Occurrences

Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 2.0 abhiṣekadivyavāyavyāgneyagurvanujñā iti pañcadhā bhavati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 3, 3, 37.1 abhiṣekaśeṣaṃ gārhapatya iti pratihitasya vayaṃ syāma patayo rayīṇām iti japitvā //
VārŚS, 3, 4, 3, 46.1 bhūr iti haritān mahiṣy abhiṣekārharājaputrāṇāṃ duhitṛśatena saha //
Buddhacarita
BCar, 7, 33.1 abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 4, 4.110 bhūmerbhūmisaṃkrāntijñānaṃ dharmālokamukhaṃ sarvajñajñānābhiṣekatāyai saṃvartate /
LalVis, 4, 4.111 abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
Mahābhārata
MBh, 1, 127, 2.2 karṇo 'bhiṣekārdraśirāḥ śirasā samavandata //
MBh, 1, 127, 4.2 aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ //
MBh, 1, 199, 25.22 abhiṣekodakaklinnaṃ sarvābharaṇabhūṣitam /
MBh, 1, 206, 19.1 sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām /
MBh, 2, 49, 4.2 abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ //
MBh, 2, 49, 8.2 āvantyastvabhiṣekārtham āpo bahuvidhāstathā //
MBh, 3, 82, 56.1 abhiṣekakṛtas tatra niyato niyatāśanaḥ /
MBh, 5, 147, 21.2 saṃbhārān abhiṣekārthaṃ kārayāmāsa śāstrataḥ /
MBh, 5, 147, 23.1 sa tacchrutvā tu nṛpatir abhiṣekanivāraṇam /
MBh, 9, 43, 50.2 abhiṣekārtham ājagmuḥ śailendraṃ sahitāstataḥ //
MBh, 9, 44, 1.2 tato 'bhiṣekasaṃbhārān sarvān saṃbhṛtya śāstrataḥ /
MBh, 9, 44, 16.2 te kumārābhiṣekārthaṃ samājagmustatastataḥ //
MBh, 13, 90, 23.1 ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ /
MBh, 13, 130, 6.1 trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā /
Rāmāyaṇa
Rām, Bā, 1, 20.1 tasyābhiṣekasambhārān dṛṣṭvā bhāryātha kaikayī /
Rām, Bā, 3, 28.1 rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam /
Rām, Ay, 6, 15.1 rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ /
Rām, Ay, 6, 16.2 rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ //
Rām, Ay, 9, 26.2 rāmābhiṣekasaṃkalpān nigṛhya vinivartaya //
Rām, Ay, 10, 27.1 abhiṣekasamārambho rāghavasyopakalpitaḥ /
Rām, Ay, 12, 22.2 vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit //
Rām, Ay, 13, 2.2 rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ //
Rām, Ay, 13, 9.2 sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam //
Rām, Ay, 19, 3.1 saumitre yo 'bhiṣekārthe mama sambhārasambhramaḥ /
Rām, Ay, 19, 3.2 abhiṣekanivṛttyarthe so 'stu sambhārasambhramaḥ //
Rām, Ay, 19, 4.1 yasyā madabhiṣekārthaṃ mānasaṃ paritapyate /
Rām, Ay, 19, 9.1 abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa /
Rām, Ay, 19, 16.1 so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ /
Rām, Ay, 20, 18.2 abhiṣekavighātena putrarājyāya vartate //
Rām, Ay, 92, 7.2 abhiṣekajalaklinno na me śāntir bhaviṣyati //
Rām, Ay, 111, 5.1 ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ /
Rām, Ār, 15, 2.2 prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm //
Rām, Ār, 15, 27.1 so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ /
Rām, Ār, 53, 26.2 abhiṣekodakaklinnā tuṣṭā ca ramayasva mām //
