Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Bhāgavatapurāṇa
Sātvatatantra

Avadānaśataka
AvŚat, 3, 8.1 tataḥ kusīdo dārako harṣavikasitābhyāṃ nayanābhyāṃ bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 9, 6.2 tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 12, 3.3 bhagavataḥ pādābhivandanaṃ kṛtvaikānte nyaṣīdat /
Mahābhārata
MBh, 1, 199, 21.2 anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam //
MBh, 3, 277, 40.1 mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam /
MBh, 3, 278, 3.2 ubhayoreva śirasā cakre pādābhivandanam //
MBh, 15, 1, 7.2 pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ /
Rāmāyaṇa
Rām, Ay, 46, 24.1 ārogyaṃ brūhi kausalyām atha pādābhivandanam /
Divyāvadāna
Divyāv, 2, 351.0 tato 'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṃ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ //
Divyāv, 9, 110.0 te gatvā bhagavataḥ pādābhivandanaṃ kṛtvā purato niṣaṇṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 40.2 utthāya cakre śirasābhivandanam arhattamaḥ kasya yathaiva viṣṇuḥ //
Sātvatatantra
SātT, 7, 51.2 taddhanaṃ dviguṇaṃ dattvā kṛtvā pādābhivandanam //