Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Āyurvedadīpikā

Avadānaśataka
AvŚat, 2, 3.1 tataḥ siṃhena senāpatinā yaśomatyāḥ prasādābhivṛddhyarthaṃ prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni /
Carakasaṃhitā
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Śār., 6, 25.0 tasyāhāropacārau jātisūtrīyopadiṣṭāv avikārakarau cābhivṛddhikarau bhavataḥ //
Mahābhārata
MBh, 1, 192, 21.2 putrābhivṛddhisaṃtoṣaśravaṇānandanirbharam /
Matsyapurāṇa
MPur, 57, 1.2 dīrghāyurārogyakulābhivṛddhiyuktaḥ pumānbhūpakulāyutaḥ syāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 39, 8.0 taducyate adharmavyucchittyarthaṃ dharmasya cābhivṛddhyarthaṃ tasya cākuśalebhyo vyāvartanārthaṃ brahmaṇyanavaratapadapaṅktyām upanibandhanārthaṃ cetyarthaḥ //
Suśrutasaṃhitā
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //