Occurrences

Laṅkāvatārasūtra
Nyāyabindu
Spandakārikānirṇaya
Śivasūtravārtika
Saddharmapuṇḍarīkasūtra

Laṅkāvatārasūtra
LAS, 2, 141.5 tasmāttarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.21 tatkasya hetoḥ yaduta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ /
LAS, 2, 170.16 katamat dviprakāram yaduta abhilāpasvabhāvābhiniveśataśca vastusvabhāvābhiniveśataśca /
LAS, 2, 170.17 tatra mahāmate abhilāpasvabhāvābhiniveśo 'nādikālavākprapañcavāsanābhiniveśāt pravartate /
LAS, 2, 174.1 punaraparaṃ mahāmatirāha nanu bhagavan abhilāpasadbhāvātsanti sarvabhāvāḥ /
LAS, 2, 174.4 tasmādabhilāpasadbhāvād bhagavan santi sarvabhāvāḥ /
LAS, 2, 174.8 tadyadavocastvaṃ mahāmate abhilāpasadbhāvātsanti sarvabhāvā iti sa hi vādaḥ prahīṇaḥ /
Nyāyabindu
NyāBi, 1, 5.0 abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 5.0 yā yā svairābhilāpātmā kathā yāthārthyavādinaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 87.2 nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṃprakāśitaḥ //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //