatīṃ cābhirūpe abhiṣṭauti //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 5, 16.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 5, 22.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vaca ity aindryāvabhirūpe abhiṣṭauti //
KauṣB, 8, 6, 3.0 śukraṃ te anyad yajataṃ te anyad arhan bibharti sāyakāni dhanveti pauṣṇīṃ ca raudrīṃ cābhirūpe 'bhiṣṭauti //
KauṣB, 8, 7, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyā abhirūpā abhiṣṭauti //
KauṣB, 8, 7, 22.0 rucito gharma ityukte arūrucad uṣasaḥ pṛśnir agriya iti rucitavatīm abhirūpām abhiṣṭauti //
KauṣB, 8, 7, 23.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 5.0 abhirūpā dohanīyā abhiṣṭauti //
KauṣB, 8, 8, 6.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 7.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsiktavatyāvabhirūpe abhiṣṭauti //
KauṣB, 8, 8, 8.0 ud u ṣya devaḥ savitā hiraṇyayety udyamyamānodyatavatīm abhirūpām abhiṣṭauti //
KauṣB, 8, 8, 9.0 praitu brahmaṇaspatir iti pravrajatsu pravatīṃ brāhmaṇaspatyām abhirūpām abhiṣṭauti //
KauṣB, 8, 8, 10.0 nāke suparṇam upa yat patantam iti vrajatsu patantam ity abhirūpām abhiṣṭauti //
KauṣB, 8, 8, 21.0 athottarā abhirūpā abhiṣṭauti //
KauṣB, 8, 8, 22.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 2, 12.0 abhirūpā anvāha //
KauṣB, 9, 2, 13.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 3, 14.0 yame iva yatamāne yadā etam ity abhirūpayā havirdhāne anustauti //
KauṣB, 9, 3, 26.0 abhirūpā anvāha //
KauṣB, 9, 3, 27.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 4, 11.0 uttiṣṭha brahmaṇaspata ityutthāpayati praitu brahmaṇaspatir iti praṇayati brāhmaṇaspatye abhirūpe anvāha //
KauṣB, 9, 4, 24.0 tasyā evaiṣā yājyā juṣasva pratiharyety abhirūpā //
KauṣB, 9, 5, 6.0 tasyā evaiṣā yājyāhutīvṛdham ity abhirūpā //
KauṣB, 9, 5, 9.0 vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta ity abhirūpāṃ prapādyamānāyānvāha //
KauṣB, 9, 5, 13.0 abhirūpā anvāha //
KauṣB, 9, 5, 14.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 10, 3, 1.0 añjanti tvām adhvare devayanta ity aktavatīm abhirūpām ajyamānāyānvāha //
KauṣB, 10, 3, 4.0 abhirūpā anvāha //
KauṣB, 10, 3, 5.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 10, 8, 8.0 tasmād abhirūpā bhavanti //
KauṣB, 12, 2, 2.0 tasyā evaiṣā yājyā devayajyety abhirūpā //
KauṣB, 12, 2, 23.0 abhirūpā anvāha //
KauṣB, 12, 2, 24.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //