Occurrences
Yogasūtra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Mṛgendraṭīkā
Nibandhasaṃgraha
Spandakārikānirṇaya
Āyurvedadīpikā
Śivasūtravārtika
Gorakṣaśataka
Haṭhayogapradīpikā
Yogasūtra
YS, 4, 8.1 tatas tadvipākānuguṇānām evābhivyaktir vāsanānām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.26 saṃvit saṃcintanaṃ sambodho vidyābhivyaktir ity arthaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 8.0 nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati //
Saṃvitsiddhi
SaṃSi, 1, 138.1 hanta keyam abhivyaktir yā vidyāphalam iṣyate /
Suśrutasaṃhitā
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.13 karaṇaṃ cāsya sato 'bhivyaktir avaśiṣyate /
STKau zu SāṃKār, 9.2, 1.14 sataścābhivyaktir upapannā yathā pīḍanena tileṣu tailasya avaghātena dhānyeṣu taṇḍulānāṃ dohanena saurabheyīṣu payasaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 12.1 kiṃ sthitisaṃskārakṣaye gatisaṃskārābhivyaktiḥ //
YSBhā zu YS, 2, 28.1, 3.1 tatkṣaye samyagjñānasyābhivyaktiḥ //
YSBhā zu YS, 4, 8.1, 3.1 yajjātīyasya karmaṇo yo vipākas tasyānuguṇā yā vāsanāḥ karmavipākam anuśerate tāsām evābhivyaktiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.2 tatra śivavad anyānadhīnasvātantryābhivyaktir muktātmanāṃ patitvaṃ vidyeśvarādyadhikārabhājāṃ tu pañcavidhakṛtyakāritvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 2.0 muktasya caitāvadeva tanmuktatvaṃ yad baddhatvāpagamāt tadvaśitvaṃ svātantryābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 1.0 tadetat paṭāder bhāvasya jananam abhimataṃ yat turītantuvemādisamāśrayācchaktyātmanāvasthitasya tasyābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 3.0 abhivyaktir api kim asatkāryam uta netyevam ādikutārkikakuvikalpaparihāro granthavistarabhīrutvānna likhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 bhavedbahutaraṃ bhavennimnā malasthūlāṇubhāgaviśeṣeṇa bhāvānāmabhivyaktiriti atiśayenāsthūlāvayavaḥ bahuvacanamādyarthe nimipraṇītāḥ āvasthikakāladoṣaḥ daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 medojānuktvāsthijānāha ātharvaṇakṛtā saṃyatātmānaṃ śukraśoṇitayoḥ anvakṣaṃ yathā tarpayatīti ākṛṣṭāṇḍakoṣasya evaṃ askandi svatantraparatantrayor tena praśastāstithayo na utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ āgantavaḥ dauhṛdāpacārakṛtāśceti pratyākhyāyeti medojānuktvāsthijānāha ātharvaṇakṛtā saṃyatātmānaṃ śukraśoṇitayoḥ ākṛṣṭāṇḍakoṣasya tarpayatīti svatantraparatantrayor praśastāstithayo sarvajanaprasiddhaṃ utpattiratrābhivyaktiḥ pratyākhyāyeti dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha adhyasthyadhidantetyādi //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 3.2 yasya svasvabhāvābhivyaktir na samyak vṛttā sa svapnādinā muhyamāno 'prabuddho niruddhaḥ syāt /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 25.0 dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 12.1, 3.0 sphurattārūpiṇaḥ siddhir abhivyaktiḥ sphuṭaṃ bhavet //
Gorakṣaśataka
GorŚ, 1, 100.2 nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 20.2 nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt //