Occurrences

Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 48.0 pātrāṇi ca tūṣṇīṃ pālāśaudumbaranaiyagrodhapādāśvatthāny abhiṣekāya //
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 10.1 hutvā hutvā pātryāṃ saṃpātān avanayaty abhiṣekāya //
Mahābhārata
MBh, 1, 5, 13.1 abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare /
MBh, 1, 176, 29.7 catuṣkābhimukhīṃ ninyur abhiṣekāya yoṣitaḥ /
MBh, 1, 206, 11.2 abhiṣekāya kaunteyo gaṅgām avatatāra ha //
MBh, 3, 261, 8.1 abhiṣekāya rāmasya yauvarājyena bhārata /
Rāmāyaṇa
Rām, Ay, 13, 3.2 abhiṣekāya rāmasya dvijendrair upakalpitam //
Rām, Ār, 45, 11.1 abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam /
Rām, Yu, 116, 44.2 abhiṣekāya rāmasya dūtān ājñāpaya prabho //
Rām, Yu, 116, 53.1 abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha /
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 24.1 kadācid abhiṣekāya tena yātena jāhnavīm /
Garuḍapurāṇa
GarPur, 1, 48, 51.1 abhiṣekāya kumbheṣu tattattīrthāni vinyaset /
Kathāsaritsāgara
KSS, 4, 2, 5.2 sūnor garbhābhiṣekāya babhāra kalaśāviva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 2.1 saināpatyābhiṣekāya devadevena cakriṇā /