Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Amarakośa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 9, 5.0 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati //
Atharvaveda (Śaunaka)
AVŚ, 2, 13, 3.1 parīdaṃ vāso adhithāḥ svastaye 'bhūr gṛṣṭīnām abhiśastipā u /
AVŚ, 3, 1, 1.1 agnir naḥ śatrūn praty etu vidvān pratidahann abhiśastim arātim /
AVŚ, 3, 2, 1.1 agnir no dūtaḥ pratyetu vidvān pratidahann abhiśastim arātim /
AVŚ, 4, 39, 9.1 agnāv agniś carati praviṣṭa ṛṣīṇām putro abhiśastipā u /
AVŚ, 5, 18, 6.2 somo hy asya dāyāda indro asyābhiśastipāḥ //
AVŚ, 6, 120, 2.1 bhūmir mātāditir no janitraṃ bhrātāntarikṣam abhiśastyā naḥ /
AVŚ, 7, 53, 1.1 amutrabhūyād adhi yad yamasya bṛhaspate abhiśaster amuñcaḥ /
AVŚ, 8, 7, 14.1 vaiyāghro maṇir vīrudhāṃ trāyamāṇo 'bhiśastipāḥ /
AVŚ, 12, 5, 58.0 aghnye padavīr bhava brāhmaṇasyābhiśastyā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 12.3 jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā /
BaudhGS, 2, 5, 12.5 parīdaṃ vāso adhi dhāḥ svastaye 'bhūrāpīnām abhiśastipāvā /
BaudhGS, 2, 6, 29.2 ayāś cāgne 'sy anabhiśastīś ca satyamittvamayā asi /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 15.0 atha sūryeṇa purastāt paridadhāti sūryas tvā purastāt pātu kasyāścid abhiśastyā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 3.4 jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīṇām abhiśastipāvā //
BhārGS, 1, 6, 1.2 parīdaṃ vāso adhidhāḥ svastaye 'bhūr āpīnām abhiśastipāvā /
BhārGS, 1, 13, 3.4 jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvatī /
BhārGS, 1, 13, 4.2 parīdaṃ vāso adhidhāḥ svastaye 'bhūr āpīnām abhiśastipāvatī /
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 3.0 tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśanto japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānāmojo 'nabhiśastyam abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mādhā iti //
Gopathabrāhmaṇa
GB, 2, 2, 3, 22.0 abhiśastipā ity āha //
GB, 2, 2, 3, 23.0 abhiśastipā hy etat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 3.0 paridhāpyābhimantrayate parīdaṃ vāso adhidhāḥ svastaye bhūr āpīṇām abhiśastipāvā śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajā sa jīvan iti //
Jaiminīyabrāhmaṇa
JB, 1, 79, 1.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti //
JB, 1, 79, 1.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti //
JB, 1, 79, 2.0 ā haivāsya vīro jāyate 'bhiśastikṛd anabhiśastenyo 'nyasyābhiśastyāḥ kartā //
JB, 1, 79, 2.0 ā haivāsya vīro jāyate 'bhiśastikṛd anabhiśastenyo 'nyasyābhiśastyāḥ kartā //
Jaiminīyaśrautasūtra
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
Kauśikasūtra
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 13, 5, 4.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 7.1 jarāṃ gaccha paridhatsva vāso 'bhūr āpīvān abhiśastipāvā /
KāṭhGS, 41, 7.9 parīdaṃ vāso'dhithāḥ svastaye bhavāpīvān abhiśastipāvā /
Kāṭhakasaṃhitā
KS, 7, 6, 42.0 abhiśastyā mā pāhi somasya yamasyeti //
KS, 19, 12, 6.0 etena vai so 'bhiśastīr ajayat //
KS, 19, 12, 7.0 abhiśastīr eva jayati ya evaṃ vidvān etenopatiṣṭhate //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 3.1 varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyāḥ /
MS, 1, 2, 7, 6.6 abhiśastipā anabhiśastenyam //
MS, 1, 2, 9, 7.1 ā no vīro jāyatāṃ karmaṇyo 'bhiśastipā anabhiśastenyaḥ /
MS, 1, 4, 3, 17.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
MS, 1, 4, 8, 41.0 ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ //
MS, 1, 4, 14, 29.0 agne balada sahā ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāya //
MS, 1, 5, 2, 4.2 abhiśastyā mā pāhi /
MS, 1, 5, 8, 28.0 agneḥ samid asy abhiśastyā mā pāhīty abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 28.0 agneḥ samid asy abhiśastyā mā pāhīty abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 32.0 idaṃ vāvāgnyupasthānam āsety abhiśastyā enaṃ pāti //
MS, 2, 12, 5, 9.1 amutrabhūyād adha yad yamasya bṛhaspate abhiśaster amuñcaḥ /
MS, 3, 16, 5, 15.5 tvaṃ devaṃ abhiśaster amuñco vaiśvānara jātavedo mahitvā //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 12.1 athaināṃ vāsaḥ paridhāpayati jarāṃ gaccha paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā /
Taittirīyasaṃhitā
TS, 1, 1, 11, 2.3 sūryas tvā purastāt pātu kasyāś cid abhiśastyāḥ /
TS, 1, 6, 5, 2.3 viṣṇoḥ kramo 'sy abhiśastihā traiṣṭubhena chandasāntarikṣam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 6, 2, 2, 38.0 abhiśastipā anabhiśastenyam ity āha //
TS, 6, 2, 2, 39.0 abhiśastipā hy etad anabhiśastenyam //
Vaitānasūtra
VaitS, 3, 3, 18.1 anādhṛṣṭam asyanādhṛṣyaṃ devānām ojo 'bhiśastipā anabhiśastiḥ /
VaitS, 3, 3, 18.1 anādhṛṣṭam asyanādhṛṣyaṃ devānām ojo 'bhiśastipā anabhiśastiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 5.2 sūryas tvā purastāt pātu kasyāścid abhiśastyai /
VSM, 5, 4.1 agnāv agniś carati praviṣṭa ṛṣīṇāṃ putro abhiśastipāvā /
VSM, 5, 5.2 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ //
VSM, 5, 5.2 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.5 saṃsthitāyām ājyaṃ tānūnaptraṃ kariṣyanto 'bhimṛśanty anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo abhiśastipāḥ /
ĀśvŚS, 4, 5, 3.6 anabhiśasty añjasā satyam upageṣāṃ svite mā dhā iti //
ĀśvŚS, 4, 13, 1.2 āsanyān mā mantrāt pāhi kasyāścid abhiśastyai svāheti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
Ṛgveda
ṚV, 1, 71, 10.2 nabho na rūpaṃ jarimā mināti purā tasyā abhiśaster adhīhi //
ṚV, 1, 76, 3.1 pra su viśvān rakṣaso dhakṣy agne bhavā yajñānām abhiśastipāvā /
ṚV, 1, 91, 15.1 uruṣyā ṇo abhiśasteḥ soma ni pāhy aṃhasaḥ /
ṚV, 1, 93, 5.2 yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān //
ṚV, 3, 3, 6.2 rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ //
ṚV, 3, 30, 1.2 titikṣante abhiśastiṃ janānām indra tvad ā kaścana hi praketaḥ //
ṚV, 5, 3, 7.2 jahī cikitvo abhiśastim etām agne yo no marcayati dvayena //
ṚV, 5, 3, 12.2 nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt //
ṚV, 6, 42, 4.2 kuvit samasya jenyasya śardhato 'bhiśaster avasparat //
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 7, 11, 3.2 manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā //
ṚV, 7, 13, 2.2 tvaṃ devāṁ abhiśaster amuñco vaiśvānara jātavedo mahitvā //
ṚV, 7, 94, 3.1 mā pāpatvāya no narendrāgnī mābhiśastaye /
ṚV, 8, 19, 26.1 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya /
ṚV, 8, 66, 14.1 tvaṃ no asyā amater uta kṣudho 'bhiśaster ava spṛdhi /
ṚV, 8, 89, 2.1 apādhamad abhiśastīr aśastihāthendro dyumny ābhavat /
ṚV, 9, 23, 5.2 suvīro abhiśastipāḥ //
ṚV, 9, 96, 10.2 abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ //
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 39, 6.2 anāpir ajñā asajātyāmatiḥ purā tasyā abhiśaster ava spṛtam //
ṚV, 10, 104, 9.1 apo mahīr abhiśaster amuñco 'jāgar āsv adhi deva ekaḥ /
Amarakośa
AKośa, 2, 438.1 sanistvadhyeṣaṇā yācñābhiśastir yācanārthanā /
Harivaṃśa
HV, 28, 45.1 imāṃ mithyābhiśastiṃ yaḥ kṛṣṇasya samudāhṛtām /
Matsyapurāṇa
MPur, 45, 34.1 imāṃ mithyābhiśastiṃ yo veda kṛṣṇādapohitām /
Viṣṇupurāṇa
ViPur, 4, 13, 61.1 syamantakaṃ ca satrājitāya dattvā mithyābhiśastipariśuddhim avāpa //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 8, 2.1 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipāḥ /
ŚāṅkhŚS, 5, 8, 2.1 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipāḥ /