Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Bhāgavatapurāṇa
Kathāsaritsāgara
Sātvatatantra

Avadānaśataka
AvŚat, 3, 8.1 tataḥ kusīdo dārako harṣavikasitābhyāṃ nayanābhyāṃ bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 9, 6.2 tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 12, 3.3 bhagavataḥ pādābhivandanaṃ kṛtvaikānte nyaṣīdat /
Mahābhārata
MBh, 1, 199, 21.2 anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam //
MBh, 3, 277, 40.1 mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam /
MBh, 3, 278, 3.2 ubhayoreva śirasā cakre pādābhivandanam //
MBh, 15, 1, 7.2 pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ /
MBh, 15, 44, 48.1 gāndhāryā cābhyanujñātāḥ kṛtapādābhivandanāḥ /
Rāmāyaṇa
Rām, Ay, 46, 24.1 ārogyaṃ brūhi kausalyām atha pādābhivandanam /
Rām, Ār, 12, 24.1 tau tu tenābhyanujñātau kṛtapādābhivandanau /
Rām, Utt, 82, 5.1 te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam /
Daśakumāracarita
DKCar, 2, 9, 21.0 punaryadecchā bhavati tadā pitroścaraṇābhivandanāyāgantavyam iti //
Divyāvadāna
Divyāv, 2, 351.0 tato 'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṃ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ //
Divyāv, 9, 110.0 te gatvā bhagavataḥ pādābhivandanaṃ kṛtvā purato niṣaṇṇāḥ //
Divyāv, 19, 386.1 vadhūjanaḥ pādābhivandana upasaṃkrāntaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 29, 16.1 maddhiṣṇyadarśanasparśapūjāstutyabhivandanaiḥ /
BhāgPur, 4, 6, 40.2 utthāya cakre śirasābhivandanam arhattamaḥ kasya yathaiva viṣṇuḥ //
BhāgPur, 4, 21, 38.1 brahmaṇyadevaḥ puruṣaḥ purātano nityaṃ hariryaccaraṇābhivandanāt /
BhāgPur, 11, 19, 21.1 ādaraḥ paricaryāyāṃ sarvāṅgair abhivandanam /
Kathāsaritsāgara
KSS, 1, 4, 90.1 atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ /
KSS, 4, 2, 131.1 ananyasadṛśīṃ tāṃ ca kṛtapādābhivandanām /
Sātvatatantra
SātT, 7, 51.2 taddhanaṃ dviguṇaṃ dattvā kṛtvā pādābhivandanam //