Occurrences

Aṣṭādhyāyī
Nyāyasūtra
Yogasūtra
Śvetāśvataropaniṣad
Harṣacarita
Laṅkāvatārasūtra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Gorakṣaśataka
Haṭhayogapradīpikā

Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 15.0 dvandvaṃ rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu //
Nyāyasūtra
NyāSū, 2, 2, 67.0 nākṛtivyaktyapekṣatvāt jātyabhivyakteḥ //
NyāSū, 3, 1, 43.0 abhivyaktau cābhibhavāt //
Yogasūtra
YS, 4, 8.1 tatas tadvipākānuguṇānām evābhivyaktir vāsanānām //
Śvetāśvataropaniṣad
ŚvetU, 2, 11.2 etāni rūpāṇi puraḥsarāṇi brahmaṇy abhivyaktikarāṇi yoge //
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Laṅkāvatārasūtra
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 148.12 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram /
LAS, 2, 148.17 athānanyā syāt arthābhivyaktitvād vāṅ na kuryāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 19.2 nābhivyaktiṃ vrajaty evaṃ sūtraṃ vigrahavarjitam //
PABh zu PāśupSūtra, 1, 1, 47.26 saṃvit saṃcintanaṃ sambodho vidyābhivyaktir ity arthaḥ /
PABh zu PāśupSūtra, 1, 4, 6.0 kimartham iti cet śaucārthaṃ liṅgābhivyaktyarthaṃ ca //
PABh zu PāśupSūtra, 1, 4, 8.0 āha kiṃ bhasmaivaikaṃ liṅgābhivyaktikāraṇam //
PABh zu PāśupSūtra, 1, 5, 5.0 bhaktivivṛddhyarthaṃ liṅgābhivyaktyarthaṃ ca tad dhāryam ity arthaḥ //
PABh zu PāśupSūtra, 1, 18, 12.0 abhivyakteś cocyate kaluṣito 'haṃ vyāhato 'haṃ malinīkṛto 'ham iti //
PABh zu PāśupSūtra, 2, 23, 19.0 pūrvottaraśarīreṣu bhogalopābhivyaktimātratvāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 66.1 tatra bhuktocchiṣṭādinimittāyogyatāpratyayanivṛttyarthaṃ liṅgābhivyaktyarthaṃ ca yat snānaṃ yat kaluṣanivṛttyarthaṃ tad upasparśanam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 68.1 nirmālyadhāraṇam api liṅgābhivyaktibhaktivṛddhidvāreṇa caryānugrāhakam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 8.0 nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati //
Saṃvitsiddhi
SaṃSi, 1, 138.1 hanta keyam abhivyaktir yā vidyāphalam iṣyate /
Suśrutasaṃhitā
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 62.2, 1.6 tadabhivyaktau kevalaḥ śuddho muktaḥ svarūpapratiṣṭhaḥ puruṣa iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.13 karaṇaṃ cāsya sato 'bhivyaktir avaśiṣyate /
STKau zu SāṃKār, 9.2, 1.14 sataścābhivyaktir upapannā yathā pīḍanena tileṣu tailasya avaghātena dhānyeṣu taṇḍulānāṃ dohanena saurabheyīṣu payasaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 12.1 kiṃ sthitisaṃskārakṣaye gatisaṃskārābhivyaktiḥ //
YSBhā zu YS, 2, 28.1, 3.1 tatkṣaye samyagjñānasyābhivyaktiḥ //
YSBhā zu YS, 2, 28.1, 12.2 utpattisthityabhivyaktivikārapratyayāptayaḥ /
YSBhā zu YS, 2, 28.1, 16.1 abhivyaktikāraṇaṃ yathā rūpasyālokas tathā rūpajñānam //
YSBhā zu YS, 4, 8.1, 3.1 yajjātīyasya karmaṇo yo vipākas tasyānuguṇā yā vāsanāḥ karmavipākam anuśerate tāsām evābhivyaktiḥ //
YSBhā zu YS, 4, 8.1, 4.1 na hi daivaṃ karma vipacyamānaṃ nārakatiryaṅmanuṣyavāsanābhivyaktinimittaṃ sambhavati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 6.0 bhaktiśraddhābhivyaktitāratamyād utkṛṣṭamadhyamāpakṛṣṭarūpasādhikārāpavargapadabhāja ityanugrāhyā bhavantītyāśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.2 tatra śivavad anyānadhīnasvātantryābhivyaktir muktātmanāṃ patitvaṃ vidyeśvarādyadhikārabhājāṃ tu pañcavidhakṛtyakāritvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 2.0 muktasya caitāvadeva tanmuktatvaṃ yad baddhatvāpagamāt tadvaśitvaṃ svātantryābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 10.0 evaṃ cet tadatrāpi sattve pramāṇam asadakaraṇād upādānagrahaṇāt ityādi sambhavet ityabhivyaktivāda evam uktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 1.0 tadetat paṭāder bhāvasya jananam abhimataṃ yat turītantuvemādisamāśrayācchaktyātmanāvasthitasya tasyābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 3.0 abhivyaktir api kim asatkāryam uta netyevam ādikutārkikakuvikalpaparihāro granthavistarabhīrutvānna likhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 4.0 vyaktisvarūpatvādabhivyakter abhivyaṅgyatā na vetyādayaḥ kila vitarkā dūrāpetā eva prakāśavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 7.0 rāgatattvābhivyaktim āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 kāraṇād bhavennimnā satputrāḥ bhavedbahutaraṃ āvasthikakāladoṣaḥ nimipraṇītāḥ malasthūlāṇubhāgaviśeṣeṇa atiśayenāsthūlāvayavaḥ bahuvacanamādyarthe bhāvānāmabhivyaktiriti daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 9.0 kālāntareṇopacito ekāṅgavikāraḥ tena sampradīyate 'bhivyaktiṃ sā ekāṅgavikāraḥ sa yasmai āyurvedotpattimiti //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 14.0 satyapyākāśa āyurvedābhivyaktim ādibalapravṛttādayo'neke satyapyākāśa ādibalapravṛttādayo'neke ātaṅkasamutpannā iti nāmadvayaṃ adhikṛtya raktāt vyādhaya prāktanakarmapīḍitatvena ātaṅkasamutpannā nāmadvayaṃ prāktanakarmapīḍitatvena vidyamāne'pi iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 150.0 śaktirūpatvena pūrvaṃ sthitasya paścādabhivyaktau viṣayārjanatāratamyāpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 158.0 niṣpādanābhivyaktidvayānabhyupagame ca nityo vā asadvā rasa iti na tṛtīyā gatir asyām //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 3.2 yasya svasvabhāvābhivyaktir na samyak vṛttā sa svapnādinā muhyamāno 'prabuddho niruddhaḥ syāt /
Tantrāloka
TĀ, 3, 33.2 abhivyaktiśrutī tasya samakālaṃ dvitīyake //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 16.0 yoniḥ abhivyaktikāraṇam //
ĀVDīp zu Ca, Sū., 12, 8.5, 25.0 dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 12.1, 3.0 sphurattārūpiṇaḥ siddhir abhivyaktiḥ sphuṭaṃ bhavet //
Gorakṣaśataka
GorŚ, 1, 100.2 nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 20.2 nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt //