Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rasaratnasamuccaya
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu

Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 13, 98.2 taddhyabhiṣyandyarūkṣaṃ ca sūkṣmamuṣṇaṃ vyavāyi ca //
Ca, Sū., 22, 24.1 tvagdoṣiṇāṃ pramīḍhānāṃ snigdhābhiṣyandibṛṃhiṇām /
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 27, 84.2 khaḍgamāṃsam abhiṣyandi balakṛnmadhuraṃ smṛtam //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 5, 13.1 abhiṣyandīni bhojyāni sthūlāni ca gurūṇi ca /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 342.1 gurvyabhiṣyandyasātmyānāṃ bhojanāt punarāgate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 53.1 nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam /
AHS, Sū., 5, 28.2 payo 'bhiṣyandi gurv āmaṃ yuktyā śṛtam ato 'nyathā //
AHS, Sū., 5, 47.1 phāṇitaṃ gurv abhiṣyandi cayakṛn mūtraśodhanam /
AHS, Sū., 6, 25.2 navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam //
AHS, Sū., 6, 88.1 bhedi viṣṭambhyabhiṣyandi svādupākarasaṃ guru /
AHS, Sū., 6, 104.2 gurv abhiṣyandi ca snigdhasiddhaṃ tad api vātajit //
AHS, Sū., 30, 32.2 abhiṣyandīni bhojyāni bhojyāni kledanāya ca //
AHS, Nidānasthāna, 1, 17.1 svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ /
AHS, Utt., 33, 44.1 kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim avedanām /
Suśrutasaṃhitā
Su, Sū., 45, 31.2 tadabhiṣyandi madhuraṃ sāndraṃ guru kaphāvaham //
Su, Sū., 45, 37.2 anekadoṣamānūpaṃ vāryabhiṣyandi garhitam //
Su, Sū., 45, 50.1 alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam /
Su, Sū., 45, 55.2 mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam //
Su, Sū., 45, 61.2 payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam //
Su, Sū., 45, 66.1 mahābhiṣyandi madhuraṃ kaphamedovivardhanam /
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 45, 159.1 phāṇitaṃ guru madhuramabhiṣyandi bṛṃhaṇamavṛṣyaṃ tridoṣakṛcca //
Su, Sū., 45, 192.2 navaṃ madyamabhiṣyandi guru vātādikopanam //
Su, Sū., 46, 13.2 alpābhiṣyandinastulyāḥ ṣaṣṭikair baddhavarcasaḥ //
Su, Sū., 46, 51.1 navaṃ dhānyamabhiṣyandi laghu saṃvatsaroṣitam /
Su, Sū., 46, 90.2 alpābhiṣyandyayaṃ vargo jāṅgalaḥ samudāhṛtaḥ //
Su, Sū., 46, 91.2 ye mṛgāśca vihaṅgāśca te 'lpābhiṣyandino matāḥ //
Su, Sū., 46, 92.2 ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te //
Su, Sū., 46, 125.1 ityānūpo mahābhiṣyandimāṃsavargo vyākhyātaḥ //
Su, Sū., 46, 136.3 alpābhiṣyandinaścaiva yathāpūrvamato 'nyathā //
Su, Nid., 7, 14.2 vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca //
Su, Cik., 5, 17.2 divāsvapnamabhiṣyandi guru cānnaṃ vivarjayet //
Su, Cik., 9, 4.1 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet //
Su, Cik., 14, 4.1 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt //
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Utt., 39, 148.2 gurvabhiṣyandyakāle ca jvarī nādyāt kathaṃcana //
Su, Utt., 39, 260.1 atyabhiṣyandigurubhir vāmayedvā punaḥ punaḥ /
Su, Utt., 50, 3.1 vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ /
Su, Utt., 64, 47.2 bṛṃhaṇaṃ cāpi yat kiṃcid abhiṣyandi tathaiva ca //
Garuḍapurāṇa
GarPur, 1, 146, 18.1 svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ /
Rasaratnasamuccaya
RRS, 13, 66.1 vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 156.1 navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam /
RājNigh, Rogādivarga, 102.2 niḥṣyandanam abhiṣyandi netradrāvaṃ saraṃ ca tat //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.3 abhiṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 245.2 tīkṣṇoṣṇaṃ cāpi sūkṣmaṃ cābhiṣyandi kaṭupāki ca //
Kaiyadevanighaṇṭu
KaiNigh, 2, 97.1 vidāhi gurvabhiṣyandi gulmodāvartaśūlajit /
KaiNigh, 2, 112.1 romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam /