Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Ṛgveda
Kaṭhāraṇyaka

Atharvaprāyaścittāni
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
Atharvaveda (Śaunaka)
AVŚ, 14, 2, 47.1 ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
Kauśikasūtra
KauśS, 7, 8, 7.0 yadyasya daṇḍo bhajyeta ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
KauśS, 10, 3, 7.0 ya ṛte cid abhiśriṣa iti yānaṃ samprokṣya viniṣkārayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 2.2 ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ /
Pañcaviṃśabrāhmaṇa
PB, 9, 10, 1.0 yadi mahāvīro bhidyeta taṃ bhinnam abhimṛśed ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ //
Vaitānasūtra
VaitS, 3, 2, 7.1 ya ṛte cid abhiśriṣa iti śīrṇaṃ daṇḍādy abhimantrayate /
Ṛgveda
ṚV, 8, 1, 12.1 ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 353.0 yasya mahāvīro bhidyate ya ṛte cid abhiśriṣa iti karmaṇyayā mṛdā dṛḍhīkaraṇena vāśreṣavatābhiśriṣyet //