Rām, Yu, 110, 17.1 dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca /
Rām, Yu, 116, 22.2 sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ /
Rām, Utt, 55, 6.2 abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ /
Amaruśataka
AmaruŚ, 1, 59.1 aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 45.2 yaś cābhiṣekahastī taṃ rājyavighnaṃ śarīriṇam //
BKŚS, 5, 81.2 kṛtābhiṣekādividhiḥ suraviprān apūjayat //
Daśakumāracarita
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
Harivaṃśa
HV, 5, 25.2 toyāni cābhiṣekārthaṃ sarva evopatasthire //
Harṣacarita
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Kumārasaṃbhava
KumSaṃ, 7, 9.2 vāso vasānām abhiṣekayogyaṃ nāryaś catuṣkābhimukhaṃ vyanaiṣuḥ //
KumSaṃ, 7, 63.2 prāsādaśṛṅgāṇi divāpi kurvañ jyotsnābhiṣekadviguṇadyutīni //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 170.20 katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca /
LAS, 2, 170.25 sa ca bodhisattvaste ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ityucyante /
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
LAS, 2, 172.3 abhiṣekasamādhyādyāḥ prathamāddaśamāya vai //
Liṅgapurāṇa
LiPur, 2, 27, 13.2 tataḥ sarvābhiṣekārthaṃ sūtrapātaṃ ca kārayet //
LiPur, 2, 32, 1.2 japahomārcanādānābhiṣekādyaṃ ca pūrvavat /
Matsyapurāṇa
MPur, 59, 12.1 tato'bhiṣekamantreṇa vādyamaṅgalagītakaiḥ /
MPur, 68, 26.1 ete'bhiṣekamantrāḥ /
MPur, 93, 49.1 athābhiṣekamantreṇa vādyamaṅgalagītakaiḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 43.2 toyāni cābhiṣekārthaṃ sarvāṇy evopatasthire //
ViPur, 2, 13, 12.1 jagāma so 'bhiṣekārtham ekadā tu mahānadīm /
ViPur, 3, 11, 41.2 jalābhiṣekapuṣpāṇāṃ dhūpādeśca nivedanaiḥ //
ViPur, 4, 4, 96.1 tataś cābhiṣekamaṅgalaṃ maitreya varṣaśatenāpi vaktuṃ na śakyate saṃkṣepeṇa śrūyatām //
Viṣṇusmṛti
ViSmṛ, 28, 4.1 kāladvayam abhiṣekāgnikarmakaraṇam //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 10.1 patnyāstavādhimakhakᄆptamahābhiṣekaślāghiṣṭhacārukabaraṃ kitavaiḥ sabhāyām /
Kathāsaritsāgara
KSS, 1, 1, 8.2 mahābhiṣekānugatastataḥ syātpañcalambakaḥ //
KSS, 3, 6, 98.2 abhiṣekotsavaṃ samyak senānye niravartayat //
KSS, 4, 1, 7.2 smararājyābhiṣekāmbha iva rāgojjvalaṃ madhu //
Rasārṇava
RArṇ, 11, 49.0 pūrvābhiṣekayogena garbhe dravati mardanāt //
Skandapurāṇa
SkPur, 11, 7.2 tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ //
Tantrasāra
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
Tantrāloka
TĀ, 1, 316.2 tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat //
Ānandakanda
ĀK, 1, 4, 134.2 divyābhiṣekayogoktaṃ śatadhā ḍhālayedahim //
Āryāsaptaśatī
Āsapt, 2, 55.1 aṃsāvalambikaradhṛtakacam abhiṣekārdradhavalanakharekham /
Āsapt, 2, 472.1 rājyābhiṣekasalilakṣālitamauleḥ kathāsu kṛṣṇasya /
Haribhaktivilāsa
HBhVil, 3, 66.2 vidyātapaḥprāṇanirodhamaitrī tīrthābhiṣekavratadānajapyaiḥ /
HBhVil, 3, 293.2 yāvan na prāpyate toyaṃ śālagrāmābhiṣekajam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 18.2 kṛtvābhiṣekavidhinā hayamedhaphalaṃ labhet //
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /