Occurrences

Nibandhasaṃgraha

Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 kāraṇād bhavennimnā satputrāḥ bhavedbahutaraṃ āvasthikakāladoṣaḥ nimipraṇītāḥ malasthūlāṇubhāgaviśeṣeṇa atiśayenāsthūlāvayavaḥ bahuvacanamādyarthe bhāvānāmabhivyaktiriti daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 9.0 kālāntareṇopacito ekāṅgavikāraḥ tena sampradīyate 'bhivyaktiṃ sā ekāṅgavikāraḥ sa yasmai āyurvedotpattimiti //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 14.0 satyapyākāśa āyurvedābhivyaktim ādibalapravṛttādayo'neke satyapyākāśa ādibalapravṛttādayo'neke ātaṅkasamutpannā iti nāmadvayaṃ adhikṛtya raktāt vyādhaya prāktanakarmapīḍitatvena ātaṅkasamutpannā nāmadvayaṃ prāktanakarmapīḍitatvena vidyamāne'pi iti //