Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Kir, 5, 8.1 navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām /
Kir, 5, 23.2 pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ //
Kir, 5, 25.1 kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam /
Kir, 5, 37.2 asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni //
Kir, 6, 2.2 pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ //
Kir, 6, 28.1 mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ /
Kir, 7, 26.2 adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm //
Kir, 7, 28.1 sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām /
Kir, 8, 4.1 ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ /
Kir, 8, 14.1 prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā /
Kir, 8, 16.1 salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam /
Kir, 8, 20.1 imāny amūnīty apavarjite śanair yathābhirāmaṃ kusumāgrapallave /
Kir, 9, 17.1 vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ /
Kir, 10, 8.1 atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām /
Kir, 10, 31.1 kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim /
Kir, 10, 32.1 vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam /
Kir, 10, 61.1 bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ /
Kir, 12, 50.2 vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam //
Kir, 13, 35.2 saṃnikāśayitum agrataḥ sthitaṃ śāsanaṃ kusumacāpavidviṣaḥ //
Kir, 17, 62.2 īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //
Kir, 18, 17.1 siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ /