Occurrences
Pañcārthabhāṣya
Suśrutasaṃhitā
Mṛgendraṭīkā
Nibandhasaṃgraha
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 19.2 nābhivyaktiṃ vrajaty evaṃ sūtraṃ vigrahavarjitam //
Suśrutasaṃhitā
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 7.0 rāgatattvābhivyaktim āha //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 18.1, 9.0 sā 'bhivyaktiṃ tena sampradīyate ekāṅgavikāraḥ evaṃbhūtaṃ gacchati //
NiSaṃ zu Su, Sū., 24, 5.5, 14.0 ca ādibalapravṛttādayo'neke āyurvedābhivyaktim iti ye satyapyākāśa ādibalapravṛttādayo'neke āyurvedābhivyaktim satyapyākāśa ādibalapravṛttādayo'neke satyapyākāśa ādibalapravṛttādayo'neke prāktanakarmapīḍitatvena raktāt vyādhaya adhikṛtya nāmadvayaṃ ātaṅkasamutpannā iti prāktanakarmapīḍitatvena nāmadvayaṃ ātaṅkasamutpannā prāktanakarmapīḍitatvena jātā kaṇḍarāḥ ityāha kṛto manyante iti //