Occurrences

Kirātārjunīya
Laṅkāvatārasūtra
Nyāyabindu
Pañcārthabhāṣya
Viṣṇupurāṇa
Śivasūtra
Spandakārikānirṇaya
Śivasūtravārtika
Saddharmapuṇḍarīkasūtra

Kirātārjunīya
Kir, 10, 61.1 bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ /
Laṅkāvatārasūtra
LAS, 2, 31.1 abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ /
LAS, 2, 90.2 abhilāpastathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ //
LAS, 2, 141.5 tasmāttarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.21 tatkasya hetoḥ yaduta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ /
LAS, 2, 170.16 katamat dviprakāram yaduta abhilāpasvabhāvābhiniveśataśca vastusvabhāvābhiniveśataśca /
LAS, 2, 170.17 tatra mahāmate abhilāpasvabhāvābhiniveśo 'nādikālavākprapañcavāsanābhiniveśāt pravartate /
LAS, 2, 174.1 punaraparaṃ mahāmatirāha nanu bhagavan abhilāpasadbhāvātsanti sarvabhāvāḥ /
LAS, 2, 174.2 yadi punarbhagavan bhāvā na syuḥ abhilāpo na pravartate /
LAS, 2, 174.4 tasmādabhilāpasadbhāvād bhagavan santi sarvabhāvāḥ /
LAS, 2, 174.5 bhagavānāha asatāmapi mahāmate bhāvānāmabhilāpaḥ kriyate /
LAS, 2, 174.6 yaduta śaśaviṣāṇakūrmaromavandhyāputrādīnāṃ loke dṛṣṭo'bhilāpaḥ /
LAS, 2, 174.8 tadyadavocastvaṃ mahāmate abhilāpasadbhāvātsanti sarvabhāvā iti sa hi vādaḥ prahīṇaḥ /
LAS, 2, 174.9 na ca mahāmate sarvabuddhakṣetreṣu prasiddho'bhilāpaḥ /
LAS, 2, 174.10 abhilāpo mahāmate kṛtakaḥ /
Nyāyabindu
NyāBi, 1, 5.0 abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 4, 2.0 atra rutasya bhayasya drāvaṇāt saṃyojanād rudraḥ tatra rutam abhilāpa ityanarthāntaram //
Viṣṇupurāṇa
ViPur, 2, 5, 10.2 puṃskokilābhilāpāś ca manojñānyambarāṇi ca //
Śivasūtra
ŚSūtra, 3, 40.1 abhilāpād bahirgatiḥ saṃvāhyasya //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 5.0 yā yā svairābhilāpātmā kathā yāthārthyavādinaḥ //
ŚSūtraV zu ŚSūtra, 3, 41.1, 4.0 abhilāpasya rūḍhasya kṣayāj jīvasya saṃkṣayaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 87.2 nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṃprakāśitaḥ //
SDhPS, 8, 115.1 etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //