Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 71, 10.2 nabho na rūpaṃ jarimā mināti purā tasyā abhiśaster adhīhi //
ṚV, 1, 76, 3.1 pra su viśvān rakṣaso dhakṣy agne bhavā yajñānām abhiśastipāvā /
ṚV, 1, 91, 15.1 uruṣyā ṇo abhiśasteḥ soma ni pāhy aṃhasaḥ /
ṚV, 1, 93, 5.2 yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān //
ṚV, 3, 3, 6.2 rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ //
ṚV, 3, 30, 1.2 titikṣante abhiśastiṃ janānām indra tvad ā kaścana hi praketaḥ //
ṚV, 5, 3, 7.2 jahī cikitvo abhiśastim etām agne yo no marcayati dvayena //
ṚV, 5, 3, 12.2 nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt //
ṚV, 6, 42, 4.2 kuvit samasya jenyasya śardhato 'bhiśaster avasparat //
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 7, 11, 3.2 manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā //
ṚV, 7, 13, 2.2 tvaṃ devāṁ abhiśaster amuñco vaiśvānara jātavedo mahitvā //
ṚV, 7, 94, 3.1 mā pāpatvāya no narendrāgnī mābhiśastaye /
ṚV, 8, 19, 26.1 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya /
ṚV, 8, 66, 14.1 tvaṃ no asyā amater uta kṣudho 'bhiśaster ava spṛdhi /
ṚV, 8, 89, 2.1 apādhamad abhiśastīr aśastihāthendro dyumny ābhavat /
ṚV, 9, 23, 5.2 suvīro abhiśastipāḥ //
ṚV, 9, 96, 10.2 abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ //
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 39, 6.2 anāpir ajñā asajātyāmatiḥ purā tasyā abhiśaster ava spṛtam //
ṚV, 10, 104, 9.1 apo mahīr abhiśaster amuñco 'jāgar āsv adhi deva ekaḥ /